Sri Devasena Ashtottara Shatanamavali – śrī dēvasēnā aṣṭōttaraśatanāmāvalī


ōṁ pītāmbaryai namaḥ |
ōṁ dēvasēnāyai namaḥ |
ōṁ divyāyai namaḥ |
ōṁ utpaladhāriṇyai namaḥ |
ōṁ aṇimāyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ karālinyai namaḥ |
ōṁ jvālanētriṇyai namaḥ |
ōṁ mahālakṣmyai namaḥ | 9

ōṁ vārāhyai namaḥ |
ōṁ brahmavidyāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ uṣāyai namaḥ |
ōṁ prakr̥tyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sarvābharaṇabhūṣitāyai namaḥ |
ōṁ śubharūpāyai namaḥ |
ōṁ śubhakaryai namaḥ | 18

ōṁ pratyūṣāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ acintyaśaktyai namaḥ |
ōṁ akṣōbhyāyai namaḥ |
ōṁ candravarṇāyai namaḥ |
ōṁ kalādharāyai namaḥ |
ōṁ pūrṇacandrāyai namaḥ |
ōṁ svarāyai namaḥ |
ōṁ akṣarāyai namaḥ | 27

ōṁ iṣṭasiddhipradāyakāyai namaḥ |
ōṁ māyādhārāyai namaḥ |
ōṁ mahāmāyinyai namaḥ |
ōṁ pravālavadanāyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ indrāṇyai namaḥ |
ōṁ indrarūpiṇyai namaḥ |
ōṁ indraśaktyai namaḥ |
ōṁ pārāyaṇyai namaḥ | 36

ōṁ lōkādhyakṣāyai namaḥ |
ōṁ surādhyakṣāyai namaḥ |
ōṁ dharmādhyakṣāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ sujāgratāyai namaḥ |
ōṁ susvapnāyai namaḥ |
ōṁ skandabhāryāyai namaḥ |
ōṁ satprabhāyai namaḥ |
ōṁ aiśvaryāsanāyai namaḥ | 45

ōṁ aninditāyai namaḥ |
ōṁ kāvēryai namaḥ |
ōṁ tuṅgabhadrāyai namaḥ |
ōṁ īśānāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ ōjasē namaḥ |
ōṁ tējasē namaḥ |
ōṁ aghāpahāyai namaḥ |
ōṁ sadyōjātāyai namaḥ | 54

ōṁ svarūpāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ pāpanāśinyai namaḥ |
ōṁ sukhāsanāyai namaḥ |
ōṁ sukhākārāyai namaḥ |
ōṁ mahāchatrāyai namaḥ |
ōṁ purātanyai namaḥ |
ōṁ vēdāyai namaḥ |
ōṁ vēdasārāyai namaḥ | 63

ōṁ vēdagarbhāyai namaḥ |
ōṁ trayīmayyai namaḥ |
ōṁ sāmrājyāyai namaḥ |
ōṁ sudhākārāyai namaḥ |
ōṁ kāñcanāyai namaḥ |
ōṁ hēmabhūṣaṇāyai namaḥ |
ōṁ mūlādhipāyai namaḥ |
ōṁ parāśaktyai namaḥ |
ōṁ puṣkarāyai namaḥ | 72

ōṁ sarvatōmukhyai namaḥ |
ōṁ dēvasēnāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ sustanyai namaḥ |
ōṁ pativratāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ hēmavatyai namaḥ |
ōṁ sanātanāyai namaḥ | 81

ōṁ bahuvarṇāyai namaḥ |
ōṁ gōpavatyai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ maṅgalakāriṇyai namaḥ |
ōṁ ambāyai namaḥ |
ōṁ gaṇāmbāyai namaḥ |
ōṁ viśvāmbāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ manōnmanyai namaḥ | 90

ōṁ cāmuṇḍāyai namaḥ |
ōṁ nāyakyai namaḥ |
ōṁ nāgadhāriṇyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ viśvatōmukhyai namaḥ |
ōṁ surādhyakṣāyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ guṇatrayāyai namaḥ |
ōṁ dayārūpiṇyai namaḥ | 99

ōṁ abhyādikāyai namaḥ |
ōṁ prāṇaśaktyai namaḥ |
ōṁ parādēvyai namaḥ |
ōṁ śaraṇāgatarakṣaṇāyai namaḥ |
ōṁ aśēṣahr̥dayāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ lakṣmyai namaḥ | 108


See more śrī subrahmaṇya stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed