Devi Vaibhava Ashcharya Ashtottara Shatanama Stotram – dēvī vaibhavāścaryāṣṭōttaraśatanāma stōtram


[ dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī >>]

asya śrī dēvīvaibhavāścaryāṣṭōttaraśatadivyanāma stōtramahāmantrasya ānandabhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrī ānandabhairavī śrīmahātripurasundarī dēvatā, aiṁ bījaṁ, hrīṁ śaktiḥ, śrīṁ kīlakaṁ, mama śrīānandabhairavī śrīmahātripurasundarī prasādasiddhyarthē japē viniyōgaḥ |

dhyānam |
kuṅkumapaṅkasamābhā-
-maṅkuśapāśēkṣukōdaṇḍaśarām |
paṅkajamadhyaniṣaṇṇāṁ
paṅkēruhalōcanāṁ parāṁ vandē ||

pañcapūjā |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārān samarpayāmi ||

ōṁ aiṁ hrīṁ śrīm |
paramānandalaharī paracaitanyadīpikā |
svayamprakāśakiraṇā nityavaibhavaśālinī || 1 ||

viśuddhakēvalākhaṇḍasatyakālātmarūpiṇī |
ādimadhyāntarahitā mahāmāyāvilāsinī || 2 ||

guṇatrayaparicchētrī sarvatattvaprakāśinī |
strīpuṁsabhāvarasikā jagatsargādilampaṭā || 3 ||

aśēṣanāmarūpādibhēdacchēdaraviprabhā |
anādivāsanārūpā vāsanōdyatprapañcikā || 4 ||

prapañcōpaśamaprauḍhā carācarajaganmayī |
samastajagadādhārā sarvasañjīvanōtsukā || 5 ||

bhaktacētōmayānantasvārthavaibhavavibhramā |
sarvākarṣaṇavaśyādisarvakarmadhurandharā || 6 ||

vijñānaparamānandavidyā santānasiddhidā |
āyurārōgyasaubhāgyabalaśrīkīrtibhāgyadā || 7 ||

dhanadhānyamaṇīvastrabhūṣālēpanamālyadā |
gr̥hagrāmamahārājyasāmrājyasukhadāyinī || 8 ||

saptāṅgaśaktisampūrṇasārvabhaumaphalapradā |
brahmaviṣṇuśivēndrādipadaviśrāṇanakṣamā || 9 ||

bhuktimuktimahābhaktiviraktyadvaitadāyinī |
nigrahānugrahādhyakṣā jñānanirdvaitadāyinī || 10 ||

parakāyapravēśādiyōgasiddhipradāyinī |
śiṣṭasañjīvanaprauḍhā duṣṭasaṁhārasiddhidā || 11 ||

līlāvinirmitānēkakōṭibrahmāṇḍamaṇḍalā |
ēkānēkātmikā nānārūpiṇyardhāṅganēśvarī || 12 ||

śivaśaktimayī nityaśr̥ṅgāraikarasapriyā |
tuṣṭā puṣṭā:’paricchinnā nityayauvanamōhinī || 13 ||

samastadēvatārūpā sarvadēvādhidēvatā |
dēvarṣipitr̥siddhādiyōginībhairavātmikā || 14 ||

nidhisiddhimaṇīmudrā śastrāstrāyudhabhāsurā |
chatracāmaravāditrapatākāvyajanāñcitā || 15 ||

hastyaśvarathapādātāmātyasēnāsusēvitā |
purōhitakulācāryaguruśiṣyādisēvitā || 16 ||

sudhāsamudramadhyōdyatsuradrumanivāsinī |
maṇidvīpāntaraprōdyatkadambavanavāsinī || 17 ||

cintāmaṇigr̥hāntaḥsthā maṇimaṇṭapamadhyagā |
ratnasiṁhāsanaprōdyacchivamañcādhiśāyinī || 18 ||

sadāśivamahāliṅgamūlasaṅghaṭ-ṭayōnikā |
anyōnyāliṅgasaṅgharṣakaṇḍūsaṅkṣubdhamānasā || 19 ||

kalōdyadbindukālinyāturyanādaparamparā |
nādāntānandasandōhasvayaṁvyaktavacō:’mr̥tā || 20 ||

kāmarājamahātantrarahasyācāradakṣiṇā |
makārapañcakōdbhūtaprauḍhāntōllāsasundarī || 21 ||

śrīcakrarājanilayā śrīvidyāmantravigrahā |
akhaṇḍasaccidānandaśivaśaktyaikyarūpiṇī || 22 ||

tripurā tripurēśānī mahātripurasundarī |
tripurāvāsarasikā tripurāśrīsvarūpiṇī || 23 ||

mahāpadmavanāntasthā śrīmattripuramālinī |
mahātripurasiddhāmbā śrīmahātripurāmbikā || 24 ||

navacakrakramādēvī mahātripurabhairavī |
śrīmātā lalitā bālā rājarājēśvarī śivā || 25 ||

utpattisthitisaṁhārakramacakranivāsinī |
ardhamērvātmacakrasthā sarvalōkamahēśvarī || 26 ||

valmīkapuramadhyasthā jambūvananivāsinī |
aruṇācalaśr̥ṅgasthā vyāghrālayanivāsinī || 27 ||

śrīkālahastinilayā kāśīpuranivāsinī |
śrīmatkailāsanilayā dvādaśāntamahēśvarī || 28 ||

śrīṣōḍaśāntamadhyasthā sarvavēdāntalakṣitā |
śrutismr̥tipurāṇētihāsāgamakalēśvarī || 29 ||

bhūtabhautikatanmātradēvatāprāṇahr̥nmayī |
jīvēśvarabrahmarūpā śrīguṇāḍhyā guṇātmikā || 30 ||

avasthātrayanirmuktā vāgramōmāmahīmayī |
gāyatrībhuvanēśānīdurgākālyādirūpiṇī || 31 ||

matsyakūrmavarāhādinānārūpavilāsinī |
mahāyōgīśvarārādhyā mahāvīravarapradā || 32 ||

siddhēśvarakulārādhyā śrīmaccaraṇavaibhavā || 33 ||

punardhyānam –
kuṅkumapaṅkasamābhā-
-maṅkuśapāśēkṣukōdaṇḍaśarām |
paṅkajamadhyaniṣaṇṇāṁ
paṅkēruhalōcanāṁ parāṁ vandē ||

iti śrīgarbhakulārṇavatantrē dēvī vaibhavāścaryāṣṭōttaraśatanāma stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed