Sri Manasa Devi Ashtottara Shatanamavali – श्री मानसादेवी अष्टोत्तरशतनामावली


ओं मानसादेव्यै नमः ।
ओं पराशक्त्यै नमः ।
ओं महादेव्यै नमः ।
ओं कश्यपमानसपुत्रिकायै नमः ।
ओं निरन्तरध्याननिष्ठायै नमः ।
ओं एकाग्रचित्तायै नमः ।
ओं तापस्यै नमः ।
ओं श्रीकर्यै नमः ।
ओं श्रीकृष्णध्याननिरतायै नमः । ९

ओं श्रीकृष्णसेवितायै नमः ।
ओं त्रिलोकपूजितायै नमः ।
ओं सर्पमन्त्राधिष्ठात्र्यै नमः ।
ओं सर्पदर्पविनाशिन्यै नमः ।
ओं सर्पगर्वविमर्दिन्यै नमः ।
ओं सर्पदोषनिवारिण्यै नमः ।
ओं कालसर्पदोषनिवारिण्यै नमः ।
ओं सर्पहत्यादोषहरिण्यै नमः ।
ओं सर्पबन्धनविच्छिन्नदोषनिवारिण्यै नमः । १८

ओं सर्पशापविमोचन्यै नमः ।
ओं वल्मीकविच्छिन्नदोषप्रशमन्यै नमः ।
ओं शिवध्यानतपोनिष्ठायै नमः ।
ओं शिवभक्तपरायणायै नमः ।
ओं शिवसाक्षात्कारसङ्कल्पायै नमः ।
ओं सिद्धयोगिन्यै नमः ।
ओं शिवसाक्षात्कारसिद्धिदायै नमः ।
ओं शिवपूजतत्परायै नमः ।
ओं ईश्वरसेवितायै नमः । २७

ओं शङ्कराराध्यदेव्यै नमः ।
ओं जरत्कारुप्रियायै नमः ।
ओं जरत्कारुपत्न्यै नमः ।
ओं जरत्कारुवामाङ्कनिलयायै नमः ।
ओं जगदीश्वर्यै नमः ।
ओं आस्तीकमात्रे नमः ।
ओं तक्षक‍इन्द्राराध्यादेव्यै नमः ।
ओं जनमेजय सर्पयागविध्वंसिन्यै नमः ।
ओं तक्षक‍इन्द्रप्राणरक्षिण्यै नमः । ३६

ओं देवेन्द्रादिसेवितायै नमः ।
ओं नागलोकप्रवेशिन्यै नमः ।
ओं नागलोकरक्षिण्यै नमः ।
ओं नागस्वरप्रियायै नमः ।
ओं नागेश्वर्यै नमः ।
ओं नवनागसेवितायै नमः ।
ओं नवनागधारिण्यै नमः ।
ओं सर्पकिरीटशोभितायै नमः ।
ओं नागयज्ञोपवीतिन्यै नमः । ४५

ओं नागाभरणधारिण्यै नमः ।
ओं विश्वमात्रे नमः ।
ओं द्वादशविधकालसर्पदोषनिवारिण्यै नमः ।
ओं नागमल्लिपुष्पाराध्यायै नमः ।
ओं परिमलपुष्पमालिकाधारिण्यै नमः ।
ओं जाजीचम्पकमल्लिकाकुसुमप्रियायै नमः ।
ओं क्षीराभिषेकप्रियायै नमः ।
ओं क्षीरप्रियायै नमः ।
ओं क्षीरान्नप्रीतमानसायै नमः । ५४

ओं परमपावन्यै नमः ।
ओं पञ्चम्यै नमः ।
ओं पञ्चभूतेश्यै नमः ।
ओं पञ्चोपचारपूजाप्रियायै नमः ।
ओं नागपञ्चमीपूजाफलप्रदायिन्यै नमः ।
ओं पञ्चमीतिथिपूजाप्रियायै नमः ।
ओं हंसवाहिन्यै नमः ।
ओं अभयप्रदायिन्यै नमः ।
ओं कमलहस्तायै नमः । ६३

ओं पद्मपीठवासिन्यै नमः ।
ओं पद्ममालाधरायै नमः ।
ओं पद्मिन्यै नमः ।
ओं पद्मनेत्रायै नमः ।
ओं मीनाक्ष्यै नमः ।
ओं कामाक्ष्यै नमः ।
ओं विशालाक्ष्यै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं ब्रह्मकुण्डक्षेत्रनिवासिन्यै नमः । ७२

ओं ब्रह्मकुण्डक्षेत्रपालिन्यै नमः ।
ओं ब्रह्मकुण्डगोदावरि स्नानसन्तुष्टायै नमः ।
ओं वल्मीकपूजासन्तुष्टायै नमः ।
ओं वल्मीकदेवालयनिवासिन्यै नमः ।
ओं भक्ताभीष्टप्रदायिन्यै नमः ।
ओं भवबन्धविमोचन्यै नमः ।
ओं कुटुम्बकलहनिवारिण्यै नमः ।
ओं कुटुम्बसौख्यप्रदायिन्यै नमः ।
ओं सम्पूर्णारोग्य आय्युष्यप्रदायिन्यै नमः । ८१

ओं बालारिष्टदोषनिवारिण्यै नमः ।
ओं सत्सन्तानप्रदायिन्यै नमः ।
ओं समस्तदुखदारिद्य कष्टनष्टप्रशमन्यै नमः ।
ओं शान्तिहोमप्रियायै नमः ।
ओं यज्ञप्रियायै नमः ।
ओं नवग्रहदोषप्रशमन्यै नमः ।
ओं शान्त्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं शत्रुसंहारिण्यै नमः । ९०

ओं हरिद्राकुङ्कुमार्चनप्रियायै नमः ।
ओं अपमृत्युनिवारिण्यै नमः ।
ओं मन्त्रयन्त्रतन्त्राराध्यायै नमः ।
ओं सुन्दराङ्ग्यै नमः ।
ओं ह्रीङ्कारिण्यै नमः ।
ओं श्रीं बीजनिलयायै नमः ।
ओं क्लीं‍कारबीजसर्वस्वायै नमः ।
ओं ऐं बीजशक्त्यै नमः ।
ओं योगमायायै नमः । ९९

ओं कुण्डलिन्यै नमः ।
ओं षट्चक्रभेदिन्यै नमः ।
ओं मोक्षप्रदायिन्यै नमः ।
ओं धनुञ्जय गुरुनिलयवासिन्यै नमः ।
ओं धनुञ्जय हृदयान्तरङ्गिण्यै नमः ।
ओं धनुञ्जय संरक्षिण्यै नमः ।
ओं धनुञ्जयाराध्यायै नमः ।
ओं धनुञ्जय वैभवकारिण्यै नमः ।
ओं सर्वशुभङ्कर्यै नमः । १०८

इति श्री मानसा देवी अष्टोत्तरशतनामावली ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed