Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hayagrīva uvāca |
śr̥ṇu dvādaśanāmāni tasyā dēvyā ghaṭōdbhava |
yadākarṇanamātrēṇa prasannā sā bhaviṣyati || 1
pañcamī daṇḍanāthā ca saṅkētā samayēśvarī |
tathā samayasaṅkētā vārāhī pōtriṇī śivā || 2
vārtālī ca mahāsēnāpyājñā cakrēśvarī tathā |
arighnī cēti samprōktaṁ nāmadvādaśakaṁ munē || 3
nāmadvādaśakābhikhya vajrapañjara madhyagaḥ |
saṅkaṭē duḥkhamāpnōti na kadācana mānavaḥ || 4
ētairnāmabhirabhrasthāḥ saṅkētāṁ bahu tuṣṭuvuḥ |
tēṣāmanugrahārthāya pracacāla ca sā punaḥ || 5
iti śrībrahmāṇḍapurāṇē lalitōpākhyānē saptadaśōdhyāyē śrī vārāhī dvādaśanāma stōtram |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.