Sri Balarama Kavacham – śrī balarāma kavacam
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
duryōdhana uvāca –
gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā |
sarvarakṣākaraṁ divyaṁ dēhi mahyaṁ mahāmunē || 1 ||
prāḍvipāka uvāca –
snātvā jalē kṣaumadharaḥ kuśāsanaḥ
pavitrapāṇiḥ kr̥tamantramārjanaḥ |
smr̥tvātha natvā balamacyutāgrajaṁ
sandhārayēddharmasamāhitō bhavēt || 2 ||
gōlōkadhāmādhipatiḥ parēśvaraḥ
parēṣu māṁ pātu pavitrakīrtanaḥ |
bhūmaṇḍalaṁ sarṣapavadvilakṣyatē
yanmūrdhni māṁ pātu sa bhūmimaṇḍalē || 3 ||
sēnāsu māṁ rakṣatu sīrapāṇiḥ
yuddhē sadā rakṣatu māṁ halī ca |
durgēṣu cāvyānmusalī sadā māṁ
vanēṣu saṅkarṣaṇa ādidēvaḥ || 4 ||
kalindajāvēgaharō jalēṣu
nīlāmbarō rakṣatu māṁ sadāgnau |
vāyau ca rāmō:’vatu khē balaśca
mahārṇavē:’nantavapuḥ sadā mām || 5 ||
śrīvāsudēvō:’vatu parvatēṣu
sahasraśīrṣā ca mahāvivādē |
rōgēṣu māṁ rakṣatu rauhiṇēyō
māṁ kāmapālō:’vatu vā vipatsu || 6 ||
kāmātsadā rakṣatu dhēnukāriḥ
krōdhātsadā māṁ dvividaprahārī |
lōbhātsadā rakṣatu balvalāriḥ
mōhātsadā māṁ kila māgadhāriḥ || 7 ||
prātaḥ sadā rakṣatu vr̥ṣṇidhuryaḥ
prāhṇē sadā māṁ mathurāpurēndraḥ |
madhyandinē gōpasakhaḥ prapātu
svarāṭ parāhṇē:’vatu māṁ sadaiva || 8 ||
sāyaṁ phaṇīndrō:’vatu māṁ sadaiva
parātparō rakṣatu māṁ pradōṣē |
pūrṇē niśīthē ca durantavīryaḥ
pratyūṣakālē:’vatu māṁ sadaiva || 9 ||
vidikṣu māṁ rakṣatu rēvatīpatiḥ
dikṣu pralambāriradhō yadūdvahaḥ |
ūrdhvaṁ sadā māṁ balabhadra ārā-
-ttathā samantādbaladēva ēva hi || 10 ||
antaḥ sadāvyātpuruṣōttamō bahi-
-rnāgēndralīlō:’vatu māṁ mahābalaḥ |
sadāntarātmā ca vasan hariḥ svayaṁ
prapātu pūrṇaḥ paramēśvarō mahān || 11 ||
dēvāsurāṇāṁ bhayanāśanaṁ ca
hutāśanaṁ pāpacayēndhanānām |
vināśanaṁ vighnaghaṭasya viddhi
siddhāsanaṁ varmavaraṁ balasya || 12 ||
iti śrīgargasaṁhitāyāṁ balabhadrakhaṇḍē balarāmakavacam |