Rigveda Sandhya Vandanam – ṛgveda sandhyāvandanam


śrī gurubhyo namaḥ . hariḥ om |

apavitraḥ pavitro vā sarvāvasthāṃ gato’pi vā |
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||

puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ |

ācamya –
oṃ keśavāya svāhā | oṃ nārāyaṇāya svāhā |
oṃ mādhavāya svāhā |
oṃ govindāya namaḥ | oṃ viṣṇave namaḥ |
oṃ madhusūdanāya namaḥ | oṃ trivikramāya namaḥ |
oṃ vāmanāya namaḥ | oṃ śrīdharāya namaḥ |
oṃ hṛṣīkeśāya namaḥ | oṃ padmanābhāya namaḥ |
oṃ dāmodarāya namaḥ | oṃ saṅkarṣaṇāya namaḥ |
oṃ vāsudevāya namaḥ | oṃ pradyumnāya namaḥ |
oṃ aniruddhāya namaḥ | oṃ puruṣottamāya namaḥ |
oṃ athokṣajāya namaḥ | oṃ nārasiṃhāya namaḥ |
oṃ acyutāya namaḥ | oṃ janārdanāya namaḥ |
oṃ upendrāya namaḥ | oṃ haraye namaḥ |
oṃ śrī kṛṣṇāya namaḥ |

bhūtoccāṭanam –
uttiṣṭhantu bhūtapiśācāḥ ya ete bhūmibhārakāḥ |
eteṣāmavirodhena brahmakarma samārabhe ||

āsana saṃskāram –
oṃ pṛthvīti mantrasya | merupṛṣṭha ṛṣiḥ | kūrmo devatā | sutalaṃ chandaḥ | āsane viniyogaḥ | anantāsanāya namaḥ |
oṃ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |
tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam ||

prāṇāyāmam –
praṇavasya parabrahma ṛṣiḥ | paramātmā devatā | daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ ||

oṃ bhūḥ | oṃ bhuvaḥ | oṃ svaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ |
oṃ sa̱tyam | oṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi dhīyo̱ yo na̍: praco̱dayā̎t | oṃ āpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhurbhuva̱ssva̱rom ||

saṅkalpaṃ (deśakāla saṅkīrtanaṃ) –
śrī śubhe śobhane muhūrte viṣṇorājñayā atra pṛthivyāṃ jambūdvīpe bharatavarṣe bharatakhaṇḍe meroḥ dakṣiṇa digbhāge śrīśailasya ____ pradeśe, ____ nadyoḥ madhyadeśe lakṣmīnivāsa gṛhe, samasta devatā brāhmaṇa hariharasannidhau, ādya brahmaṇaḥ dvitīye parārthe śrī śvetavarāhakalpe vaivasvata manvantare kaliyuge prathamapāde asmin vartamāna vyāvahārika cāndramānena śrī ___ saṃvatsare ___ ayane ___ ṛtau ___ māse ___ pakṣe ___ tithau ___ vāsare śubhanakṣatre śubhayoge śubhakaraṇa evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa [śrīparameśvara] prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyāmupāśiṣye |

mārjanam –
āpohiṣṭheti tṛcasya ambarīṣaḥ sindhudvīpa ṛṣiḥ | āpo devatā | gāyatrī chandaḥ | mārjane viniyogaḥ ||

oṃ āpo̱ hiṣṭhā ma̍yo̱bhuva̍: |
tā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo̱ rasa̍: |
tasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavaḥ |
yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |

mantrācamanam –
(prātaḥ kāle)
sūryaścetyasya mantrasya | nārāyaṇa ṛṣiḥ | sūryamāmanyu manyupatayo rātrirdevatā | prakṛtiśchandaḥ | mantrācamane viniyogaḥ ||

oṃ sūryaśca mā manyuśca manyupatayaśca manyu̍ kṛte̱bhyaḥ | pāpebhyo̍ rakṣa̱ntām | yadrātriyā pāpa̍makā̱rṣam | manasā vācā̍ hastā̱bhyām | padbhyāmudare̍ṇa śi̱śnā | rātri̱stada̍valu̱mpatu | yatkiñca̍ duri̱taṃ mayi̍ | idamahaṃ māmamṛ̍ta yo̱nau | sūrye jyotiṣi juho̍mi svā̱hā |

(madhyāhna kāle)
āpaḥ punantvityasya mantrasya | pūta ṛṣiḥ | āpo devatā | aṣṭhī chandaḥ | apāṃ prāśane viniyogaḥ |

oṃ āpa̍: punantu pṛthi̱vīṃ pṛ̍thi̱vī pū̱tā pu̍nātu̱ mām |
pu̱nantu̱ brahma̍ṇa̱spati̱rbrahma̍pū̱tā pu̍nātu̱ mām ||

yaducchi̍ṣṭa̱mabho̎jya̱ṃ yadvā̍ du̱ścari̍ta̱ṃ mama̍ |
sarva̍ṃ punantu̱ māmāpo̎sa̱tāṃ ca̍ prati̱graha̱ṃ svāhā̎ ||

(sāyaṃ kāle)
agniścetyasya mantrasya | nārāyaṇa ṛṣiḥ | agnimāmanyu manyupatayo ahardevatā | prakṛtiśchandaḥ | mantrācamane viniyogaḥ ||

oṃ agniśca mā manyuśca manyupatayaśca manyu̍ kṛte̱bhyaḥ | pāpebhyo̍ rakṣa̱ntām | yadahnā pāpa̍makā̱rṣam | manasā vācā̍ hastā̱bhyām | padbhyāmudare̍ṇa śi̱śnā | aha̱stada̍valu̱mpatu | yatkiñca̍ duri̱taṃ mayi̍ | i̱dama̱haṃ māmamṛ̍ta yo̱nau | satye jyotiṣi juho̍mi svā̱hā |

ācamya ||

punarmārjanam –
āpohiṣṭheti navarcasya sūktasya | ambarīṣa sindhudvīpa ṛṣiḥ | āpo devatā | gāyatrī chandaḥ | pañcamī vardhamānā | saptamī pratiṣṭhā | antye dve anuṣṭubhau | punarmārjane viniyogaḥ ||

oṃ āpo̱ hiṣṭhā ma̍yo̱bhuva̍: |
tā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo̱ rasa̍: |
tasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavaḥ |
yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |

oṃ śaṃ no̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍ |
śaṃ yora̱bhi sra̍vantu naḥ ||

īśā̍nā̱ vāryā̍ṇā̱ṃ kṣaya̍ntīścarṣaṇī̱nām |
a̱po yā̍cāmi bheṣa̱jam ||

a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā |
a̱gniṃ ca̍ vi̱śvaśa̍mbhuvam ||

āpa̍: pṛṇī̱ta bhe̍ṣa̱jaṃ varū̍thaṃ ta̱nve̱ 3̱ mama̍ |
jyokca̱ sūrya̍ṃ dṛ̱śe ||

i̱damā̍pa̱: prava̍hata̱ yatkiṃ ca̍ duri̱taṃ mayi̍ |
yadvā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam ||

āpo̍ a̱dyānva̍cāriṣa̱ṃ rase̍na̱ sama̍gasmahi |
paya̍svānagna̱ ā ga̍hi̱ taṃ mā̱ saṃ sṛ̍ja̱ varca̍sā ||

sa̱sṛṣī̱stada̍paso̱ divā̱nakta̍ñca sa̱sṛṣī̎: |
vare̍ṇya kra̱tūraha̍mā de̱vī̱ rava̍se huve ||

pāpapuruṣa visarjanam –
ṛtaṃ cetyasya mantrasya | aghamarṣaṇa ṛṣiḥ | bhāvavṛtto devatā | anuṣṭup chandaḥ | mama pāpapuruṣa jala visarjane viniyogaḥ ||

oṃ ṛ̱taṃ ca̍ sa̱tyaṃ cā̱bhī̍ddhā̱ttapa̱so’dhya̍jāyata |
tato̱ rātrya̍jāyata̱ tata̍: samu̱dro a̍rṇa̱vaḥ |
sa̱mu̱drāda̍rṇa̱vādadhi̍ saṃvathsa̱ro a̍jāyata ||

a̱ho̱rā̱trāṇi̍ vi̱dadha̱dviśva̍sya miṣa̱to va̱śī |
sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvama̍kalpayat |
diva̍ṃ ca pṛthi̱vīṃ cā̱ntari̍kṣa̱matho̱ sva̍: ||

ācamya ||

prāṇāyāmam ||

arghyapradānam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyārghya pradānaṃ kariṣye ||

(prātaḥ kāle)
tatsaviturityasya mantrasya | viśvāmitra ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | prātaḥ sandhyārghyapradāne viniyogaḥ ||

oṃ bhūrbhuva̱: sva̍: | tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̍t || (ṛ|3|62|10)

[* prātaḥ sandhyāṅga mukhyakālātikramaṇa doṣaparihārārthaṃ prāyaścittarghya pradānaṃ kariṣye |
yadadyakaccetyasya mantrasya | kutsa ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | prātaḥ sandhyāṅga prāyaścittārghyapradāne viniyogaḥ |
yada̱dya kacca̍ vṛtrahannu̱dagā̍ a̱bhisū̍rya | sarva̱ṃ tadi̍ndra te̱ vaśe̍ |
*]

(madhyāhna kāle)
haṃsaśśuciṣadityasya mantrasya | gautamaputro vāmadeva ṛṣiḥ | sūryo devatā | jagatī chandaḥ | mādhyāhnika sandhyārghya pradāne viniyogaḥ ||

oṃ ha̱ṃsaśśu̍ci̱ṣadvasu̍rantarikṣa̱ saddho̍ tāvedi̱ṣadati̍thirduroṇa̱ sat | nṛ̱ṣadva̍ra̱ sadṛ̍ta̱ sadvyo̍ma̱ sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat | iti prathamārghyam ||

ākṛṣṇenetyasya mantrasya | hiraṇya stūpa ṛṣiḥ | savitā devatā | triṣṭupchandaḥ | mādhyāhnika sandhyārghya pradāne viniyogaḥ ||

oṃ ākṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ñca |
hi̱ra̱ṇya ye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nāni̱ paśyan̍ | iti dvitīyārghyam ||

tatsaviturityasya mantrasya | viśvāmitra ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | mādhyāhnika sandhyārghyapradāne viniyogaḥ ||

oṃ bhūrbhuva̱: sva̍: | tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̍t | iti tṛtīyārghyam ||

[* mādhyāhnika sandhyāṅga mukhyakālātikramaṇa doṣaparihārārthaṃ prāyaścittarghya pradānaṃ kariṣye |
prātardevītyasya mantrasya | abhitapa ṛṣiḥ | sūryo devatā | triṣṭup chandaḥ | mādhyāhnika sandhyāṅga prāyaścittārghya pradāne viniyogaḥ |
oṃ prā̱tarde̱vīmadi̍tiṃ johavīmi ma̱dhyaṃdi̍na̱ udi̍tā̱ sūrya̍sya | rā̱ye mi̍trā varuṇā sa̱rvatā̱te̍le to̱kāya̱ tana̍yāya̱ śaṃ yoḥ |
*]

(sāyaṃ kāle)
tatsaviturityasya mantrasya | viśvāmitra ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | sāyaṃ sandhyārghyapradāne viniyogaḥ ||

oṃ bhūrbhuva̱: sva̍: | tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̍t ||

[* sāyaṃ sandhyāṅga mukhyakālātikramaṇa doṣaparihārārthaṃ prāyaścittarghya pradānaṃ kariṣye |
udghedabhītyasya mantrasya | kutsa ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | sāyaṃ sandhyāṅga prāyaścittārghya pradāne viniyogaḥ |
oṃ udgheda̱bhiśru̱tā ma̍ghaṃ vṛṣa̱bhaṃ naryā̎pasam | astā̎ra meṣi sūrya |
*]

ātmapradakṣiṇa –
brahmaiva satyaṃ brahmaivāham | yosāvādityo hiraṇmayaḥ puruṣaḥ sa evāhamasmi |
a̱sāvā̍di̱tyo bra̱hma ||

ācamya ||

prāṇāyāmam ||

[* tarpaṇam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyāṅga tarpaṇaṃ kariṣye |
(prātaḥ kāle)
sandhyāṃ tarpayāmi | gāyatrīṃ tarpayāmi |
brāhmīṃ tarpayāmi | nimṛjīṃ tarpayāmi |
(madhyāhna kāle)
sandhyāṃ tarpayāmi | sāvitrīṃ tarpayāmi |
raudrīṃ tarpayāmi | nimṛjīṃ tarpayāmi |
(sāyaṃ kāle)
sandhyāṃ tarpayāmi | sarasvatīṃ tarpayāmi |
vaiṣṇavīṃ tarpayāmi | nimṛjīṃ tarpayāmi |
*]

gāyatrī āvāhanam –
omityekākṣa̍raṃ bra̱hma | agnirdevatā | brahma̍ ityā̱rṣam | gāyatrī chandaḥ | paramātma̍ṃ sarū̱pam | sāyujyaṃ vi̍niyo̱gam |
āyā̍tu̱ vara̍dā de̱vī̱ a̱kṣara̍ṃ brahma̱ sammi̍tam |
gā̱ya̱trī̎ṃ chanda̍sāṃ mā̱tedaṃ bra̍hma ju̱ṣasva̍ me |
yadahnā̎tkuru̍te pā̱pa̱ṃ tadahnā̎tprati̱ mucya̍te |
yadrātriyā̎tkuru̍te pā̱pa̱ṃ tadrātriyā̎tprati̱ mucya̍te |
sarva̍va̱rṇe ma̍hāde̱vi̱ sa̱ndhyā vi̍dye sa̱rasva̍ti |
ojo̎si̱ saho̎si̱ balama̍si̱ bhrājo̎si de̱vānā̱ṃ dhāma̱nāmā̍si viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom |

gāyatrīmāvā̍hayā̱mi̱ |
sāvitrīmāvā̍hayā̱mi̱ |
sarasvatīmāvā̍hayā̱mi̱ |
chandarṣīnāvā̍hayā̱mi̱ |
śriyamāvā̍hayā̱mi̱ |
[* balamāvā̍hayā̱mi̱ | *]

gāyatryā gāyatrī chando viśvāmitra ṛṣiḥ savitā devatā agnirmukhaṃ brahmā śiro viṣṇur hṛdayaṃ rudraḥ śikhā pṛthivī yoniḥ prāṇāpānavyānodāna samānā sa prāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī caturviṃśatyakṣarā tripadā̍ ṣaṭku̱kṣi̱: pañcaśīrṣopanayane vi̍niyo̱gaḥ ||

pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyāṅga yathāśakti gāyatrī mahāmantrajapaṃ kariṣye ||

karanyāsam |
oṃ tatsa̍vitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bhargo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yo na̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |

aṅganyāsam |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bhargo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yo na̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
bhūrbhuva̱ssvaroṃ iti digbandhaḥ ||

dhyānam –
muktā vidruma hemanīla dhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭāṃ tattvārtha varṇātmikām |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugalaṃ hastairvahantīṃ bhaje ||

dhyeyassadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ |
keyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmaya vapurdhṛtaśaṅkhacakraḥ ||

[* mudrāpradarśanam –
sumukhaṃ sampuṭaṃ caiva vitataṃ vistṛtaṃ tathā |
dvimukhaṃ trimukhaṃ caiva catuḥ pañcamukhaṃ tathā |
ṣaṇmukho’dhomukhaṃ caiva vyāpikāñjalikaṃ tathā |
śakaṭaṃ yamapāśaṃ ca grathitaṃ sammukhonmukham |
pralambaṃ muṣṭikaṃ caiva matsyaḥ kūrmo varāhakam |
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā |
caturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ |
iti mudrā na jānāti gāyatrī niṣphalābhavet |
*]

gāyatrī mantram –
oṃ bhūrbhuva̱: sva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

karanyāsam |
oṃ tatsa̍vitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bhargo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yo na̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |

aṅganyāsam |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bhargo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yo na̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
bhūrbhuva̱ssvaroṃ iti digvimokaḥ ||

[* uttaramudrā pradarśanam –
surabhiḥ jñāna cakraṃ ca yoniḥ kūrmo’tha paṅkajam |
liṅgaṃ niryāṇa mudrā cetyaṣṭamudrāḥ prakīrtitāḥ |
*]

sūryopasthānam –
jātavedasetyasya mantrasya kaśyapa ṛṣiḥ | durgājātavedāgnirdevatā | triṣṭup chandaḥ | sūryopasthāne viniyogaḥ |
oṃ jā̱tave̎dase sunavāma̱ soma̍marātīya̱to nida̍hāti̱ veda̍: |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̎ nā̱veva̱ sindhu̎ṃ duri̱tā’tya̱gniḥ ||

tryambakamiti mantrasya | maitrā varuṇirvasiṣṭha ṛṣiḥ | rudro devatā | anuṣṭup chandaḥ | upasthāne viniyogaḥ |
oṃ trya̍mbakaṃ yajāmahe su̱gandhi̍ṃ puṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormṛ̍kṣīya̱ mā’mṛtā̍t |

[* tacchamyorityasya mantrasya | śamyura ṛṣiḥ | viśvedevāḥ devatā | śakvarī chandaḥ | śāntyarthe upasthāne viniyogaḥ |
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jña̍pataye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śaṃ no̎ astu dvi̱pade̱ | śaṃ catu̍ṣpade |
*]

namo brahmaṇe ityasya mantrasya prajāpati ṛṣiḥ viśvedevāḥ devatā | jagatīḥ chandaḥ pradakṣiṇe viniyogaḥ |
oṃ namo̎ bra̱hmaṇe̱ namo̎’stva̱gnaye̱ nama̍: pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ |
namo̎ vā̱ce namo̎ vā̱caspa̍taye̱ namo̱ viṣṇa̍ve maha̱te ka̍romi ||

digdevatā namaskāraḥ –
oṃ nama̱: prācyai̍ di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ namo̱ dakṣi̍ṇāyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ nama̱: pratī̎cyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ nama̱ udī̎cyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ nama̍ ū̱rdhvā̍yai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ namo’dha̍rāyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ namo̎vānta̱rāyai̍ di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ ||

ṛṣi devatādi namaskāraḥ –
namo gaṅgāyamunayormadhye ye̍ va̱santi̱ te me prasannātmānaściraṃ jīvitaṃ va̍rdhaya̱nti̱
namo gaṅgāyamunayormuni̍bhyaśca̱ namo̱ namo gaṅgāyamunayormuni̍bhyaśca namaḥ |

oṃ sandhyā̍yai namaḥ | sāvi̍tryai namaḥ | gāya̍tryai namaḥ | sara̍svatyai namaḥ | sarvā̎bhyo de̱vatā̎bhyo̱ namaḥ | de̱vebhyo̱ namaḥ | ṛṣi̍bhyo̱ namaḥ | muni̍bhyo̱ namaḥ | guru̍bhyo̱ namaḥ | mātṛ̍bhyo̱ namaḥ | pitṛ̍bhyo̱ namaḥ | kāmo’kāriṣī̎nnamo̱ namaḥ | manyurakāriṣī̎nnamo̱ namaḥ |

yā̱ṃ sadā̍ sarva̍bhūtā̱ni̱ ca̱rā̍ṇi sthā̱varā̍ṇi ca |
sāya̍ṃ prā̱tarna̍masya̱nti sā̱mā̱ sandhyā̎bhira̍kṣatu ||

devatā smaraṇam –
brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ |
brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ ||

namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||

kṣīreṇa snāpite devī candanena vilepite |
bilvapatrārcite devī durge’haṃ śaraṇaṃ gataḥ ||

gāyatrī prasthāna prārthanā –
u̱ttame̍ śikha̍re jā̱te̱ bhū̱myāṃ pa̍rvata̱ mūrdha̍ni |
brā̱hmaṇe̍bhyo’bhya̍nujñā̱tā̱ ga̱cchade̍vi ya̱thā su̍kham ||

stuto mayā varadā ve̍damā̱tā̱ pracodayantī pavane̎ dvijā̱tā |
āyuḥ pṛthivyāṃ draviṇaṃ bra̍hmava̱rcasaṃ
mahyaṃ datvā prayātuṃ bra̍hmalo̱kam ||

nārāyaṇa namaskṛti –
namo’stvanantāya sahasra mūrtaye
sahasra pādākṣi śiroru bāhave |
sahasranāmne puruṣāya śāśvate
sahasra koṭī yugadhāriṇe namaḥ ||

bhūmyākāśābhivandanam –
i̱daṃ dyā̍vā pṛthi̱vī sa̱tyama̍stu |
pita̱rmāta̱ryadi̱hopa̍bruve vā̍m |
bhū̱taṃ de̱vānā̍mava̱me avo̍bhiḥ |
vidyāme̱ṣaṃ vṛ̱ji̍naṃ jī̱radā̍num |

ākāśātpatitaṃ toyaṃ yathā gacchati sāgaram |
sarvadeva namaskāraḥ keśavaṃ pratigacchati ||

sarvavedeṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam |
tatphalaṃ samavāpnoti stutvā devaṃ janārdanam ||

vāsanādvāsudevasya vāsitaṃ te jagattrayam |
sarvabhūta nivāso’si vāsudeva namo’stu te ||

abhivādanam –
catussāgara paryantaṃ gobrāhmaṇebhyaḥ śubhaṃ bhavatu ||
___ pravarānvita ___ sa gotraḥ āśvalāyanasūtraḥ ṛk śākhādhyāyī ____ śarmā’haṃ bho abhivādaye ||

ācamya ||

samarpaṇam –
yasya smṛtyāca nāmoktyā tapaḥ sandhyā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande tamacyutam ||

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ ramāpate |
yatkṛtaṃ tu mayādeva paripūrṇaṃ tadastu te ||

anena prātaḥ/mādhyāhnika/sāyaṃ sandhyāvandanena bhagavān sarvātmakaḥ śrī lakṣmīnārāyaṇaḥ prīyatām | suprīto varado bhavatu |

ābrahmalokādāśeṣādālokāloka parvatāt |
ye santi brāhaṇā devāstebhyo nityaṃ namo namaḥ ||

kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi ||

sarvaṃ śrīmannārāyaṇārpaṇamastu ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

3 thoughts on “Rigveda Sandhya Vandanam – ṛgveda sandhyāvandanam

  1. If you give vidhi to be followed in each step like taking water three times during achamana and pouring down a fourth one, it will be more useful to fresher’s. Also I didn’t see any mantras regarding mudradharana why? These comme are given only with a view to make your efforts more user friendly.

  2. Hi please kindly tell me the procedure to buy book of rigvedaveda sandhyavandanam books in telugu and other sandhyavandanam books of other vedas recently bought various pooja books of nos.13 or so, so please guide me, by my wife veena Thankyou very much 🙏

  3. We did not print Sandhyavandanam books yet. It will come in near future. We will display announcement on the website.

Leave a Reply

error: Not allowed