Chitti Pannam – citti pannam


(kṛṣṇayajurvedīya taittirīyāraṇyake tṛtīya prapāṭhakaḥ)

hariḥ oṃ | taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye | daivī̎ sva̱stira̍stu naḥ | sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam | śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||

oṃ citti̱ssruk | ci̱ttamājya̎m | vāgvedi̍: | ādhī̍taṃ ba̱rhiḥ | keto̍ a̱gniḥ | vijñā̍tama̱gniḥ | vākpa̍ti̱rhotā̎ | mana̍ upava̱ktā | prā̱ṇo ha̱viḥ | sāmā̎dhva̱ryuḥ | vāca̍spate vidhe nāman | vi̱dhema̍ te̱ nāma̍ | vi̱dhestvama̱smāka̱ṃ nāma̍ | vā̱caspati̱ssoma̍ṃ pibatu | ā’smāsu̍ nṛ̱mṇaṃ dhā̱tsvāhā̎ || 1 ||
a̱dhva̱ryuḥ pañca̍ ca || 1 ||

pṛ̱thi̱vī hotā̎ | dyaura̍dhva̱ryuḥ | ru̱dro̎’gnīt | bṛha̱spati̍rupava̱ktā | vāca̍spate vā̱co vī̱rye̍ṇa | sambhṛ̍tatame̱nā”ya̍kṣyase | yaja̍mānāya̱ vārya̎m | ā suva̱skara̍smai | vā̱caspati̱ssoma̍ṃ pibati | ja̱jana̱dindra̍mindri̱yāya̱ svāhā̎ || 2 ||
pṛ̱thi̱vī hotā̱ daśa̍ || 2 ||

a̱gnirhotā̎ | a̱śvinā̎’dhva̱ryū | tvaṣṭā̱’gnīt | mi̱tra u̍pava̱ktā | soma̱ssoma̍sya puro̱gāḥ | śu̱krasśu̱krasya̍ puro̱gāḥ | śrā̱tāsta̍ indra̱ somā̎: | vātā̍perhavana̱śruta̱ssvāhā̎ || 3 ||
a̱gnirhotā̱’ṣṭau || 3 ||

sūrya̍ṃ te̱ cakṣu̍: | vāta̍ṃ prā̱ṇaḥ | dyāṃ pṛ̱ṣṭham | a̱ntari̍kṣamā̱tmā | aṅgai̎rya̱jñam | pṛ̱thi̱vīgṃ śarī̍raiḥ | vāca̍spa̱te’cchi̍drayā vā̱cā | acchi̍drayā ju̱hvā̎ | di̱vi de̍vā̱vṛdha̱g̱ṃ hotrā̱ mera̍yasva̱ svāhā̎ || 4 ||
sūrya̍ṃ te̱ nava̍ || 4 ||

ma̱hāha̍vi̱rhotā̎ | sa̱tyaha̍viradhva̱ryuḥ | acyu̍tapājā a̱gnīt | acyu̍tamanā upava̱ktā | a̱nā̱dhṛ̱ṣyaścā̎pratidhṛ̱ṣyaśca̍ ya̱jñasyā̍bhiga̱rau | a̱yāsya̍ udgā̱tā | vāca̍spate hṛdvidhe nāman | vi̱dhema̍ te̱ nāma̍ | vi̱dhestvama̱smāka̱ṃ nāma̍ | vā̱caspati̱ssoma̍mapāt | mā daivya̱stantu̱śchedi̱ mā ma̍nu̱ṣya̍: | namo̍ di̱ve | nama̍: pṛthi̱vyai svāhā̎ || 5 ||
a̱pā̱ttrīṇi̍ ca || 5 ||

vāgghotā̎ | dī̱kṣā patnī̎ | vāto̎’dhva̱ryuḥ | āpo̎bhiga̱raḥ | mano̍ ha̱viḥ | tapa̍si juhomi | bhūrbhuva̱ssuva̍: | brahma̍ svaya̱mbhu | brahma̍ṇe svaya̱mbhuve̱ svāhā̎ || 6 ||
vāgghotā̱ nava̍ || 6 ||

brā̱hma̱ṇa eka̍hotā | sa ya̱jñaḥ | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | ya̱jñaśca̍ me bhūyāt | a̱gnirdviho̍tā | sa bha̱rtā | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | bha̱rtā ca̍ me bhūyāt | pṛ̱thi̱vī triho̍tā | sa pra̍ti̱ṣṭhā || 7 ||

sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | pra̱ti̱ṣṭhā ca̍ me bhūyāt | a̱ntari̍kṣa̱ṃ catu̍rhotā | sa vi̱ṣṭhāḥ | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | vi̱ṣṭhāśca̍ me bhūyāt | vā̱yuḥ pañca̍hotā | sa prā̱ṇaḥ | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | prā̱ṇaśca̍ me bhūyāt || 8 ||

ca̱ndramā̱: ṣaḍḍho̍tā | sa ṛ̱tūnka̍lpayāti | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | ṛ̱tava̍śca me kalpantām | annag̍ṃ sa̱ptaho̍tā | sa prā̱ṇasya̍ prā̱ṇaḥ | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | prā̱ṇasya̍ ca me prā̱ṇo bhū̍yāt | dyaura̱ṣṭaho̍tā | so̎nādhṛ̱ṣyaḥ || 9 ||

sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | a̱nā̱dhṛ̱ṣyaśca̍ bhūyāsam | ā̱di̱tyo nava̍hotā | sa te̍ja̱svī | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | te̱ja̱svī ca̍ bhūyāsam | pra̱jāpa̍ti̱rdaśa̍hotā | sa i̱dagṃ sarva̎m | sa me̍ dadātu pra̱jāṃ pa̱śūnpuṣṭi̱ṃ yaśa̍: | sarva̍ṃ ca me bhūyāt || 10 ||

pra̱ti̱ṣṭhā prā̱ṇaśca̍ me bhūyādanādhṛ̱ṣyassarvaṃ ca me bhūyāt || brā̱hma̱ṇo ya̱jño̎’gnirbha̱rtā pṛ̍thi̱vī pra̍ti̱ṣṭhā’ntari̍kṣaṃ vi̱ṣṭhā vā̱yuḥ prā̱ṇaśca̱ndramā̍ sa ṛ̱tūnanna̱g̱ṃ sa prā̱ṇasya̍ prā̱ṇo dyaura̍nādhṛ̱ṣya ā̍di̱tyassa te̍ja̱svī pra̱jāpa̍ti̱: sa i̱dagṃ sarva̱g̱ṃ sarva̍ṃ ca me bhūyāt ||

a̱gniryaju̍rbhiḥ | sa̱vi̱tā stomai̎: | indra̍ ukthāma̱daiḥ | mi̱trāvaru̍ṇāvā̱śiṣā̎ | aṅgi̍raso̱ dhiṣṇi̍yaira̱gnibhi̍: | ma̱ruta̍ssadohavirdhā̱nābhyā̎m | āpa̱: prokṣa̍ṇībhiḥ | oṣa̍dhayo ba̱rhiṣā̎ | adi̍ti̱rvedyā̎ | somo̍ dī̱kṣayā̎ || 11 ||

tvaṣṭe̱dhmena̍ | viṣṇu̍rya̱jñena̍ | vasa̍va̱ ājye̍na | ā̱di̱tyā dakṣi̍ṇābhiḥ | viśve̍ de̱vā ū̱rjā | pū̱ṣā sva̍gākā̱reṇa̍ | bṛha̱spati̍: puro̱dhayā̎ | pra̱jāpa̍tirudgī̱thena̍ | a̱ntari̍kṣaṃ pa̱vitre̍ṇa | vā̱yuḥ pātrai̎: | a̱haggṃ śra̱ddhayā̎ || 12 ||
dī̱kṣayā̱ pātrai̱reka̍ṃ ca || 8 ||

senendra̍sya | dhenā̱ bṛha̱spate̎: | pa̱thyā̍ pū̱ṣṇaḥ | vāgvā̱yoḥ | dī̱kṣā soma̍sya | pṛ̱thi̱vya̍gneḥ | vasū̍nāṃ gāya̱trī | ru̱drāṇā̎ṃ tri̱ṣṭuk | ā̱di̱tyānā̱ṃ jaga̍tī | viṣṇo̍ranu̱ṣṭuk || 13 ||

varu̍ṇasya vi̱rāṭ | ya̱jñasya̍ pa̱ṅktiḥ | pra̱jāpa̍te̱ranu̍matiḥ | mi̱trasya̍ śra̱ddhā | sa̱vi̱tuḥ prasū̍tiḥ | sūrya̍sya̱ marī̍ciḥ | ca̱ndrama̍so rohi̱ṇī | ṛṣī̍ṇāmarundha̱tī | pa̱rjanya̍sya vi̱dyut | cata̍sro̱ diśa̍: | cata̍sro’vāntaradi̱śāḥ | aha̍śca̱ rātri̍śca | kṛ̱ṣiśca̱ vṛṣṭi̍śca | tviṣi̱ścāpa̍citiśca | āpa̱ścauṣa̍dhayaśca | ūrkca̍ sū̱nṛtā̍ ca de̱vānā̱ṃ patna̍yaḥ || 14 ||
a̱nu̱ṣṭugdiśa̱ṣṣaṭca̍ || 9 ||

de̱vasya̍ tvā savi̱tuḥ pra̍sa̱ve | a̱śvino̎rbā̱hubhyā̎m | pū̱ṣṇo hastā̎bhyā̱ṃ prati̍gṛhṇāmi | rājā̎ tvā̱ varu̍ṇo nayatu devi dakṣiṇe̱’gnaye̱ hira̍ṇyam | tenā̍mṛta̱tvama̍śyām | vayo̍ dā̱tre | mayo̱ mahya̍mastu pratigrahī̱tre | ka i̱daṃ kasmā̍ adāt | kāma̱: kāmā̍ya | kāmo̍ dā̱tā || 15 ||

kāma̍: pratigrahī̱tā | kāmag̍ṃ samu̱dramāvi̍śa | kāme̍na tvā̱ prati̍gṛhṇāmi | kāmai̱tatte̎ | e̱ṣā te̍ kāma̱ dakṣi̍ṇā | u̱ttā̱nastvā̎”ṅgīra̱saḥ prati̍gṛhṇātu | somā̍ya̱ vāsa̍: | ru̱drāya̱ gām | varu̍ṇā̱yāśva̎m | pra̱jāpa̍taye̱ puru̍ṣam || 16 ||

mana̍ve̱ talpa̎m | tvaṣṭre̱’jām | pū̱ṣṇe’vi̎m | nirṛ̍tyā aśvataragarda̱bhau | hi̱mava̍to ha̱stina̎m | ga̱ndha̱rvā̱psa̱rābhya̍ssragalaṅkara̱ṇe | viśve̎bhyo de̱vebhyo̍ dhā̱nyam | vā̱ce’nna̎m | brahma̍ṇa oda̱nam | sa̱mu̱drāyāpa̍: || 17 ||

u̱ttā̱nāyā̎ṅgīra̱sāyāna̍: | vai̱śvā̱na̱rāya̱ ratha̎m | vai̱śvā̱na̱raḥ pra̱tnathā̱ nāka̱māru̍hat | di̱vaḥ pṛ̱ṣṭhaṃ bhanda̍mānassu̱manma̍bhiḥ | sa pū̎rva̱vajja̱naya̍jja̱ntave̱ dhana̎m | sa̱mā̱nama̍jmā̱ pari̍yāti̱ jāgṛ̍viḥ | rājā̎ tvā̱ varu̍ṇo nayatu devi dakṣiṇe vaiśvāna̱rāya̱ ratha̎m | tenā̍mṛta̱tvama̍śyām | vayo̍ dā̱tre | mayo̱ mahya̍mastu pratigrahī̱tre || 18 ||

ka i̱daṃ kasmā̍ adāt | kāma̱: kāmā̍ya | kāmo̍ dā̱tā | kāma̍: pratigrahī̱tā | kāmag̍ṃ samu̱dramāvi̍śa | kāme̍na tvā̱ prati̍gṛhṇāmi | kāmai̱tatte̎ | e̱ṣā te̍ kāma̱ dakṣi̍ṇā | u̱ttā̱nastvā̎”ṅgīra̱saḥ prati̍gṛhṇātu || 19 ||
dā̱tā puru̍ṣa̱māpa̍: pratigrahī̱tre nava̍ ca || 10 ||

su̱varṇa̍ṃ gha̱rmaṃ pari̍veda ve̱nam | indra̍syā̱”tmāna̍ṃ daśa̱dhā cara̍ntam | a̱ntassa̍mu̱dre mana̍sā̱ cara̍ntam | brahmā’nva̍vinda̱ddaśa̍hotāra̱marṇe̎ | a̱ntaḥ pravi̍ṣṭaśśā̱stā janā̍nām | eka̱ssanba̍hu̱dhā vi̍cāraḥ | śa̱tagṃ śu̱krāṇi̱ yatraika̱ṃ bhava̍nti | sarve̱ vedā̱ yatraika̱ṃ bhava̍nti | sarve̱ hotā̍ro̱ yatraika̱ṃ bhava̍nti | sa̱ māna̍sīna ā̱tmā janā̍nām || 20 ||

a̱ntaḥ pravi̍ṣṭaśśā̱stā janā̍nā̱g̱ṃ sarvā̎tmā | sarvā̎: pra̱jā yatraika̱ṃ bhava̍nti | catu̍rhotāro̱ yatra̍ sa̱mpada̱ṃ gaccha̍nti de̱vaiḥ | sa̱ māna̍sīna ā̱tmā janā̍nām | brahmendra̍ma̱gniṃ jaga̍taḥ prati̱ṣṭhām | di̱va ā̱tmānag̍ṃ savi̱tāra̱ṃ bṛha̱spati̎m | catu̍rhotāraṃ pra̱diśo’nu̍klṛ̱ptam | vā̱co vī̱rya̍ṃ tapa̱sā’nva̍vindat | a̱ntaḥ pravi̍ṣṭaṃ ka̱rtāra̍me̱tam | tvaṣṭā̍ragṃ rū̱pāṇi̍ viku̱rvanta̍ṃ vipa̱ścim || 21 ||

a̱mṛta̍sya prā̱ṇaṃ ya̱jñame̱tam | catu̍rhotṛṇāmā̱tmāna̍ṃ ka̱vayo̱ nici̍kyuḥ | a̱ntaḥ pravi̍ṣṭaṃ ka̱rtāra̍me̱tam | de̱vānā̱ṃ bandhu̱ nihi̍ta̱ṃ guhā̍su | a̱mṛte̍na klṛ̱ptaṃ ya̱jñame̱tam | catu̍rhotṛṇāmā̱tmāna̍ṃ ka̱vayo̱ nici̍kyuḥ | śa̱taṃ ni̱yuta̱: pari̍veda̱ viśvā̍ vi̱śvavā̍raḥ | viśva̍mi̱daṃ vṛ̍ṇāti | indra̍syā̱”tmā nihi̍ta̱: pañca̍hotā | a̱mṛta̍ṃ de̱vānā̱māyu̍: pra̱jānā̎m || 22 ||

indra̱g̱ṃ rājā̍nagṃ savi̱tāra̍me̱tam | vā̱yorā̱tmāna̍ṃ ka̱vayo̱ nici̍kyuḥ | ra̱śmigṃ ra̍śmī̱nāṃ madhye̱ tapa̍ntam | ṛ̱tasya̍ pa̱de ka̱vayo̱ nipā̎nti | ya ā̎ṇḍako̱śe bhuva̍naṃ bi̱bharti̍ | ani̍rbhiṇṇa̱ssannatha̍ lo̱kān vi̱caṣṭe̎ | yasyā̎ṇḍako̱śagṃ śuṣma̍mā̱huḥ prā̱ṇamulba̎m | tena̍ klṛ̱pto̎mṛte̍nā̱hama̍smi | su̱varṇa̱ṃ kośa̱g̱ṃ raja̍sā̱ parī̍vṛtam | de̱vānā̎ṃ vasu̱dhānī̎ṃ vi̱rāja̎m || 23 ||

a̱mṛta̍sya pū̱rṇāṃ tāmu̍ ka̱lāṃ vica̍kṣate | pāda̱g̱ṃ ṣaḍḍho̍tu̱rna kilā̎’vivitse | yena̱rtava̍: pañca̱dhota klṛ̱ptāḥ | u̱ta vā̍ ṣa̱ḍdhā mana̱sota klṛ̱ptāḥ | tagṃ ṣaḍḍho̍tāramṛ̱tubhi̱: kalpa̍mānam | ṛ̱tasya̍ pa̱de ka̱vayo̱ nipā̎nti | a̱ntaḥ pravi̍ṣṭaṃ ka̱rtāra̍me̱tam | a̱ntaśca̱ndrama̍si̱ mana̍sā̱ cara̍ntam | sa̱haiva santa̱ṃ na vijā̍nanti de̱vāḥ | indra̍syā̱”tmānag̍ṃ śata̱dhā cara̍ntam || 24 ||

indro̱ rājā̱ jaga̍to̱ ya īśe̎ | sa̱ptaho̍tā sapta̱dhā viklṛ̍ptaḥ | pare̍ṇa̱ tantu̍ṃ pariṣi̱cyamā̍nam | a̱ntarā̍di̱tye mana̍sā̱ cara̍ntam | de̱vānā̱g̱ṃ hṛda̍ya̱ṃ brahmā’nva̍vindat | brahmai̱tadbrahma̍ṇa̱ ujja̍bhāra | a̱rkaggṃ ścota̍ntagṃ sari̱rasya̱ madhye̎ | ā yasmi̍nthsa̱pta pera̍vaḥ | meha̍nti bahu̱lāgṃ śriya̎m | ba̱hva̱śvāmi̍ndra̱ goma̍tīm || 25 ||

acyu̍tāṃ bahu̱lāgṃ śriya̎m | sa hari̍rvasu̱vitta̍maḥ | pe̱rurindrā̍ya pinvate | ba̱hva̱śvāmi̍ndra̱ goma̍tīm | acyu̍tāṃ bahu̱lāgṃ śriya̎m | mahya̱mindro̱ niya̍cchatu | śa̱tagṃ śa̱tā a̍sya yu̱ktā harī̍ṇām | a̱rvāṅā yā̍tu̱ vasu̍bhī ra̱śmirindra̍: | pramagṃha̍ māṇo bahu̱lāgṃ śriya̎m | ra̱śmirindra̍ssavi̱tā me̱ niya̍cchatu || 26 ||

ghṛ̱taṃ tejo̱ madhu̍madindri̱yam | mayya̱yama̱gnirda̍dhātu | hari̍: pata̱ṅgaḥ pa̍ṭa̱rī su̍pa̱rṇaḥ | di̱vi̱kṣayo̱ nabha̍sā̱ ya eti̍ | sa na̱ indra̍: kāmava̱raṃ da̍dātu | pañcā̍raṃ ca̱kraṃ pari̍vartate pṛ̱thu | hira̍ṇyajyotissari̱rasya̱ madhye̎ | aja̍sra̱ṃ jyoti̱rnabha̍sā̱ sarpa̍deti | sa na̱ indra̍: kāmava̱raṃ da̍dātu | sa̱pta yu̍ñjanti̱ ratha̱meka̍cakram || 27 ||

eko̱ aśvo̍ vahati saptanā̱mā | tri̱nābhi̍ ca̱krama̱jara̱mana̍rvam | yene̱mā viśvā̱ bhuva̍nāni tasthuḥ | bha̱draṃ paśya̍nta̱ upa̍sedu̱ragre̎ | tapo̍ dī̱kṣāmṛṣa̍yassuva̱rvida̍: | tata̍: kṣa̱ttraṃ bala̱moja̍śca jā̱tam | tada̱smai de̱vā a̱bhisaṃ na̍mantu | śve̱tagṃ ra̱śmiṃ bo̍bhu̱jyamā̍nam | a̱pāṃ ne̱tāra̱ṃ bhuva̍nasya go̱pām | indra̱ṃ nici̍kyuḥ para̱me vyo̍man || 28 ||

rohi̍ṇīḥ piṅga̱lā eka̍rūpāḥ | kṣara̍ntīḥ piṅga̱lā eka̍rūpāḥ | śa̱tagṃ sa̱hasrā̍ṇi pra̱yutā̍ni̱ nāvyā̍nām | a̱yaṃ yaśśve̱to ra̱śmiḥ | pari̱ sarva̍mi̱daṃ jaga̍t | pra̱jāṃ pa̱śūndhanā̍ni | a̱smāka̍ṃ dadātu | śve̱to ra̱śmiḥ pari̱ sarva̍ṃ babhūva | suva̱nmahya̍ṃ pa̱śūn vi̱śvarū̍pān | pa̱ta̱ṅgama̱ktamasu̍rasya mā̱yayā̎ || 29 ||

hṛ̱dā pa̍śyanti̱ mana̍sā manī̱ṣiṇa̍: | sa̱mu̱dre a̱ntaḥ ka̱vayo̱ vica̍kṣate | marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: | pa̱ta̱ṅgo vāca̱ṃ mana̍sā bibharti | tāṃ ga̍ndha̱rvo̎vada̱dgarbhe̍ a̱ntaḥ | tāṃ dyota̍mānāgṃ sva̱rya̍ṃ manī̱ṣām | ṛ̱tasya̍ pa̱de ka̱vayo̱ nipā̎nti | ye grā̱myāḥ pa̱śavo̍ vi̱śvarū̍pāḥ | virū̍pā̱ssanto̍ bahu̱dhaika̍rūpāḥ | a̱gnistāgṃ agre̱ pramu̍moktu de̱vaḥ || 30 ||

pra̱jāpa̍tiḥ pra̱jayā̍ saṃvidā̱naḥ | vī̱taggṃ stu̍ke stuke | yu̱vama̱smāsu̱ niya̍cchatam | pra pra̍ ya̱jñapa̍tiṃ tira | ye grā̱myāḥ pa̱śavo̍ vi̱śvarū̍pāḥ | virū̍pā̱ssanto̍ bahu̱dhaika̍rūpāḥ | teṣāg̍ṃ saptā̱nāmi̱ha ranti̍rastu | rā̱yaspoṣā̍ya suprajā̱stvāya̍ su̱vīryā̍ya | ya ā̍ra̱ṇyāḥ pa̱śavo̍ vi̱śvarū̍pāḥ | virū̍pā̱ssanto̍ bahu̱dhaika̍rūpāḥ | vā̱yustāgṃ agre̱ pramu̍moktu de̱vaḥ | pra̱jāpa̍tiḥ pra̱jayā̍ saṃvidā̱naḥ | iḍā̍yai sṛ̱ptaṃ ghṛ̱tava̍ccarāca̱ram | de̱vā anva̍vinda̱nguhā̍ hi̱tam | ya ā̍ra̱ṇyāḥ pa̱śavo̍ vi̱śvarū̍pāḥ | virū̍pā̱ssanto̍ bahu̱dhaika̍rūpāḥ | teṣāg̍ṃ saptā̱nāmi̱ha ranti̍rastu | rā̱yaspoṣā̍ya suprajā̱stvāya̍ su̱vīryā̍ya || 31 ||

ā̱tmā janā̍nāṃ viku̱rvanta̍ṃ vipa̱ściṃ pra̱jānā̎ṃ vasu̱dhānī̎ṃ vi̱rāja̱ṃ cara̍nta̱ṃ goma̍tīṃ me̱ niya̍ccha̱tveka̍cakra̱ṃ vyo̍manmā̱yayā̍ de̱va eka̍rūpā a̱ṣṭau ca̍ || 11 ||

sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣassa̱hasra̍pāt | sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam | puru̍ṣa e̱vedagṃ sarva̎m | yadbhū̱taṃ yacca̱ bhavya̎m | u̱tāmṛ̍ta̱tvasyeśā̍naḥ | yadanne̍nāti̱roha̍ti | e̱tāvā̍nasya mahi̱mā | ato̱ jyāyāg̍ṃśca̱ pūru̍ṣaḥ || 32,33 ||

pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi | tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ | pādo̎’sye̱hābha̍vā̱tpuna̍: | tato̱ viṣva̱ṅvya̍krāmat | sā̱śa̱nā̱na̱śa̱ne a̱bhi | tasmā̎dvi̱rāḍa̍jāyata | vi̱rājo̱ adhi̱ pūru̍ṣaḥ | sa jā̱to atya̍ricyata | pa̱ścādbhūmi̱matho̍ pu̱raḥ || 34,35 ||

yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata | va̱sa̱nto a̍syā”sī̱dājya̎m | grī̱ṣma i̱dhmaśśa̱raddha̱viḥ | sa̱ptāsyā̎’sanpari̱dhaya̍: | trissa̱pta sa̱midha̍: kṛ̱tāḥ | de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ | aba̍dhna̱npuru̍ṣaṃ pa̱śum | taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ | puru̍ṣaṃ jā̱tama̍gra̱taḥ || 34,35 ||

tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye | tasmā̎dya̱jñāthsa̍rva̱huta̍: | sambhṛ̍taṃ pṛṣadā̱jyam | pa̱śūgstāgśca̍kre vāya̱vyān̍ | ā̱ra̱ṇyāngrā̱myāśca̱ ye | tasmā̎dya̱jñāthsa̍rva̱huta̍: | ṛca̱ssāmā̍ni jajñire | chandāg̍ṃsi jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || 35,36 ||

tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ | gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍: | yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan | mukha̱ṃ kima̍sya̱ kau bā̱hū | kā vū̱rū pādā̍vucyete | brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍: kṛ̱taḥ || 36,37 ||

ū̱rū tada̍sya̱ yadvaiśya̍: | pa̱dbhyāgṃ śū̱dro a̍jāyata | ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱ssūryo̍ ajāyata | mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata | nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyaussama̍vartata | pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t | tathā̍ lo̱kāgṃ a̍kalpayan || 37,38 ||

vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̎m | ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re | sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: | nāmā̍ni kṛ̱tvā’bhi̱vada̱n yadāste̎ | dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ | tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̱ aya̍nāya vidyate | ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ | tāni̱ dharmā̍ṇi pratha̱mānyā̍san | te ha̱ nāka̍ṃ mahi̱māna̍ssacante | yatra̱ pūrve̍ sā̱dhyāssanti̍ de̱vāḥ || 38,39 ||

puru̍ṣaḥ pu̱ro̎’gra̱to̎jāyata kṛ̱to̎kalpayannāsa̱ndve ca̍ || 12 ||
jyāyā̱nadhi̱ pūru̍ṣaḥ | anyatra̱ puru̍ṣaḥ ||

a̱dbhyassambhū̍taḥ pṛthi̱vyai rasā̎cca | vi̱śvaka̍rmaṇa̱ssama̍varta̱tādhi̍ | tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti | tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ | vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̎m | ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt | tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̍ vidya̱te’ya̍nāya | pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ | a̱jāya̍māno bahu̱dhā vijā̍yate || 39,40 ||

tasya̱ dhīrā̱: pari̍jānanti̱ yoni̎m | marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: | yo de̱vebhya̱ āta̍pati | yo de̱vānā̎ṃ pu̱rohi̍taḥ | pūrvo̱ yo de̱vebhyo̍ jā̱taḥ | namo̍ ru̱cāya̱ brāhma̍ye | ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ | de̱vā agre̱ tada̍bruvan | yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt | tasya̍ de̱vā asa̱nvaśe̎ | hrīśca̍ te la̱kṣmīśca̱ patnyau̎ | a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam | a̱śvinau̱ vyātta̎m | i̱ṣṭaṃ ma̍niṣāṇa | a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || 40,41 ||
jā̱ya̱te̱ vaśe̍ sa̱pta ca̍ || 13 ||

bha̱rtā sanbhri̱yamā̍ṇo bibharti | eko̍ de̱vo ba̍hu̱dhā nivi̍ṣṭaḥ | ya̱dā bhā̱raṃ ta̱ndraya̍te̱ sa bhartu̎m | ni̱dhāya̍ bhā̱raṃ puna̱rasta̍meti | tame̱va mṛ̱tyuma̱mṛta̱ṃ tamā̍huḥ | taṃ bha̱rtāra̱ṃ tamu̍ go̱ptāra̍māhuḥ | sa bhṛ̱to bhri̱yamā̍ṇo bibharti | ya e̍na̱ṃ veda̍ sa̱tyena̱ bhartu̎m | sa̱dyo jā̱tamu̱ta ja̍hātye̱ṣaḥ | u̱to jara̍nta̱ṃ na ja̍hā̱tyeka̎m || 41,42 ||

u̱to ba̱hūneka̱maha̍rjahāra | ata̍ndro de̱vassada̍me̱va prārtha̍: | yastadveda̱ yata̍ āba̱bhūva̍ | sa̱ndhāṃ ca̱ yāgṃ sa̍nda̱dhe brahma̍ṇai̱ṣaḥ | rama̍te̱ tasmi̎nnu̱ta jī̱rṇe śayā̍ne | naina̍ṃ jahā̱tyaha̍ssu pū̱rvyeṣu̍ | tvāmāpo̱ anu̱ sarvā̎ścaranti jāna̱tīḥ | va̱thsaṃ paya̍sā punā̱nāḥ | tvama̱gnigṃ ha̍vya̱vāha̱g̱ṃ sami̍nthse | tvaṃ bha̱rtā mā̍ta̱riśvā̎ pra̱jānā̎m || 42,43 ||

tvaṃ ya̱jñastvamu̍ve̱vāsi̱ soma̍: | tava̍ de̱vā hava̱māya̍nti̱ sarve̎ | tvameko̎si ba̱hūnanu̱pravi̍ṣṭaḥ | nama̍ste astu su̱havo̍ ma edhi | namo̍ vāmastu śṛṇu̱tagṃ hava̍ṃ me | prāṇā̍pānāvaji̱ragṃ sa̱ñcara̍ntau | hvayā̍mi vā̱ṃ brahma̍ṇā tū̱rtameta̎m | yo māṃ dveṣṭi̱ taṃ ja̍hitaṃ yuvānā | prāṇā̍pānau saṃvidā̱nau ja̍hitam | a̱muṣyāsu̍nā̱ mā saṅga̍sāthām || 43 ||

taṃ me̍ devā̱ brahma̍ṇā saṃvidā̱nau | va̱dhāya̍ datta̱ṃ tama̱hagṃ ha̍nāmi | asa̍jjajāna sa̱ta āba̍bhūva | yaṃ ya̍ṃ ja̱jāna̱ sa u̍ go̱po a̍sya | ya̱dā bhā̱raṃ ta̱ndraya̍te̱ sa bhartu̎m | pa̱rāsya̍ bhā̱raṃ puna̱rasta̍meti | tadvai tvaṃ prā̱ṇo a̍bhavaḥ | ma̱hānbhoga̍: pra̱jāpa̍teḥ | bhuja̍: kari̱ṣyamā̍ṇaḥ | yadde̱vānprāṇa̍yo̱ nava̍ || 44 ||
eka̍ṃ pra̱jānā̎ṃ gasāthā̱ṃ nava̍ || 14 ||

hari̱g̱ṃ hara̍nta̱manu̍yanti de̱vāḥ | viśva̱syeśā̍naṃ vṛṣa̱bhaṃ ma̍tī̱nām | brahma̱ sarū̍pa̱manu̍me̱damāgā̎t | aya̍na̱ṃ mā viva̍dhī̱rvikra̍masva | mā chi̍do mṛtyo̱ mā va̍dhīḥ | mā me̱ bala̱ṃ vivṛ̍ho̱ mā pramo̍ṣīḥ | pra̱jāṃ mā me̍ rīriṣa̱ āyu̍rugra | nṛ̱cakṣa̍saṃ tvā ha̱viṣā̍ vidhema | sa̱dyaśca̍kamā̱nāya̍ | pra̱ve̱pā̱nāya̍ mṛ̱tyave̎ || 45 ||

prāsmā̱ āśā̍ aśṛṇvan | kāme̍nājanaya̱npuna̍: | kāme̍na me̱ kāma̱ āgā̎t | hṛda̍yā̱ddhṛda̍yaṃ mṛ̱tyoḥ | yada̱mīṣā̍ma̱daḥ pri̱yam | tadaitūpa̱māma̱bhi | para̍ṃ mṛtyo̱ anu̱ pare̍hi̱ panthā̎m | yaste̱ sva ita̍ro deva̱yānā̎t | cakṣu̍ṣmate śṛṇva̱te te̎ bravīmi | mā na̍: pra̱jāgṃ rī̍riṣo̱ mota vī̱rān | pra pū̱rvyaṃ mana̍sā̱ vanda̍mānaḥ | nādha̍māno vṛṣa̱bhaṃ ca̍rṣaṇī̱nām | yaḥ pra̱jānā̍meka̱rāṇmānu̍ṣīṇām | mṛ̱tyuṃ ya̍je prathama̱jāmṛ̱tasya̍ || 46 ||
mṛ̱tyave̍ vī̱rāgṃśca̱tvāri̍ ca || 15 ||

ta̱raṇi̍rvi̱śvada̍rśato jyoti̱ṣkṛda̍si sūrya | viśva̱mā bhā̍si roca̱nam | u̱pa̱yā̱magṛ̍hīto’si̱ sūryā̍ya tvā̱ bhrāja̍svata e̱ṣa te̱ yoni̱ssūryā̍ya tvā̱ bhrāja̍svate || 47 || 16 ||

āpyā̍yasva madintama̱ soma̱ viśvā̍bhirū̱tibhi̍: | bhavā̍ nassa̱pratha̍stamaḥ || (48) || 17 ||

ī̱yuṣṭe ye pūrva̍tarā̱mapa̍śyan vyu̱cchantī̍mu̱ṣasa̱ṃ martyā̍saḥ | a̱smābhi̍rū̱ nu pra̍ti̱cakṣyā̎bhū̱do te ya̍nti̱ ye a̍pa̱rīṣu̱ paśyān̍ || 49 || 18 ||

jyoti̍ṣmatīṃ tvā sādayāmi jyoti̱ṣkṛta̍ṃ tvā sādayāmi jyoti̱rvida̍ṃ tvā sādayāmi̱ bhāsva̍tīṃ tvā sādayāmi̱ jvala̍ntīṃ tvā sādayāmi malmalā̱bhava̍ntīṃ tvā sādayāmi̱ dīpya̍mānāṃ tvā sādayāmi̱ roca̍mānāṃ tvā sādayā̱myaja̍srāṃ tvā sādayāmi bṛ̱hajjyo̍tiṣaṃ tvā sādayāmi bo̱dhaya̍ntīṃ tvā sādayāmi̱ jāgra̍tīṃ tvā sādayāmi || 50 || 19 ||

pra̱yā̱sāya̱ svāhā̎’yā̱sāya̱ svāhā̍ viyā̱sāya̱ svāhā̍ saṃyā̱sāya̱ svāho̎dyā̱sāya̱ svāhā̎vayā̱sāya̱ svāhā̍ śu̱ce svāhā̱ śokā̍ya̱ svāhā̍ tapya̱tvai svāhā̱ tapa̍te̱ svāhā̎ brahmaha̱tyāyai̱ svāhā̱ sarva̍smai̱ svāhā̎ || 51 || 20 ||

ci̱ttagṃ sa̍ntā̱nena̍ bha̱vaṃ ya̱knā ru̱draṃ tani̍mnā paśu̱patigg̍ṃ sthūlahṛda̱yenā̱gnigṃ hṛda̍yena ru̱draṃ lohi̍tena śa̱rvaṃ mata̍snābhyāṃ mahāde̱vama̱ntaḥ pā̎rśvenauṣiṣṭha̱hanag̍ṃ śiṅgīniko̱śyā̎bhyām || 52 || 21 ||

ci̱tti̍: pṛthi̱vya̍gni̱ssūrya̍ṃ te̱ cakṣu̍rma̱hāha̍vi̱rhotā̱ vāgghotā̎ brāhma̱ṇa eka̍hotā̱’gniryaju̍rbhi̱ssenendra̍sya de̱vasya̍ su̱varṇa̍ṃ gha̱rmagṃ sa̱hasra̍śīrṣā̱’dbhyo bha̱rtā hari̍ṃ ta̱raṇi̱rāpyā̍yasve̱yuṣṭe ye jyoti̍ṣmatīṃ prayā̱sāya̍ ci̱ttameka̍vigṃśatiḥ || 21 ||

citti̍ra̱gniryaju̍rbhira̱ntaḥ pravi̍ṣṭaḥ pra̱jāpa̍tirbha̱rtāsanprayā̱sāya̱ dvipa̍ñcā̱śat || 52 ||

citti̍ra̱gniryaju̍rbhira̱ntaḥ pravi̍ṣṭaḥ pra̱jāpa̍tiḥ pra̱jayā̍ saṃvidā̱nastasya̱ dhīrā̱ jyoti̍ṣmatī̱ṃ tripa̍ñcā̱śat || 53 ||

taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye | daivī̎ sva̱stira̍stu naḥ | sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam | śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed