Sri Varahi Dwadasa Nama Stotram – śrī vārāhī dvādaśanāma stōtram


hayagrīva uvāca |
śr̥ṇu dvādaśanāmāni tasyā dēvyā ghaṭōdbhava |
yadākarṇanamātrēṇa prasannā sā bhaviṣyati || 1 ||

pañcamī daṇḍanāthā ca saṅkētā samayēśvarī |
tathā samayasaṅkētā vārāhī pōtriṇī śivā || 2 ||

vārtālī ca mahāsēnāpyājñācakrēśvarī tathā |
arighnī cēti samprōktaṁ nāmadvādaśakaṁ munē || 3 ||

nāmadvādaśakābhikhya vajrapañjara madhyagaḥ |
saṅkaṭē duḥkhamāpnōti na kadācana mānavaḥ || 4 ||

ētairnāmabhirabhrasthāḥ saṅkētāṁ bahu tuṣṭuvuḥ |
tēṣāmanugrahārthāya pracacāla ca sā punaḥ || 5 ||

iti śrībrahmāṇḍapurāṇē lalitōpākhyānē saptadaśōdhyāyē śrī vārāhī dvādaśanāma stōtram |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed