Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī >>]
asya śrī dēvīvaibhavāścaryāṣṭōttaraśatadivyanāma stōtramahāmantrasya ānandabhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrī ānandabhairavī śrīmahātripurasundarī dēvatā, aiṁ bījaṁ, hrīṁ śaktiḥ, śrīṁ kīlakaṁ, mama śrīānandabhairavī śrīmahātripurasundarī prasādasiddhyarthē japē viniyōgaḥ |
dhyānam |
kuṅkumapaṅkasamābhā-
-maṅkuśapāśēkṣukōdaṇḍaśarām |
paṅkajamadhyaniṣaṇṇāṁ
paṅkēruhalōcanāṁ parāṁ vandē ||
pañcapūjā |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārān samarpayāmi ||
ōṁ aiṁ hrīṁ śrīm |
paramānandalaharī paracaitanyadīpikā |
svayamprakāśakiraṇā nityavaibhavaśālinī || 1 ||
viśuddhakēvalākhaṇḍasatyakālātmarūpiṇī |
ādimadhyāntarahitā mahāmāyāvilāsinī || 2 ||
guṇatrayaparicchētrī sarvatattvaprakāśinī |
strīpuṁsabhāvarasikā jagatsargādilampaṭā || 3 ||
aśēṣanāmarūpādibhēdacchēdaraviprabhā |
anādivāsanārūpā vāsanōdyatprapañcikā || 4 ||
prapañcōpaśamaprauḍhā carācarajaganmayī |
samastajagadādhārā sarvasañjīvanōtsukā || 5 ||
bhaktacētōmayānantasvārthavaibhavavibhramā |
sarvākarṣaṇavaśyādisarvakarmadhurandharā || 6 ||
vijñānaparamānandavidyā santānasiddhidā |
āyurārōgyasaubhāgyabalaśrīkīrtibhāgyadā || 7 ||
dhanadhānyamaṇīvastrabhūṣālēpanamālyadā |
gr̥hagrāmamahārājyasāmrājyasukhadāyinī || 8 ||
saptāṅgaśaktisampūrṇasārvabhaumaphalapradā |
brahmaviṣṇuśivēndrādipadaviśrāṇanakṣamā || 9 ||
bhuktimuktimahābhaktiviraktyadvaitadāyinī |
nigrahānugrahādhyakṣā jñānanirdvaitadāyinī || 10 ||
parakāyapravēśādiyōgasiddhipradāyinī |
śiṣṭasañjīvanaprauḍhā duṣṭasaṁhārasiddhidā || 11 ||
līlāvinirmitānēkakōṭibrahmāṇḍamaṇḍalā |
ēkānēkātmikā nānārūpiṇyardhāṅganēśvarī || 12 ||
śivaśaktimayī nityaśr̥ṅgāraikarasapriyā |
tuṣṭā puṣṭā:’paricchinnā nityayauvanamōhinī || 13 ||
samastadēvatārūpā sarvadēvādhidēvatā |
dēvarṣipitr̥siddhādiyōginībhairavātmikā || 14 ||
nidhisiddhimaṇīmudrā śastrāstrāyudhabhāsurā |
chatracāmaravāditrapatākāvyajanāñcitā || 15 ||
hastyaśvarathapādātāmātyasēnāsusēvitā |
purōhitakulācāryaguruśiṣyādisēvitā || 16 ||
sudhāsamudramadhyōdyatsuradrumanivāsinī |
maṇidvīpāntaraprōdyatkadambavanavāsinī || 17 ||
cintāmaṇigr̥hāntaḥsthā maṇimaṇṭapamadhyagā |
ratnasiṁhāsanaprōdyacchivamañcādhiśāyinī || 18 ||
sadāśivamahāliṅgamūlasaṅghaṭ-ṭayōnikā |
anyōnyāliṅgasaṅgharṣakaṇḍūsaṅkṣubdhamānasā || 19 ||
kalōdyadbindukālinyāturyanādaparamparā |
nādāntānandasandōhasvayaṁvyaktavacō:’mr̥tā || 20 ||
kāmarājamahātantrarahasyācāradakṣiṇā |
makārapañcakōdbhūtaprauḍhāntōllāsasundarī || 21 ||
śrīcakrarājanilayā śrīvidyāmantravigrahā |
akhaṇḍasaccidānandaśivaśaktyaikyarūpiṇī || 22 ||
tripurā tripurēśānī mahātripurasundarī |
tripurāvāsarasikā tripurāśrīsvarūpiṇī || 23 ||
mahāpadmavanāntasthā śrīmattripuramālinī |
mahātripurasiddhāmbā śrīmahātripurāmbikā || 24 ||
navacakrakramādēvī mahātripurabhairavī |
śrīmātā lalitā bālā rājarājēśvarī śivā || 25 ||
utpattisthitisaṁhārakramacakranivāsinī |
ardhamērvātmacakrasthā sarvalōkamahēśvarī || 26 ||
valmīkapuramadhyasthā jambūvananivāsinī |
aruṇācalaśr̥ṅgasthā vyāghrālayanivāsinī || 27 ||
śrīkālahastinilayā kāśīpuranivāsinī |
śrīmatkailāsanilayā dvādaśāntamahēśvarī || 28 ||
śrīṣōḍaśāntamadhyasthā sarvavēdāntalakṣitā |
śrutismr̥tipurāṇētihāsāgamakalēśvarī || 29 ||
bhūtabhautikatanmātradēvatāprāṇahr̥nmayī |
jīvēśvarabrahmarūpā śrīguṇāḍhyā guṇātmikā || 30 ||
avasthātrayanirmuktā vāgramōmāmahīmayī |
gāyatrībhuvanēśānīdurgākālyādirūpiṇī || 31 ||
matsyakūrmavarāhādinānārūpavilāsinī |
mahāyōgīśvarārādhyā mahāvīravarapradā || 32 ||
siddhēśvarakulārādhyā śrīmaccaraṇavaibhavā || 33 ||
punardhyānam –
kuṅkumapaṅkasamābhā-
-maṅkuśapāśēkṣukōdaṇḍaśarām |
paṅkajamadhyaniṣaṇṇāṁ
paṅkēruhalōcanāṁ parāṁ vandē ||
iti śrīgarbhakulārṇavatantrē dēvī vaibhavāścaryāṣṭōttaraśatanāma stōtram |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.