Sri Tripura Sundari Stotram 2 – śrī tripurasundarī stōtram 2


śvētapadmāsanārūḍhāṁ śuddhasphaṭikasannibhām |
vandē vāgdēvatāṁ dhyātvā dēvīṁ tripurasundarīm || 1 ||

śailādhirājatanayāṁ śaṅkarapriyavallabhām |
taruṇēndunibhāṁ vandē dēvīṁ tripurasundarīm || 2 ||

sarvabhūtamanōramyāṁ sarvabhūtēṣu saṁsthitām |
sarvasampatkarīṁ vandē dēvīṁ tripurasundarīm || 3 ||

padmālayāṁ padmahastāṁ padmasambhavasēvitām |
padmarāganibhāṁ vandē dēvīṁ tripurasundarīm || 4 ||

pañcabāṇadhanurbāṇapāśāṅkuśadharāṁ śubhām |
pañcabrahmamayīṁ vandē dēvīṁ tripurasundarīm || 5 ||

ṣaṭpuṇḍarīkanilayāṁ ṣaḍānanasutāmimām |
ṣaṭkōṇāntaḥsthitāṁ vandē dēvīṁ tripurasundarīm || 6 ||

harārdhabhāganilayāmambāmadrisutāṁ mr̥ḍām |
haripriyānujāṁ vandē dēvīṁ tripurasundarīm || 7 ||

aṣṭaiśvaryapradāmambāmaṣṭadikpālasēvitām |
aṣṭamūrtimayīṁ vandē dēvīṁ tripurasundarīm || 8 ||

navamāṇikyamakuṭāṁ navanāthasupūjitām |
navayauvanaśōbhāḍhyāṁ vandē tripurasundarīm || 9 ||

kāñcīvāsamanōramyāṁ kāñcīdāmavibhūṣitām |
kāñcīpurīśvarīṁ vandē dēvīṁ tripurasundarīm || 10 ||

iti śrī tripurasundarī stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed