Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śōṇādrīśāya namaḥ
ōṁ aruṇādrīśāya namaḥ
ōṁ dēvādhīśāya namaḥ
ōṁ janapriyāya namaḥ
ōṁ prapannarakṣakāya namaḥ
ōṁ dhīrāya namaḥ
ōṁ śivāya namaḥ
ōṁ sēvakavardhakāya namaḥ
ōṁ akṣipēyāmr̥tēśānāya namaḥ || 9
ōṁ strīpuṁbhāvapradāyakāya namaḥ
ōṁ bhaktavijñaptisamādātrē namaḥ
ōṁ dīnabandhuvimōcakāya namaḥ
ōṁ mukharāṅghripatayē namaḥ
ōṁ śrīmatē namaḥ
ōṁ mr̥ḍāya namaḥ
ōṁ mr̥gamadēśvarāya namaḥ
ōṁ bhaktaprēkṣaṇākr̥tē namaḥ
ōṁ sākṣiṇē namaḥ || 18
ōṁ bhaktadōṣanivartakāya namaḥ
ōṁ jñānasambandhanāthāya namaḥ
ōṁ śrīhālāhalasundarāya namaḥ
ōṁ āhuvaiśvaryadātāya namaḥ
ōṁ smr̥tasarvāghanāśanāya namaḥ
ōṁ vyatastanr̥tyāya namaḥ
ōṁ dhvajadhr̥tē namaḥ
ōṁ sakāntinē namaḥ
ōṁ naṭanēśvarāya namaḥ || 27
ōṁ sāmapriyāya namaḥ
ōṁ kalidhvaṁsinē namaḥ
ōṁ vēdamūrtinē namaḥ
ōṁ nirañjanāya namaḥ
ōṁ jagannāthāya namaḥ
ōṁ mahādēvāya namaḥ
ōṁ trinētrē namaḥ
ōṁ tripurāntakāya namaḥ
ōṁ bhaktāparādhasōḍhāya namaḥ || 36
ōṁ yōgīśāya namaḥ
ōṁ bhōganāyakāya namaḥ
ōṁ bālamūrtayē namaḥ
ōṁ kṣamārūpiṇē namaḥ
ōṁ dharmarakṣakāya namaḥ
ōṁ vr̥ṣadhvajāya namaḥ
ōṁ harāya namaḥ
ōṁ girīśvarāya namaḥ
ōṁ bhargāya namaḥ || 45
ōṁ candrarēkhāvataṁsakāya namaḥ
ōṁ smarāntakāya namaḥ
ōṁ andhakaripavē namaḥ
ōṁ siddharājāya namaḥ
ōṁ digambarāya namaḥ
ōṁ āgamapriyāya namaḥ
ōṁ īśānāya namaḥ
ōṁ bhasmarudrākṣalāñchanāya namaḥ
ōṁ śrīpatayē namaḥ || 54
ōṁ śaṅkarāya namaḥ
ōṁ sr̥ṣṭāya namaḥ
ōṁ sarvavidyēśvarāya namaḥ
ōṁ anaghāya namaḥ
ōṁ gaṅgādharāya namaḥ
ōṁ kratudhvaṁsinē namaḥ
ōṁ vimalāya namaḥ
ōṁ nāgabhūṣaṇāya namaḥ
ōṁ aruṇāya namaḥ || 63
ōṁ bahurūpāya namaḥ
ōṁ virūpākṣāya namaḥ
ōṁ akṣarākr̥tayē namaḥ
ōṁ anādyantarahitāya namaḥ
ōṁ śivakāmāya namaḥ
ōṁ svayamprabhavē namaḥ
ōṁ saccidānandarūpāya namaḥ
ōṁ sarvātmāya namaḥ
ōṁ jīvadhārakāya namaḥ || 72
ōṁ strīsaṅgavāmabhāgāya namaḥ
ōṁ vidhayē namaḥ
ōṁ vihitasundarāya namaḥ
ōṁ jñānapradāya namaḥ
ōṁ muktidāya namaḥ
ōṁ bhaktavāñchitadāyakāya namaḥ
ōṁ āścaryavaibhavāya namaḥ
ōṁ kāminē namaḥ
ōṁ niravadyāya namaḥ || 81
ōṁ nidhipradāya namaḥ
ōṁ śūlinē namaḥ
ōṁ paśupatayē namaḥ
ōṁ śaṁbhavē namaḥ
ōṁ svayaṁbhuvē namaḥ
ōṁ girīśāya namaḥ
ōṁ saṅgītavētrē namaḥ
ōṁ nr̥tyajñāya namaḥ
ōṁ trivēdinē namaḥ || 90
ōṁ vr̥ddhavaidikāya namaḥ
ōṁ tyāgarājāya namaḥ
ōṁ kr̥pāsindhavē namaḥ
ōṁ sugandhinē namaḥ
ōṁ saurabhēśvarāya namaḥ
ōṁ kartavīrēśvarāya namaḥ
ōṁ śāntāya namaḥ
ōṁ kapālinē namaḥ
ōṁ kalaśaprabhavē namaḥ || 99
ōṁ pāpaharāya namaḥ
ōṁ dēvadēvāya namaḥ
ōṁ sarvanāmnē namaḥ
ōṁ manōvāsāya namaḥ
ōṁ sarvāya namaḥ
ōṁ aruṇagirīśvarāya namaḥ
ōṁ kālamūrtayē namaḥ
ōṁ smr̥timātrēṇasantuṣṭāya namaḥ
ōṁ śrīmadapītakucāmbāsamēta śrīaruṇācalēśvarāya namaḥ || 108
iti śrī aruṇācalēśvara aṣṭōttaraśatanāmāvalī |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.