Devi Vaibhava Ashcharya Ashtottara Shatanamavali – dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī


ōṁ paramānandalaharyai namaḥ |
ōṁ paracaitanyadīpikāyai namaḥ |
ōṁ svayamprakāśakiraṇāyai namaḥ |
ōṁ nityavaibhavaśālinyai namaḥ |
ōṁ viśuddhakēvalākhaṇḍasatyakālātmarūpiṇyai namaḥ |
ōṁ ādimadhyāntarahitāyai namaḥ |
ōṁ mahāmāyāvilāsinyai namaḥ |
ōṁ guṇatrayaparicchētryai namaḥ |
ōṁ sarvatattvaprakāśinyai namaḥ | 9

ōṁ strīpuṁsabhāvarasikāyai namaḥ |
ōṁ jagatsargādilampaṭāyai namaḥ |
ōṁ aśēṣanāmarūpādibhēdacchēdaraviprabhāyai namaḥ |
ōṁ anādivāsanārūpāyai namaḥ |
ōṁ vāsanōdyatprapañcikāyai namaḥ |
ōṁ prapañcōpaśamaprauḍhāyai namaḥ |
ōṁ carācarajaganmayyai namaḥ |
ōṁ samastajagadādhārāyai namaḥ |
ōṁ sarvasañjīvanōtsukāyai namaḥ | 18

ōṁ bhaktacētōmayānantasvārthavaibhavavibhramāyai namaḥ |
ōṁ sarvākarṣaṇavaśyādisarvakarmadhurandharāyai namaḥ |
ōṁ vijñānaparamānandavidyāyai namaḥ |
ōṁ santānasiddhidāyai namaḥ |
ōṁ āyurārōgyasaubhāgyabalaśrīkīrtibhāgyadāyai namaḥ |
ōṁ dhanadhānyamaṇīvastrabhūṣālēpanamālyadāyai namaḥ |
ōṁ gr̥hagrāmamahārājyasāmrājyasukhadāyinyai namaḥ |
ōṁ saptāṅgaśaktisampūrṇasārvabhaumaphalapradāyai namaḥ |
ōṁ brahmaviṣṇuśivēndrādipadaviśrāṇanakṣamāyai namaḥ | 27

ōṁ bhuktimuktimahābhaktiviraktyadvaitadāyinyai namaḥ |
ōṁ nigrahānugrahādhyakṣāyai namaḥ |
ōṁ jñānanirdvaitadāyinyai namaḥ |
ōṁ parakāyapravēśādiyōgasiddhipradāyinyai namaḥ |
ōṁ śiṣṭasañjīvanaprauḍhāyai namaḥ |
ōṁ duṣṭasaṁhārasiddhidāyai namaḥ |
ōṁ līlāvinirmitānēkakōṭibrahmāṇḍamaṇḍalāyai namaḥ |
ōṁ ēkasyai namaḥ |
ōṁ anēkātmikāyai namaḥ | 36

ōṁ nānārūpiṇyai namaḥ |
ōṁ ardhāṅganēśvaryai namaḥ |
ōṁ śivaśaktimayyai namaḥ |
ōṁ nityaśr̥ṅgāraikarasapriyāyai namaḥ |
ōṁ tuṣṭāyai namaḥ |
ōṁ puṣṭāyai namaḥ |
ōṁ aparicchinnāyai namaḥ |
ōṁ nityayauvanamōhinyai namaḥ |
ōṁ samastadēvatārūpāyai namaḥ | 45

ōṁ sarvadēvādhidēvatāyai namaḥ |
ōṁ dēvarṣipitr̥siddhādiyōginībhairavātmikāyai namaḥ |
ōṁ nidhisiddhimaṇīmudrāyai namaḥ |
ōṁ śastrāstrāyudhabhāsurāyai namaḥ |
ōṁ chatracāmaravāditrapatākāvyajanāñcitāyai namaḥ |
ōṁ hastyaśvarathapādātāmātyasēnāsusēvitāyai namaḥ |
ōṁ purōhitakulācāryaguruśiṣyādisēvitāyai namaḥ |
ōṁ sudhāsamudramadhyōdyatsuradrumanivāsinyai namaḥ |
ōṁ maṇidvīpāntaraprōdyatkadambavanavāsinyai namaḥ | 54

ōṁ cintāmaṇigr̥hāntaḥsthāyai namaḥ |
ōṁ maṇimaṇṭapamadhyagāyai namaḥ |
ōṁ ratnasiṁhāsanaprōdyacchivamañcādhiśāyinyai namaḥ |
ōṁ sadāśivamahāliṅgamūlasaṅghaṭ-ṭayōnikāyai namaḥ |
ōṁ anyōnyāliṅgasaṅgharṣakaṇḍūsaṅkṣubdhamānasāyai namaḥ |
ōṁ kalōdyadbindukālinyāturyanādaparamparāyai namaḥ |
ōṁ nādāntānandasandōhasvayaṁvyaktavacō:’mr̥tāyai namaḥ |
ōṁ kāmarājamahātantrarahasyācāradakṣiṇāyai namaḥ |
ōṁ makārapañcakōdbhūtaprauḍhāntōllāsasundaryai namaḥ | 63

ōṁ śrīcakrarājanilayāyai namaḥ |
ōṁ śrīvidyāmantravigrahāyai namaḥ |
ōṁ akhaṇḍasaccidānandaśivaśaktaikyarūpiṇyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ tripurēśānyai namaḥ |
ōṁ mahātripurasundaryai namaḥ |
ōṁ tripurāvāsarasikāyai namaḥ |
ōṁ tripurāśrīsvarūpiṇyai namaḥ |
ōṁ mahāpadmavanāntasthāyai namaḥ | 72

ōṁ śrīmattripuramālinyai namaḥ |
ōṁ mahātripurasiddhāmbāyai namaḥ |
ōṁ śrīmahātripurāmbikāyai namaḥ |
ōṁ navacakrakramādēvyai namaḥ |
ōṁ mahātripurabhairavyai namaḥ |
ōṁ śrīmātrē namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ rājarājēśvaryai namaḥ | 81

ōṁ śivāyai namaḥ |
ōṁ utpattisthitisaṁhārakramacakranivāsinyai namaḥ |
ōṁ ardhamērvātmacakrasthāyai namaḥ |
ōṁ sarvalōkamahēśvaryai namaḥ |
ōṁ valmīkapuramadhyasthāyai namaḥ |
ōṁ jambūvananivāsinyai namaḥ |
ōṁ aruṇācalaśr̥ṅgasthāyai namaḥ |
ōṁ vyāghrālayanivāsinyai namaḥ |
ōṁ śrīkālahastinilayāyai namaḥ | 90

ōṁ kāśīpuranivāsinyai namaḥ |
ōṁ śrīmatkailāsanilayāyai namaḥ |
ōṁ dvādaśāntamahēśvaryai namaḥ |
ōṁ śrīṣōḍaśāntamadhyasthāyai namaḥ |
ōṁ sarvavēdāntalakṣitāyai namaḥ |
ōṁ śrutismr̥tipurāṇētihāsāgamakalēśvaryai namaḥ |
ōṁ bhūtabhautikatanmātradēvatāprāṇahr̥nmayyai namaḥ |
ōṁ jīvēśvarabrahmarūpāyai namaḥ |
ōṁ śrīguṇāḍhyāyai namaḥ | 99

ōṁ guṇātmikāyai namaḥ |
ōṁ avasthātrayanirmuktāyai namaḥ |
ōṁ vāgramōmāmahīmayyai namaḥ |
ōṁ gāyatrībhuvanēśānīdurgākālyādirūpiṇyai namaḥ |
ōṁ matsyakūrmavarāhādinānārūpavilāsinyai namaḥ |
ōṁ mahāyōgīśvarārādhyāyai namaḥ |
ōṁ mahāvīravarapradāyai namaḥ |
ōṁ siddhēśvarakulārādhyāyai namaḥ |
ōṁ śrīmaccaraṇavaibhavāyai namaḥ | 108

iti dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed