Rudropanishad – rudrōpaniṣat


viśvamayō brāhmaṇaḥ śivaṁ vrajati | brāhmaṇaḥ pañcākṣaramanubhavati | brāhmaṇaḥ śivapūjārataḥ | śivabhaktivihīnaścēt sa caṇḍāla upacaṇḍālaḥ | caturvēdajñō:’pi śivabhaktyāntarbhavatīti sa ēva brāhmaṇaḥ | adhamaścāṇḍālō:’pi śivabhaktō:’pi brāhmaṇācchrēṣṭhataraḥ | brāhmaṇastripuṇḍradhr̥taḥ | ata ēva brāhmaṇaḥ | śivabhaktērēva brāhmaṇaḥ | śivaliṅgārcanayutaścāṇḍālō:’pi sa ēva brāhmaṇādhikōvati | agnihōtrabhasitācchivabhaktacāṇḍālahastavibhūtiḥ śuddhā | kapiśā vā śvētajāpi dhūmravarṇā vā | viraktānāṁ tapasvināṁ śuddhā | gr̥hasthānāṁ nirmalavibhūtiḥ | tapasvibhiḥ sarvabhasma dhāryam | yadvā śivabhaktisaṁpuṣṭaṁ sadāpi tadbhasitaṁ dēvatādhāryam ||

ōṁ agniriti bhasma | vāyuriti bhasma | sthalamiti bhasma | jalamiti bhasma | vyōmēti bhasma ityādyupaniṣatkāraṇāt tat kāryam | anyatra “viśvataścakṣuruta viśvatōmukhō viśvatōhasta uta viśvataspāt | saṁ bāhubhyāṁ namati saṁ patatrairdyāvāpr̥thivī janayan dēva ēkaḥ | “tasmātprāṇaliṅgī śivaḥ | śiva ēva prāṇaliṅgī | jaṭābhasmadhārō:’pi prāṇaliṅgī hi śrēṣṭhaḥ | prāṇaliṅgī śivarūpaḥ | śivarūpaḥ prāṇaliṅgī | jaṅgamarūpaḥ śivaḥ | śiva ēva jaṅgamarūpaḥ | prāṇaliṅgināṁ śuddhasiddhirna bhavati | prāṇaliṅgināṁ jaṅgamapūjyānāṁ pūjyatapasvināmadhikaścaṇḍālō:’pi prāṇaliṅgī | tasmātprāṇaliṅgī viśēṣa ityāha | ya ēvaṁ vēda sa śivaḥ | śiva ēva rudraḥ prāṇaliṅgī nānyō bhavati ||

ōṁ ātmā paraśivadvayō guruḥ śivaḥ | gurūṇāṁ sarvaviśvamidaṁ viśvamantrēṇa dhāryam | daivādhīnaṁ jagadidam | taddaivaṁ tanmantrāt tanutē | tanmē daivaṁ gururiti | gurūṇāṁ sarvajñānināṁ guruṇā dattamētadannaṁ parabrahma | brahma svānubhūtiḥ | guruḥ śivō dēvaḥ | guruḥ śiva ēva liṅgam | ubhayōrmiśraprakāśatvāt | prāṇavattvāt mahēśvaratvācca śivastadaiva guruḥ | yatra gurustatra śivaḥ | śivagurusvarūpō mahēśvaraḥ | bhramarakīṭakāryēṇa dīkṣitāḥ śivayōginaḥ śivapūjāpathē gurupūjāvidhau ca mahēśvarapūjanānmuktāḥ | liṅgābhiṣēkaṁ nirmālyaṁ gurōrabhiṣēkatīrthaṁ mahēśvarapādōdakaṁ janmamālinyaṁ kṣālayanti | tēṣāṁ prītiḥ śivaprītiḥ | tēṣāṁ tr̥ptiḥ śivatr̥ptiḥ | taiśca pāvanō vāsaḥ | tēṣāṁ nirasanaṁ śivanirasanam | ānandapārāyaṇaḥ | tasmācchivaṁ vrajantu | guruṁ vrajantu | ityēva pāvanam ||

iti rudrōpaniṣat samāptā |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed