Gopi Gitam (Gopika Gitam) – gōpī gītam (gōpikā gītam)


gōpya ūcuḥ |
jayati tē:’dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvadatra hi |
dayita dr̥śyatāṁ dikṣu tāvakā-
-stvayi dhr̥tāsavastvāṁ vicinvatē || 1 ||

śaradudāśayē sādhujātasat
sarasijōdaraśrīmuṣā dr̥śā |
suratanātha tē:’śulkadāsikā
varada nighnatō nēha kiṁ vadhaḥ || 2 ||

viṣajalāpyayādvyālarākṣasā-
-dvarṣamārutādvaidyutānalāt |
vr̥ṣamayātmajādviśvatōbhayā-
-dr̥ṣabha tē vayaṁ rakṣitā muhuḥ || 3 ||

na khalu gōpikānandanō bhavā-
-nakhiladēhināmantarātmadr̥k |
vikhanasā:’rthitō viśvaguptayē
sakha udēyivān sātvatāṁ kulē || 4 ||

viracitābhayaṁ vr̥ṣṇidhurya tē
caraṇamīyuṣāṁ saṁsr̥tērbhayāt |
karasarōruhaṁ kānta kāmadaṁ
śirasi dhēhi naḥ śrīkaragraham || 5 ||

vrajajanārtihan vīrayōṣitāṁ
nijajanasmaya dhvaṁsanasmita |
bhaja sakhē bhavatkiṅkarīḥ sma nō
jalaruhānanaṁ cāru darśaya || 6 ||

praṇatadēhināṁ pāpakarśanaṁ
tr̥ṇacarānugaṁ śrīnikētanam |
phaṇiphaṇārpitaṁ tē padāmbujaṁ
kr̥ṇu kucēṣu naḥ kr̥ndhi hr̥cchayam || 7 ||

madhurayā girā valguvākyayā
budhamanōjñayā puṣkarēkṣaṇa |
vidhikarīrimā vīra muhyatī-
-radharasīdhunā:’:’pyāyayasva naḥ || 8 ||

tava kathāmr̥taṁ taptajīvanaṁ
kavibhirīḍitaṁ kalmaṣāpaham |
śravaṇamaṅgalaṁ śrīmadātataṁ
bhuvi gr̥ṇanti tē bhūridā janāḥ || 9 ||

prahasitaṁ priya prēmavīkṣaṇaṁ
viharaṇaṁ ca tē dhyānamaṅgalam |
rahasi saṁvidō yā hr̥dispr̥śaḥ
kuhaka nō manaḥ kṣōbhayanti hi || 10 ||

calasi yadvrajāccārayan paśūn
nalinasundaraṁ nātha tē padam |
śilatr̥ṇāṅkuraiḥ sīdatīti naḥ
kalilatāṁ manaḥ kānta gacchati || 11 ||

dinaparikṣayē nīlakuntalai-
-rvanaruhānanaṁ bibhradāvr̥tam |
ghanarajasvalaṁ darśayan muhu-
-rmanasi naḥ smaraṁ vīra yacchasi || 12 ||

praṇatakāmadaṁ padmajārcitaṁ
dharaṇimaṇḍanaṁ dhyēyamāpadi |
caraṇapaṅkajaṁ śantamaṁ ca tē
ramaṇa naḥ stanēṣvarpayādhihan || 13 ||

suratavardhanaṁ śōkanāśanaṁ
svaritavēṇunā suṣṭhu cumbitam |
itararāgavismāraṇaṁ nr̥ṇāṁ
vitara vīra nastē:’dharāmr̥tam || 14 ||

aṭati yadbhavānahni kānanaṁ
truṭiryugāyatē tvāmapaśyatām |
kuṭilakuntalaṁ śrīmukhaṁ ca tē
jaḍa udīkṣatāṁ pakṣmakr̥ddr̥śām || 15 ||

patisutānvaya bhrātr̥bāndhavā-
-nativilaṅghya tē:’ntyacyutāgatāḥ |
gatividastavōdgītamōhitāḥ
kitava yōṣitaḥ kastyajēnniśi || 16 ||

rahasi saṁvidaṁ hr̥cchayōdayaṁ
prahasitānanaṁ prēmavīkṣaṇam |
br̥haduraḥ śriyō vīkṣya dhāma tē
muhuratispr̥hā muhyatē manaḥ || 17 ||

vrajavanaukasāṁ vyaktiraṅga tē
vr̥jinahantryalaṁ viśvamaṅgalam |
tyaja manāk ca nastvat spr̥hātmanāṁ
svajanahr̥drujāṁ yanniṣūdanam || 18 ||

yattē sujātacaraṇāmburuhaṁ stanēṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśēṣu |
tēnāṭavīmaṭasi tadvyathatē na kiṁsvit
kūrpādibhirbhramati dhīrbhavadāyuṣāṁ naḥ || 19 ||

[** adhika ślōkāḥ –
śrī śuka uvāca –
iti gōpyaḥ pragāyantyaḥ pralapantyaścacitradhā |
ruruduḥ susvaraṁ rājan kr̥ṣṇadarśanalālasāḥ ||
tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ |
pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ ||
**]

iti śrīmadbhāgavata mahāpurāṇē pāramahaṁsyāṁ saṁhitāyāṁ daśamaskandhē pūrvārdhē rāsakrīḍāyāṁ gōpīgītaṁ nāmaikatriṁśō:’dhyāyaḥ ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed