Sri Shyamala Shodashanama Stotram – śrī śyāmalā ṣōḍaśanāma stōtram


hayagrīva uvāca |
saṅgītayōginī śyāmā śyāmalā mantranāyikā |
mantriṇī sacivēśī ca pradhānēśī śukapriyā || 1 ||

vīṇāvatī vaiṇikī ca mudriṇī priyakapriyā |
nīpapriyā kadambēśī kadambavanavāsinī || 2 ||

sadāmadā ca nāmāni ṣōḍaśaitāni kumbhaja |
ētairyaḥ sacivēśānīṁ sakr̥t stauti śarīravān |
tasya trailōkyamakhilaṁ hastē tiṣṭhatyasaṁśayam || 3 ||

iti śrī brahmāṇḍapurāṇē lalitōpākhyānē saptadaśō:’dhyāyē śrī śyāmalā ṣōḍaśanāma stōtram |


See more dēvī stōtrāṇi for chanting.
See more śrī śyāmalā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed