Sri Nanda Nandanastakam – śrī nandanandanāṣṭakam


sucāruvaktramaṇḍalaṁ sukarṇaratnakuṇḍalam |
sucarcitāṅgacandanaṁ namāmi nandanandanam || 1 ||

sudīrghanētrapaṅkajaṁ śikhīśikhaṇḍamūrdhajam |
anantakōṭimōhanaṁ namāmi nandanandanam || 2 ||

sunāsikāgramauktikaṁ svacchadantapaṅktikam |
navāmbudāṅgacikkaṇaṁ namāmi nandanandanam || 3 ||

karēṇavēṇurañjitaṁ gatiḥ karīndragañjitam |
dukūlapītaśōbhanaṁ namāmi nandanandanam || 4 ||

tribhaṅgadēhasundaraṁ nakhadyutiḥ sudhākaram |
amūlyaratnabhūṣaṇaṁ namāmi nandanandanam || 5 ||

sugandha aṅgasaurabhaṁ urō virāji kaustubham |
sphurat śrīvatsalāñchanaṁ namāmi nandanandanam || 6 ||

vr̥ndāvanasunāgaraṁ vilāsānugavāsasam |
surēndragarvamōcanaṁ namāmi nandanandanam || 7 ||

vrajāṅganāsunāyakaṁ sadā sukhapradāyakam |
jaganmanaḥpralōbhanaṁ namāmi nandanandanam || 8 ||

śrīnandanandanāṣṭakaṁ paṭhēdyaḥ śraddhayānvitaḥ |
tarēdbhavābdhidustaraṁ labhēttadaṅghriyuktakam || 9 ||

iti śrīnandanandanāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed