Trisuparnam – त्रिसुपर्णम्


(तै-आ-१०-३८:४०)

ओं ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् ।
ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।
यास्ते॑ सोम प्र॒जा व॒थ्सोऽभि॒ सो अ॒हम् ।
दुष्ष्व॑प्न॒हन्दु॑रुष्व॒ह ।
यास्ते॑ सोम प्रा॒णाग्ंस्ताञ्जु॑होमि ।
त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति ।
ओम् ॥ १

ब्रह्म॑ मे॒धया᳚ ।
मधु॑ मे॒धया᳚ ।
ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ।
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒स्सौभ॑गम् ।
परा॑ दु॒ष्वप्नि॑यग्ं सुव ।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व ।
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नस्स॒न्त्वोष॑धीः ।
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता ।
मधु॑ मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ।
य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति ।
ओम् ॥ २

ब्रह्म॑ मे॒धवा᳚ ।
मधु॑ मे॒धवा᳚ ।
ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ।
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृद्ध्रा॑णा॒ग्ं॒ स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ ।
ह॒ग्ं॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।
ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेना᳚: ।
अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ।
हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् ।
तस्मि᳚न्थ्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः ।
तस्या॑सते॒ हर॑यस्स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ।
य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्यां वा ए॒ते घ्नन्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति ।
ओं ॥ ३

ओं शान्ति॒: शान्ति॒: शान्ति॑: ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed