Trisuparnam – trisuparṇam


(tai-ā-10-38:40)

oṃ brahma̍metu̱ mām | madhu̍metu̱ mām |
brahma̍me̱va madhu̍metu̱ mām |
yāste̍ soma pra̱jā va̱thso’bhi̱ so a̱ham |
duṣṣva̍pna̱handu̍ruṣva̱ha |
yāste̍ soma prā̱ṇāgṃstāñju̍homi |
trisu̍parṇa̱mayā̍citaṃ brāhma̱ṇāya̍ dadyāt |
bra̱hma̱ha̱tyāṃ vā e̱te ghna̍nti |
ye brā̎hma̱ṇāstrisu̍parṇa̱ṃ paṭha̍nti |
te soma̱ṃ prāpnu̍vanti |
ā̱sa̱ha̱srātpa̱ṅktiṃ puna̍nti |
om || 1

brahma̍ me̱dhayā̎ |
madhu̍ me̱dhayā̎ |
brahma̍me̱va madhu̍ me̱dhayā̎ |
a̱dyā no̍ deva savitaḥ pra̱jāva̍tsāvī̱ssaubha̍gam |
parā̍ du̱ṣvapni̍yagṃ suva |
viśvā̍ni deva savitarduri̱tāni̱ parā̍suva |
yadbha̱draṃ tanma̱ āsu̍va |
madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnassa̱ntvoṣa̍dhīḥ |
madhu̱ nakta̍mu̱toṣasi̱ madhu̍ma̱tpārthi̍va̱g̱ṃ raja̍: |
madhu̱ dyaura̍stu naḥ pi̱tā |
madhu̍ mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ |
ya i̱maṃ trisu̍parṇa̱mayā̍citaṃ brāhma̱ṇāya̍ dadyāt |
bhrū̱ṇa̱ha̱tyāṃ vā e̱te ghna̍nti |
ye brā̎hma̱ṇāstrisu̍parṇa̱ṃ paṭha̍nti |
te soma̱ṃ prāpnu̍vanti |
ā̱sa̱ha̱srātpa̱ṅktiṃ puna̍nti |
om || 2

brahma̍ me̱dhavā̎ |
madhu̍ me̱dhavā̎ |
brahma̍me̱va madhu̍ me̱dhavā̎ |
bra̱hmā de̱vānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahi̱ṣo mṛ̱gāṇā̎m |
śye̱no gṛddhrā̍ṇā̱g̱ṃ svadhi̍ti̱rvanā̍nā̱g̱ṃ soma̍: pa̱vitra̱matye̍ti̱ rebhann̍ |
ha̱g̱ṃsaśśu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
nṛ̱ṣadva̍ra̱sadṛ̍ta̱sadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat |
ṛ̱ce tvā̍ ru̱ce tvā̱ samitsra̍vanti sa̱rito̱ na dhenā̎: |
a̱ntarhṛ̱dā mana̍sā pū̱yamā̍nāḥ |
ghṛ̱tasya̱ dhārā̍ a̱bhicā̍kaśīmi |
hi̱ra̱ṇyayo̍ veta̱so maddhya̍ āsām |
tasmi̎nthsupa̱rṇo ma̍dhu̱kṛt ku̍lā̱yī bhaja̍nnāste̱ madhu̍ de̱vatā̎bhyaḥ |
tasyā̍sate̱ hara̍yassa̱pta tīre̎ sva̱dhāṃ duhā̍nā a̱mṛta̍sya̱ dhārā̎m |
ya i̱daṃ trisu̍parṇa̱mayā̍citaṃ brāhma̱ṇāya̍ dadyāt |
vī̱ra̱ha̱tyāṃ vā e̱te ghnanti |
ye brā̎hma̱ṇāstrisu̍parṇa̱ṃ paṭha̍nti |
te soma̱ṃ prāpnu̍vanti |
ā̱sa̱ha̱srātpa̱ṅktiṃ puna̍nti |
oṃ || 3

oṃ śānti̱: śānti̱: śānti̍: |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed