Sri Lalitha Shodasopachara puja vidhanam – śrī lalitā ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lalitā parameśvarī devatāmuddiśya śrī lalitā parameśvarī prītyarthaṃ sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavitā niyamena sambhavitā prakāreṇa śrīsūkta vidhānena yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

pīṭhapūja –
ādhāraśaktyai namaḥ | varāhāya namaḥ |
diggajebhyo namaḥ | patrebhyo namaḥ |
kesarebhyo namaḥ | karṇikāyai namaḥ |
ātmane namaḥ | brahmaṇe namaḥ |
saptaprākāraṃ caturdvārakaṃ suvarṇa maṇḍapaṃ pūjayet |
prāgāmnāyamaya pūrvadvāre dvāra śriyai namaḥ |
dakṣiṇāmnāyamaya dakṣiṇadvāre dvāra śriyai namaḥ |
paścimāmnāyamaya paścimadvāre dvāra śriyai namaḥ |
uttarāmnāyamaya uttaradvāre dvāra śriyai namaḥ |
tanmadhye kṣīrasāgarāya namaḥ |
kṣīrasāgaramadhye ratnadvīpāya namaḥ |
ratnadvīpamadhye kalpavṛkṣavāṭikāyai namaḥ |
tanmadhye ratnasiṃhāsanāya namaḥ |
ratnasiṃhāsanoparisthita śrī lalitā devatāyai namaḥ |

dhyānam –
aruṇāṃ karuṇātaraṅgitākṣīṃ
dhṛtapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvṛtāṃ mayūkhai-
-rahamityeva vibhāvaye bhavānīm ||
dhyāyetpadmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ||
oṃ śrī lalitā devyai namaḥ dhyāyāmi |

prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
āvāhitā bhava sthāpitā bhava |
suprasanno bhava varadā bhava |
sthirāsanaṃ kuru prasīda prasīda |

sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīṃ aruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smaredambikām ||

āvāhanam –
oṃ hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
kanakamayavitardiśobhamānaṃ
diśi diśi pūrṇasuvarṇakumbhayuktam |
maṇimayamaṇṭapamadhyamehi māta-
-rmayi kṛpayāśu samarcanaṃ grahītum ||
oṃ śrī lalitā devyai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
kanakakalaśaśobhamānaśīrṣaṃ
jaladharalambi samullasatpatākam |
bhagavati tava sannivāsaheto-
-rmaṇimayamandirametadarpayāmi ||
oṃ śrī lalitā devyai namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
dūrvayā sarasijānvitaviṣṇu-
-krāntayā ca sahitaṃ kusumāḍhyam |
padmayugmasadṛśe padayugme
pādyametadurarīkuru mātaḥ ||
oṃ śrī lalitā devyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍-
-mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ
tāmi̱hopa̍hvaye̱ śriyam ||
gandhapuṣpayavasarṣapadūrvā-
-samyutaṃ tilakuśākṣatamiśram |
hemapātranihitaṃ saha ratnai-
-rarghyametadurarīkuru mātaḥ ||
oṃ śrī lalitā devyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ
śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye-
-‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
jalajadyutinā kareṇa jātī-
-phalatakkolalavaṅgagandhayuktaiḥ |
amṛtairamṛtairivātiśītai-
-rbhagavatyācamanaṃ vidhīyatām ||
oṃ śrī lalitā devyai namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
nihitaṃ kanakasya sampuṭe
pihitaṃ ratnapidhānakena yat |
tadidaṃ jagadamba te’rpitaṃ
madhuparkaṃ janani pragṛhyatām ||
oṃ śrī lalitā devyai namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛta snānam –
dadhidugdhaghṛtaiḥ samākṣikaiḥ
sitayā śarkarayā samanvitaiḥ |
snapayāmi tavāhamādarā-
-jjanani tvāṃ punaruṣṇavāribhiḥ ||
oṃ śrī lalitā devyai namaḥ pañcāmṛta snānaṃ samarpayāmi |

śuddhodaka snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to
vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu
mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
elośīrasuvāsitaiḥ sakusumairgaṅgāditīrthodakai-
-rmāṇikyāmalamauktikāmṛtarasaiḥ svacchaiḥ suvarṇodakaiḥ |
mantrānvaidikatāntrikānparipaṭhansānandamatyādarā-
-tsnānaṃ te parikalpayāmi janani snehāttvamaṅgīkuru ||
oṃ śrī lalita devyai namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
bālārkadyuti dāḍimīyakusumapraspardhi sarvottamaṃ
mātastvaṃ paridhehi divyavasanaṃ bhaktyā mayā kalpitam |
muktābhirgrathitaṃ sukañcukamidaṃ svīkṛtya pītaprabhaṃ
taptasvarṇasamānavarṇamatulaṃ prāvarṇamaṅgīkuru ||
oṃ śrī lalitā devyai namaḥ vastrayugmaṃ samarpayāmi |

ābharaṇam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
mañjīre padayornidhāya rucirāṃ vinyasya kāñcīṃ kaṭau
muktāhāramurojayoranupamāṃ nakṣatramālāṃ gale |
keyūrāṇi bhujeṣu ratnavalayaśreṇīṃ kareṣu kramā-
-ttāṭaṅke tava karṇayorvinidadhe śīrṣe ca cūḍāmaṇim ||
oṃ śrī lalitā devyai namaḥ sarvābharaṇāni samarpayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
mātaḥ phālatale tavātivimale kāśmīrakastūrikā-
-karpūrāgarubhiḥ karomi tilakaṃ dehe’ṅgarāgaṃ tataḥ |
vakṣojādiṣu yakṣakardamarasaṃ siktvā ca puṣpadravaṃ
pādau candanalepanādibhirahaṃ sampūjayāmi kramāt ||
oṃ śrī lalitā devyai namaḥ śrī gandhān dhārayāmi |
oṃ śrī lalitā devyai namaḥ haridrā kuṅkuma kajjala kastūrī gorojanādi sugandha dravyāṇi samarpayāmi |

akṣatān –
ratnākṣataistvāṃ paripūjayāmi
muktāphalairvā rucirairaviddhaiḥ |
akhaṇḍitairdevi yavādibhirvā
kāśmīrapaṅkāṅkitataṇḍulairvā ||
oṃ śrī lalitā devyai namaḥ akṣatān samarpayāmi |

puṣpāṇi –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
pārijātaśatapatrapāṭalai-
-rmallikāvakulacampakādibhiḥ |
ambujaiḥ sukusumaiśca sādaraṃ
pūjayāmi jagadamba te vapuḥ ||
oṃ śrī lalitā devyai namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

atha aṣṭottaraśatanāma pujā –

śrī lalitā aṣṭottaraśatānāmāvalī paśyatu |

śrī lalitā sahasranāmāvalī paśyatu |

oṃ śrī lalitā devyai namaḥ aṣṭottaraśatanāma pujāṃ samarpayāmi |

dhūpam –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
lākṣāsaṃmilitaiḥ sitābhrasahitaiḥ śrīvāsasaṃmiśritaiḥ
karpūrākalitaiḥ śirairmadhuyutairgosarpiṣā loḍitaiḥ |
śrīkhaṇḍāgarugugguluprabhṛtibhirnānāvidhairvastubhi-
-rdhūpaṃ te parikalpayāmi janani snehāttvamaṅgīkuru ||
oṃ śrī lalitā devyai namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
ratnālaṅkṛtahemapātranihitairgosarpiṣā loḍitai-
-rdīpairdīrghatarāndhakārabhidurairbālārkakoṭiprabhaiḥ |
ātāmrajvaladujjvalapravilasadratnapradīpaistathā
mātastvāmahamādarādanudinaṃ nīrājayāmyuccakaiḥ ||
oṃ śrī lalitā devyai namaḥ dīpaṃ samarpayāmi |

naivedyam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
sāpūpasūpadadhidugdhasitāghṛtāni
susvādubhaktaparamānnapuraḥsarāṇi |
śākollasanmaricijīrakabāhlikāni
bhakṣyāṇi bhuṅkṣva jagadamba mayārpitāni ||

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
oṃ śrī lalitā devyai namaḥ naivedyaṃ samarpayāmi |

tāmbūlam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
elālavaṅgādisamanvitāni
takkolakarpūravimiśritāni |
tāmbūlavallīdalasamyutāni
pūgāni te devi samarpayāmi ||
oṃ śrī lalitā devyai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎-
-nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
indrādayo natinatairmakuṭapradīpai-
-rnīrājayanti satataṃ tava pādapīṭham |
tasmādahaṃ tava samastaśarīrameta-
-nnīrājayāmi jagadamba sahasradīpaiḥ ||
oṃ śrī lalitā devyai namaḥ nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |

pradakṣiṇa –
pade pade yatparipūjakebhyaḥ
sadyo’śvamedhādiphalaṃ dadāti |
tatsarvapāpakṣaya hetubhūtaṃ
pradakṣiṇaṃ te paritaḥ karomi ||

yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā devī śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa maheśvarī |
oṃ śrī lalitā devyai namaḥ pradakṣiṇa namaskārān samarpayāmi |

puṣpāñjali –
caraṇanalinayugmaṃ paṅkajaiḥ pūjayitvā
kanakakamalamālāṃ kaṇṭhadeśe’rpayitvā |
śirasi vinihito’yaṃ ratnapuṣpāñjaliste
hṛdayakamalamadhye devi harṣaṃ tanotu ||
oṃ śrī lalitā devyai namaḥ puṣpāñjaliṃ samarpayāmi |

sarvopacārāḥ –
oṃ śrī lalitā devyai namaḥ chatraṃ ācchādayāmi |
oṃ śrī lalitā devyai namaḥ cāmarairvījayāmi |
oṃ śrī lalitā devyai namaḥ nṛtyaṃ darśayāmi |
oṃ śrī lalitā devyai namaḥ gītaṃ śrāvayāmi |
oṃ śrī lalitā devyai namaḥ āndolikānnārohayāmi |
oṃ śrī lalitā devyai namaḥ aśvānārohayāmi |
oṃ śrī lalitā devyai namaḥ gajānārohayāmi |
oṃ śrī lalitā devyai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |

namaskārān –
muktākundendugaurāṃ maṇimayamakuṭāṃ ratnatāṭaṅkayuktā-
-makṣasrakpuṣpahastāmabhayavarakarāṃ candracūḍāṃ trinetrām |
nānālaṅkārayuktāṃ suramakuṭamaṇidyotitasvarṇapīṭhāṃ
sānandāṃ suprasannāṃ tribhuvanajananīṃ cetasā cintayāmi ||
oṃ śrī lalitā devyai namaḥ prārthanānamaskārān samarpayāmi |

kṣamā prārthana –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvarī |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastute |

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrī lalitā devī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī lalitā devī pādodakaṃ pāvanaṃ śubham ||
oṃ śrī lalita devyai namaḥ prasādaṃ śirasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed