Garbha Rakshambika Stotram – śrī garbharakṣāmbikā stōtram


śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

vāpītaṭē vāmabhāgē
vāmadēvasya dēvasya dēvi sthitā tvam |
mānyā varēṇyā vadānyā
pāhi garbhasthajantūn tathā bhaktalōkān || 1 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

śrīgarbharakṣāpurē yā
divyasaundaryayuktā sumāṅgalyagātrī |
dhātrī janitrī janānāṁ
divyarūpāṁ dayārdrāṁ manōjñāṁ bhajē tvām || 2 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

āṣāḍhamāsē supuṇyē
śukravārē sugandhēna gandhēna liptā |
divyāmbarākalpavēṣā
vājapēyādiyāgasthabhaktaiḥ sudr̥ṣṭā || 3 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

kalyāṇadātrīṁ namasyē
vēdikāḍhyastriyā garbharakṣākarīṁ tvām |
bālaissadā sēvitāṅghriṁ
garbharakṣārthamārādupētairupētām || 4 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

brahmōtsavē vipravīthyāṁ
vādyaghōṣēṇa tuṣṭāṁ rathē sanniviṣṭām |
sarvārthadātrīṁ bhajē:’haṁ
dēvavr̥ndairapīḍyāṁ jaganmātaraṁ tvām || 5 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

ētat kr̥taṁ stōtraratnaṁ
dīkṣitānantarāmēṇa dēvyāśca tuṣṭyai |
nityaṁ paṭhēdyastu bhaktyā
putrapautrādi bhāgyaṁ bhavēttasya nityam || 6 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

iti śrīanantarāmadīkṣitavarya viracitaṁ garbharakṣāmbikā stōtram ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed