Sri Rama Karnamrutham – śrī rāma karṇāmr̥tam


maṅgalaślōkāḥ |
maṅgalaṁ bhagavānviṣṇurmaṅgalaṁ madhusūdanaḥ |
maṅgalaṁ puṇḍarīkākṣō maṅgalaṁ garuḍadhvajaḥ || 1

maṅgalaṁ kōsalēndrāya mahanīyaguṇābdhayē |
cakravartitanūjāya sārvabhaumāya maṅgalam || 2

vēdavēdāntavēdyāya mēghaśyāmalamūrtayē |
puṁsāṁ mōhanarūpāya puṇyaślōkāya maṅgalam || 3

viśvāmitrāntaraṅgāya mithilānagarīpatēḥ |
bhāgyānāṁ paripākāya bhavyarūpāya maṅgalam || 4

pitr̥bhaktāya satataṁ bhrātr̥bhiḥ saha sītayā |
nanditākhilalōkāya rāmacandrāya maṅgalam || 5

tyaktasākētavāsāya citrakūṭavihāriṇē |
sēvyāya sarvayamināṁ dhīrōdāttāya maṅgalam || 6

saumitriṇā ca jānakyā cāpabāṇāsidhāriṇā |
saṁsēvyāya sadā bhaktyā sānujāyāstu maṅgalam || 7

daṇḍakāraṇyavāsāya khaṇḍitāmaraśatravē |
gr̥dhrarājāya bhaktāya muktidāyāstu maṅgalam || 8

sādaraṁ śabarīdattaphalamūlābhilāṣiṇē |
saulabhyaparipūrṇāya sattvōdyuktāya maṅgalam || 9

hanūmatsamavētāya harīśābhīṣṭadāyinē |
vālipramathanāyāstu mahādhīrāya maṅgalam || 10

śrīmatē raghuvīrāya sētulaṅghitasindhavē |
jitarākṣasarājāya raṇadhīrāya maṅgalam || 11

āsādya nagarīṁ divyāmabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṅgalam || 12

vibhīṣaṇakr̥tē prītyā viśvābhīṣṭapradāyinē |
jānakīprāṇanāthāya sadā rāmāya maṅgalam || 13

—-

śrīrāmaṁ trijagadguruṁ suravaraṁ sītāmanōnāyakaṁ
śyāmāṅgaṁ śaśikōṭipūrṇavadanaṁ cañcatkalākaustubham |
saumyaṁ satyaguṇōttamaṁ susarayūtīrē vasantaṁ prabhuṁ
trātāraṁ sakalārthasiddhisahitaṁ vandē raghūṇāṁ patim || 14

śrīrāghavaṁ daśarathātmajamapramēyaṁ
sītāpatiṁ raghuvarānvayaratnadīpam |
ājānubāhumaravindadalāyatākṣaṁ
rāmaṁ niśācaravināśakaraṁ namāmi || 15

śrīrāmacandra karuṇākara rāghavēndra
rājēndracandra raghuvaṁśasamudracandra |
sugrīvanētrayugalōtpala-pūrṇacandra
sītāmanaḥkumudacandra namō namastē || 16

sītāmanōmānasarājahaṁsa
saṁsārasantāpahara kṣamāvan |
śrīrāma daityāntaka śāntarūpa
śrītārakabrahma namō namastē || 17

viṣṇō rāghava vāsudēva nr̥harē dēvaughacūḍāmaṇē |
saṁsārārṇavakarṇadhāraka harē kr̥ṣṇāya tubhyaṁ namaḥ || 18

sugrīvādisamastavānaravaraissaṁsēvyamānaṁ sadā |
viśvāmitraparāśarādimunibhissaṁstūyamānaṁ bhajē || 19

rāmaṁ candanaśītalaṁ kṣitisutāmōhākaraṁ śrīkaraṁ
vaidēhīnayanāravindamihiraṁ sampūrṇacandrānanam |
rājānaṁ karuṇāsamētanayanaṁ sītāmanōnandanaṁ
sītādarpaṇacārugaṇḍalalitaṁ vandē sadā rāghavam || 20

jānāti rāma tava nāmaruciṁ mahēśō
jānāti gautamasatī caraṇaprabhāvam |
jānāti dōrbalaparākramamīśacāpō
jānātyamōghapaṭubāṇagatiṁ payōdhiḥ || 21

mātā rāmō matpitā rāmacandrō
bhrātā rāmō matsakhā rāghavēśaḥ |
sarvasvaṁ mē rāmacandrō dāyālu-
rnānyaṁ daivaṁ naiva jānē na jānē || 22

vimalakamalanētraṁ visphurannīlagātraṁ
tapanakulapavitraṁ dānavadhvantamitram |
bhuvanaśubhacaritraṁ bhūmiputrīkalatraṁ
daśarathavaraputraṁ naumi rāmākhyamitram || 23

mārgē mārgē śākhināṁ ratnavēdī
vēdyāṁ vēdyāṁ kinnarībr̥ndagītam |
gītē gītē mañjulālāpagōṣṭhī
gōṣṭhyāṁ gōṣṭhyāṁ tvatkathā rāmacandra || 24

vr̥kṣē vr̥kṣē vīkṣitāḥ pakṣisaṅghāḥ
saṅghē saṅghē mañjulāmōdavākyam |
vākyē vākyē mañjulālāpagōṣṭhī
gōṣṭhyāṁ gōṣṭhyāṁ tvatkathā rāmacandra || 25

duritatimiracandrō duṣṭakañjātacandraḥ
surakuvalayacandrassūryavaṁśābdhicandraḥ |
svajananivahacandraśśatrurājīvacandraḥ
praṇatakumudacandraḥ pātu māṁ rāmacandraḥ || 26

kalyāṇadaṁ kauśikayajñapālaṁ
kalānidhiṁ kāñcanaśailadhīram |
kañjātanētraṁ karuṇāsamudraṁ
kākutstharāmaṁ kalayāmi cittē || 27

rājīvāyatalōcanaṁ raghuvaraṁ nīlōtpalaśyāmalaṁ
mandārāñcitamaṇḍapē sulalitē sauvarṇakē puṣpakē |
āsthānē navaratnarājikhacitē siṁhāsanē saṁsthitaṁ
sītālakṣmaṇalōkapālasahitaṁ vandē munīndrāspadam || 28

dhyāyē rāmaṁ sudhāṁśuṁ natasakalabhavāraṇyatāpaprahāram |
śyāmaṁ śāntaṁ surēndraṁ suramunivinutaṁ kōṭisūryaprakāśam |
sītāsaumitrisēvyaṁ suranarasugamaṁ divyasiṁhāsanastham |
sāyāhnē rāmacandraṁ smitaruciramukhaṁ sarvadā mē prasannam || 29

indranīlamaṇisannibhadēhaṁ
vandanīyamasakr̥nmunibr̥ndaiḥ |
lambamānatulasīvanamālaṁ
cintayāmi satataṁ raghuvīram || 30

sampūrṇacandravadanaṁ sarasīruhākṣaṁ
māṇikyakuṇḍaladharaṁ mukuṭābhirāmam |
cāmpēyagauravasanaṁ śaracāpahastaṁ
śrīrāmacandramaniśaṁ manasā smarāmi || 31

mātuḥ pārśvē carantaṁ maṇimayaśayanē mañjubhūṣāñcitāṅgam |
mandaṁ mandaṁ pibantaṁ mukulitanayanaṁ stanyamanyastanāgram |
aṅgulyāgraiḥ spr̥śantaṁ sukhaparavaśayā sasmitāliṅgitāṅgam |
gāḍhaṁ gāḍhaṁ jananyā kalayatu hr̥dayaṁ māmakaṁ rāmabālam || 32

rāmābhirāmaṁ nayanābhirāmaṁ
vācābhirāmaṁ vadanābhirāmam |
sarvābhirāmaṁ ca sadābhirāmaṁ
vandē sadā dāśarathiṁ ca rāmam || 33

rāśabdōccāramātrēṇa mukhānniryāti pātakāḥ |
punaḥ pravēśabhītyā ca makārastu kavāṭavat || 34

anarghamāṇikyavirājamāna-
śrīpādukālaṅkr̥taśōbhanābhyām |
aśēṣabr̥ndārakavanditābhyāṁ
namō namō rāmapadāmbujābhyām || 35

calatkanakakuṇḍalōllasitadivyagaṇḍasthalaṁ
carācarajaganmayaṁ caraṇapadmagaṅgāśrayam |
caturvidhaphalapradaṁ caramapīṭhamadhyasthitaṁ
cidaṁśamakhilāspadaṁ daśarathātmajaṁ cintayē || 36

sanandanamunipriyaṁ sakalavarṇavēdātmakaṁ
samastanigamāgamasphuritatattvasiṁhāsanam |
sahasranayanābjajādyamarabr̥ndasaṁsēvitaṁ
samaṣṭipuravallabhaṁ daśarathātmajaṁ cintayē || 37

jāgratsvapnasuṣupti-kālavilasattattvātmacinmātrakaṁ
caitanyātmakamādhipāparahitaṁ bhūmyāditanmātrakam |
śāmbhavyādisamastayōgakulakaṁ sāṅkhyāditattvātparaṁ
śabdāvācyamahaṁ namāmi satataṁ vyutpattināśātparam || 38

ikṣvākuvaṁśārṇavajātaratnaṁ
sītāṅganāyauvanabhāgyaratnam |
vaikuṇṭharatnaṁ mama bhāgyaratnaṁ
śrīrāmaratnaṁ śirasā namāmi || 39

ikṣvākunandanaṁ sugrīvapūjitaṁ
trailōkyarakṣakaṁ satyasandhaṁ sadā |
rāghavaṁ raghupatiṁ rājīvalōcanaṁ
rāmacandraṁ bhajē rāghavēśaṁ bhajē || 40

bhaktapriyaṁ bhaktasamādhigamyaṁ
cintāharaṁ cintitakāmadhēnum |
sūryēndukōṭidyutibhāsvaraṁ taṁ
rāmaṁ bhajē rāghavarāmacandram || 41

śrīrāmaṁ janakakṣitīśvarasutāvaktrāmbujāhāriṇaṁ
śrīmadbhānukulābdhikaustubhamaṇiṁ śrīratnavakṣassthalam |
śrīkaṇṭhādyamaraugharatnamakuṭālaṅkārapādāmbujaṁ
śrīvatsōjjvalamindranīlasadr̥śaṁ śrīrāmacandraṁ bhajē || 42

rāmacandra caritākathāmr̥taṁ
lakṣmaṇāgrajaguṇānukīrtanam |
rāghavēśa tava pādasēvanaṁ
sambhavantu mama janmajanmani || 43

ajñānasambhava-bhavāmbudhibāḍabāgni-
ravyaktatattvanikarapraṇavādhirūḍhaḥ |
sītāsamētamanujēna hr̥dantarālē
prāṇaprayāṇasamayē mama sannidhattē || 44

rāmō matkuladaivataṁ sakaruṇaṁ rāmaṁ bhajē sādaraṁ
rāmēṇākhilaghōrapāpanihatī rāmāya tasmai namaḥ |
rāmānnāsti jagatrayaikasulabhō rāmasya dāsō:’smyahaṁ
rāmē prītiratīva mē kulagurō śrīrāma rakṣasva mām || 45

vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇṭapē |
madhyēpuṣpakamāsanē maṇimayē vīrāsanē saṁsthitam |
agrē vācayati prabhañjanasutē tattvaṁ munibhyaḥ param |
vyākhyāntaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 46

vāmē bhūmisutā purastu hanumānpaścātsumitrāsuta-
śśatrughnō bharataśca pārśvadalayōrvāyvādikōṇēṣvapi |
sugrīvaśca vibhīṣaṇaśca yuvarāṭ tārāsutō jāmbavān
madhyē nīlasarōjakōmalaruciṁ rāmaṁ bhajē śyāmalam || 47

kēyūrāṅgadakaṅkaṇairmaṇigaṇairvairōcamānaṁ sadā
rākāparvaṇicandrakōṭisadr̥śaṁ chatrēṇa vairājitam |
hēmastambhasahasraṣōḍaśayutē madhyē mahāmaṇḍapē
dēvēśaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 48

sākētē śaradindukundadhavalē saughē mahāmaṇṭapē |
paryastāgarudhūpadhūmapaṭalē karpūradīpōjjvalē |
sugrīvāṅgadavāyuputrasahitaṁ saumitriṇā sēvitaṁ
līlāmānuṣavigrahaṁ raghupatiṁ rāmaṁ bhajē śyāmalam || 49

śāntaṁ śāradacandrakōṭisadr̥śaṁ candrābhirāmānanaṁ
candrārkāgnivikāsikuṇḍaladharaṁ candrāvataṁsastutam |
vīṇāpustakasākṣasūtravilasadvyākhyānamudrākaraṁ
dēvēśaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 50

rāmaṁ rākṣasamardanaṁ raghupatiṁ śakrārividhvaṁsinaṁ
sugrīvēpsitarājyadaṁ surapatēḥ putrāntakaṁ śār̆ṅgiṇam |
bhaktānāmabhayapradaṁ bhayaharaṁ pāpaughavidhvaṁsinaṁ
sītāsēvitapādapadmayugalaṁ rāmaṁ bhajē śyāmalam || 51

kandarpāyutakōṭikōṭitulitaṁ kālāmbudaśyāmalaṁ
kambugrīvamudārakaustubhadharaṁ karṇāvataṁsōtpalam |
kastūrītilakōjjvalaṁ smitamukhaṁ cinmudrayālaṅkr̥taṁ
sītālakṣmaṇavāyuputrasahitaṁ siṁhāsanasthaṁ bhajē || 52

sākētē navaratnapaṅktikhacitē citradhvajālaṅkr̥tē
vāsē svarṇamayē dalāṣṭalalitē padmē vimānōttamē |
āsīnaṁ bharatādisōdarajanaiḥ śākhāmr̥gaiḥ kinnaraiḥ
dikpālairmunipuṅgavairnr̥pagaṇaissaṁsēvyamānaṁ bhajē || 53

kastūrīghanasārakuṅkumalasacchrīcandanālaṅkr̥taṁ
kandarpādhikasundaraṁ ghananibhaṁ kākutsthavaṁśadhvajam |
kalyāṇāmbharavēṣṭitaṁ kamalayā yuktaṁ kalāvallabhaṁ
kalyāṇācalakārmukapriyasakhaṁ kalyāṇarāmaṁ bhajē || 54

muktērmūlaṁ munivarahr̥dānandakandaṁ mukundaṁ
kūṭasthākhyaṁ sakalavaradaṁ sarvacaitanyarūpam |
nādātītaṁ kamalanilayaṁ nādanādāntatattvaṁ
nādātītaṁ prakr̥tirahitaṁ rāmacandraṁ bhajē:’ham || 55

tārākāraṁ nikhilanilayaṁ tattvamasyādilakṣyaṁ
śabdāvācyaṁ triguṇarahitaṁ vyōmamaṅguṣṭhamātram |
nirvāṇākhyaṁ saguṇamaguṇavyōmarandhrāntarasthaṁ
sauṣumnāntaḥ praṇavasahitaṁ rāmacandraṁ bhajē:’ham || 56

nijānandākāraṁ nigamaturagārādhitapadaṁ
parabrahmānandaṁ paramapadagaṁ pāpaharaṇam |
kr̥pāpārāvāraṁ paramapuruṣaṁ padmanilayaṁ
bhajē rāmaṁ śyāmaṁ prakr̥tirahitaṁ nirguṇamaham || 57

sākētē nagarē samastamahimādhārē jaganmōhanē
ratnastambhasahasramaṇṭapamahāsiṁhāsanē sāmbujē |
viśvāmitravasiṣṭhagautamaśukavyāsādibhirmaunibhiḥ
dhyēyaṁ lakṣmaṇalōkapālasahitaṁ sītāsamētaṁ bhajē || 58

rāmaṁ śyāmābhirāmaṁ raviśaśinayanaṁ kōṭisūryaprakāśaṁ
divyaṁ divyāstrapāṇiṁ śaramukhaśaradhiṁ cārukōḍaṇḍahastam |
kālaṁ kālāgnirudraṁ ripukuladahanaṁ vighnavicchēdadakṣaṁ
bhīmaṁ bhīmāṭ-ṭahāsaṁ sakalabhayaharaṁ rāmacandraṁ bhajē:’ham || 59

śrīrāmaṁ bhuvanaikasundaratanuṁ dhārādharaśyāmalaṁ
rājīvāyatalōcanaṁ raghuvaraṁ rākēndubimbānanam |
kōdaṇḍādinijāyudhāśritabhujairbhrāntaṁ vidēhātmajā-
dhīśaṁ bhaktajanāvanaṁ raghuvaraṁ śrīrāmacandraṁ bhajē || 60

śrīvatsāṅkamudārakaustubhalasatpītāmbarālaṅkr̥taṁ
nānāratnavirājamānamakuṭaṁ nīlāmbudaśyāmalam |
kastūrīghanasāracarcitatanuṁ mandāramālādharaṁ
kandarpāyutasundaraṁ raghupatiṁ sītāsamētaṁ bhajē || 61

sadānandadēvē sahasrārapadmē
galaccandrapīyūṣadhārāmr̥tāntē |
sthitaṁ rāmamūrtiṁ niṣēvē niṣēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē || 62

sudhābhāsitadvīpamadhyē vimānē
suparvālivr̥kṣōjjvalē śēṣatalpē |
niṣaṇṇaṁ ramāṅkaṁ niṣēvē niṣēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē || 63

cidaṁśaṁ samānandamānandakandaṁ
suṣumnākhyarandhrāntarālē ca haṁsam |
sacakraṁ saśaṅkhaṁ sapītāmbarāṅkaṁ
parañcānyadaivaṁ na jānē na jānē || 64

caturvēdakūṭōllasatkāraṇākhyaṁ
sphuraddivyavaimānikē bhōgitalpē |
parandhāmamūrtiṁ niṣaṇṇaṁ niṣēvē
niṣēvē:’nyadaivaṁ na sēvē na sēvē || 65

siṁhāsanasthaṁ surasēvitavyaṁ
ratnāṅkitālaṅkr̥tapādapadmam |
sītāsamētaṁ śaśisūryanētraṁ
rāmaṁ bhajē rāghava rāmacandram || 66

rāmaṁ purāṇapuruṣaṁ ramaṇīyavēṣaṁ
rājādhirājamakuṭārcitapādapīṭham |
sītāpatiṁ sunayanaṁ jagadēkavīraṁ
śrīrāmacandramaniśaṁ kalayāmi cittē || 67

parānandavastusvarūpādisākṣiṁ
parabrahmagamyaṁ parañjyōtimūrtim |
parāśaktimitrā:’priyārādhitāṅghriṁ
parandhāmarūpaṁ bhajē rāmacandram || 68

mandasmitaṁ kuṇḍalagaṇḍabhāgaṁ
pītāmbaraṁ bhūṣaṇabhūṣitāṅgam |
nīlōtpalāṅgaṁ bhuvanaikamitraṁ
rāmaṁ bhajē rāghava rāmacandram || 69

acintyamavyaktamanantarūpa-
madvaitamānandamanādigamyam |
puṇyasvarūpaṁ puruṣōttamākhyaṁ
rāmaṁ bhajē rāghava rāmacandram || 70

padmāsanasthaṁ surasēvitavyaṁ
padmālayānandakaṭākṣavīkṣyam |
gandharvavidyādharagīyamānaṁ
rāmaṁ bhajē rāghava rāmacandram || 71

anantakīrtiṁ varadaṁ prasannaṁ
padmāsanaṁ sēvakapārijātam |
rājādhirājaṁ raghuvīrakētuṁ
rāmaṁ bhajē rāghava rāmacandram || 72

sugrīvamitraṁ sujanānurūpaṁ
laṅkāharaṁ rākṣasavaṁśanāśam |
vēdāśrayāṅgaṁ vipulāyatākṣaṁ
rāmaṁ bhajē rāghava rāmacandram || 73

sakr̥tpraṇatarakṣāyāṁ sākṣī yasya vibhīṣaṇaḥ |
sāparādhapratīkāraḥ sa śrīrāmō gatirmama || 74

phalamūlāśinau dāntau tāpasau dharmacāriṇau |
rakṣaḥkulavihantārau bhrātarau rāmalakṣmaṇau || 75

taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 76

kausalyānayanēnduṁ daśarathamukhāravindamārtāṇḍam |
sītāmānasahaṁsaṁ rāmaṁ rājīvalōcanaṁ vandē || 77

bharjanaṁ bhavabījānāṁ mārjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmēti kīrtanam || 78

na jānē jānakī jānē rāma tvannāmavaibhavam |
sarvēśō bhagavān śambhurvālmīkirvētti vā navā || 79

karataladhr̥tacāpaṁ kālamēghasvarūpaṁ
sarasijadalanētraṁ cāruhāsaṁ sugātram |
vicinutavanavāsaṁ vikramōdagravēṣaṁ
praṇamata raghunāthaṁ jānakīprāṇanātham || 80

vidyutsphuranmakarakuṇḍaladīptacāru-
gaṇḍasthalaṁ maṇikirīṭavirājamānam |
pītāmbaraṁ jaladanīlamudārakāntiṁ
śrīrāmacandramaniśaṁ kalayāmi cittē || 81

ratnōllasajjvalitakuṇḍalagaṇḍabhāgaṁ
kastūrikātilakaśōbhitaphālabhāgam |
karṇāntadīrghanayanaṁ karuṇākaṭākṣaṁ
śrīrāmacandra mukhamātmani sannidhattam || 82

vaidēhīsahitaṁ ca lakṣmaṇayutaṁ kaikēyiputrānvitaṁ
sugrīvaṁ ca vibhīṣaṇānilasutau nīlaṁ nalaṁ sāṅgadam |
viśvāmitravasiṣṭhagautamabharadvājādikān mānayan
rāmō mārutisēvitaḥ smaratu māṁ sāmrājyasiṁhāsanē || 83

sakalaguṇanidhānaṁ yōgibhisstūyamānaṁ
bhajitasuravimānaṁ rakṣitēndrādimānam |
mahitavr̥ṣabhayānaṁ sītayā śōbhamānaṁ
smaratu hr̥dayabhānuṁ brahmarāmābhirāmam || 84

tridaśakumudacandrō dānavāmbhōjacandrō
duritatimiracandrō yōgināṁ jñānacandraḥ |
praṇatanayanacandrō maithilīnētracandrō
daśamukharipucandraḥ pātu māṁ rāmacandraḥ || 85

yannāmaiva sahasranāmasadr̥śaṁ yannāma vēdaissamaṁ
yannāmāṅkitavākya-māsurabalastrīgarbhavicchēdanam |
yannāma śvapacāryabhēdarahitaṁ muktipradānōjjvalaṁ
tannāmā:’laghurāmarāmaramaṇaṁ śrīrāmanāmāmr̥tam || 86

rājīvanētra raghupuṅgava rāmabhadra
rākēndubimbasadr̥śānana nīlagātra |
rāmā:’bhirāma raghuvaṁśasamudbhava tvaṁ
śrīrāmacandra mama dēhi karāvalambam || 87

māṇikyamañjīrapadāravindaṁ
rāmārkasamphullamukhāravindam |
bhaktābhayaprāpikarāravindāṁ
dēvīṁ bhajē rāghavavallabhāṁ tām || 88

jayatu vijayakārī jānakīmōdakārī
tapanakulavihārī daṇḍakāraṇyacārī |
daśavadanakuṭhārī daityavicchēdakārī
maṇimakuṭakadhārī caṇḍakōdaṇḍadhārī || 89

rāmaḥ pitā raghava ēva mātā
rāmassubandhuśca sakhā hitaśca |
rāmō gururmē paramaṁ ca daivaṁ
rāmaṁ vinā nā:’nyamahaṁ smarāmi || 90

śrīrāma mē tvaṁ hi pitā ca mātā
śrīrāma mē tvaṁ hi suhr̥cca bandhuḥ |
śrīrāma mē tvaṁ hi guruśca gōṣṭhī
śrīrāma mē tvaṁ hi samastamēva || 91

rāmacandracaritāmr̥tapānaṁ
sōmapānaśatakōṭisamānam |
sōmapānaśatakōṭibhirīyā-
jjanma naiti raghunāyakanāmnā || 92

rāma rāma dayāsindhō rāvaṇārē jagatpatē |
tvatpādakamalāsakti-rbhavējjanmani janmani || 93

śrīrāmacandrēti dayāparēti
bhaktapriyēti bhavabandhanamōcanēti |
nāthēti nāgaśayanēti sadā stuvantaṁ
māṁ pāhi bhītamaniśaṁ kr̥paṇaṁ kr̥pālō || 94

ayōdhyānātha rājēndra sītākānta jagatpatē |
śrīrāma puṇḍarīkākṣa rāmacandra namō:’stu tē || 95

hē rāma hē ramaṇa hē jagadēkavīra
hē nātha hē raghupatē karuṇālavāla |
hē jānakīramaṇa hē jagadēkabandhō
māṁ pāhi dīnamaniśaṁ kr̥paṇaṁ kr̥taghnam || 96

jānāti rāma tava tattvagatiṁ hanūmān |
jānāti rāma tava sakhyagatiṁ kapīśaḥ |
jānāti rāma tava yuddhagatiṁ daśāsyō |
jānāti rāma dhanadānuja ēva satyam || 97

sēvyaṁ śrīrāmamantraṁ śravaṇaśubhakaraṁ śrēṣṭhasujñānimantraṁ
stavyaṁ śrīrāmamantraṁ narakaduritadurvāranirghātamantram |
bhavyaṁ śrīrāmamantraṁ bhajatu bhajatu saṁsāranistāramantraṁ
divyaṁ śrīrāmamantraṁ divi bhuvi vilasanmōkṣarakṣaikamantram || 98

nikhilanilayamantraṁ nityatattvākhyamantraṁ
bhavakulaharamantraṁ bhūmijāprāṇamantram |
pavanajanutamantraṁ pārvatīmōkṣamantraṁ
paśupatinijamantraṁ pātu māṁ rāmamantram || 99

praṇavanilayamantraṁ prāṇanirvāṇamantraṁ
prakr̥tipuruṣamantraṁ brahmarudrēndramantram |
prakaṭaduritarāgadvēṣanirṇāśamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 100

daśarathasutamantraṁ daityasaṁhāramantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
munigaṇanutamantraṁ muktimārgaikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 101

saṁsārasāgarabhayāpahaviśvamantraṁ
sākṣānmumukṣujanasēvitasiddhamantram |
sāraṅgahastamukhahastanivāsamantraṁ
kaivalyamantramaniśaṁ bhaja rāmamantram || 102

jayatu jayatu mantraṁ janmasāphalyamantraṁ
jananamaraṇabhēdaklēśavicchēdamantram |
sakalanigamamantraṁ sarvaśāstraikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 103

jagati viśadamantraṁ jānakīprāṇamantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
daśarathasutamantraṁ daityasaṁhāramantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 104

brahmādiyōgimunipūjitasiddhamantraṁ
dāridryaduḥkhabhavarōgavināśamantram |
saṁsārasāgarasamuttaraṇaikamantraṁ
vandē mahābhayaharaṁ raghurāmamantram || 105

śatrucchēdaikamantraṁ sarasamupaniṣadvākyasampūjyamantraṁ
saṁsārōttāramantraṁ samucitasamayē saṅganiryāṇamantram |
sarvaiśvaryaikamantraṁ vyasanabhujagasandaṣṭasantrāṇamantraṁ
jihvē śrīrāmamantraṁ japa japa saphalaṁ janmasāphalyamantram || 106

nityaṁ śrīrāmamantraṁ nirupamamadhikaṁ nītisujñānamantraṁ
satyaṁ śrīrāmamantraṁ sadamalahr̥dayē sarvadārōgyamantram |
stutyaṁ śrīrāmamantraṁ sulalitasumanassaukhyasaubhāgyamantraṁ
paṭhyaṁ śrīrāmamantraṁ pavanajavaradaṁ pātu māṁ rāmamantram || 107

vyāmōhapraśamauṣadhaṁ munimanōvr̥ttipravr̥ttyauṣadhaṁ
daityōnmūlakarauṣadhaṁ bhavabhayapradhvaṁsanaikauṣadham |
bhaktānandakarauṣadhaṁ tribhuvanē sañjīvanaikauṣadhaṁ
śrēyaḥ prāptikarauṣadhaṁ piba manaḥ śrīrāmanāmauṣadham || 108

sakalabhuvanaratnaṁ sarvaśāstrārtharatnaṁ
samaravijayaratnaṁ saccidānandaratnam |
daśamukhahararatnaṁ dānavārātiratnaṁ
raghukulanr̥paratnaṁ pātu māṁ rāmaratnam || 109

sakalabhuvanaratnaṁ saccidānandaratnaṁ
sakalahr̥dayaratnaṁ sūryabimbāntaratnam |
vimalasukr̥taratnaṁ vēdavēdāntaratnaṁ
puraharajaparatnaṁ pātu māṁ rāmaratnam || 110

nigamaśikhararatnaṁ nirmalānandaratnaṁ
nirupamaguṇaratnaṁ nādanādāntaratnam |
daśarathakularatnaṁ dvādaśāntasstharatnaṁ
paśupatijaparatnaṁ pātu māṁ rāmaratnam || 111

śatamakhasutaratnaṁ ṣōḍaśāntasstharatnaṁ
munijanajaparatnaṁ mukhyavaikuṇṭharatnam |
nirupamaguṇaratnaṁ nīrajāntasstharatnaṁ
paramapadaviratnaṁ pātu māṁ rāmaratnam || 112

sakalasukr̥taratnaṁ satyavākyārtharatnaṁ
śamadamaguṇaratnaṁ śāśvatānandaratnam |
praṇayanilayaratnaṁ prasphuṭadyōtiratnaṁ
paramapadaviratnaṁ pātu māṁ rāmaratnam || 113

nigamaśikhararatnaṁ nityamāśāsyaratnaṁ
jananutanr̥paratnaṁ jānakīrūparatnam |
bhuvanavalayaratnaṁ bhūbhujāmēkaratnaṁ
raghukulavararatnaṁ pātu māṁ rāmaratnam || 114

viśālanētraṁ paripūrṇagātraṁ
sītākalatraṁ suravairijaitram |
kāruṇyapātraṁ jagataḥ pavitraṁ
śrīrāmaratnaṁ praṇatō:’smi nityam || 115

hē gōpālaka hē dayājalanidhē hē sadguṇāmbhōnidhē
hē daityāntaka hē vibhīṣaṇadayāparīṇa hē bhūpatē |
hē vaidēhasutāmanōjavihr̥tē hē kōṭimārākr̥tē
hē navyāmbujanētra pālaya paraṁ jānāmi na tvāṁ vinā || 116

yasya kiñcidapi nō haraṇīyaṁ
karma kiñcidapi nō caraṇīyam |
rāmanāma ca sadā smaraṇīyaṁ
līlayā bhavajalaṁ taraṇīyam || 117

daśarathasutamīśaṁ daṇḍakāraṇyavāsaṁ
śatamakhamaṇinīlaṁ jānakīprāṇalōlam |
sakalabhuvanamōhaṁ sannutāmbhōdadēhaṁ
bahulanutasamudraṁ bhāvayē rāmabhadram || 118

viśālanētraṁ paripūrṇagātraṁ
sītākalatraṁ suravairijaitram |
jagatpavitraṁ paramātmatantraṁ
śrīrāmacandraṁ praṇamāmi cittē || 119

jaya jaya raghurāma śrīmukhāmbhōjabhānō
jaya jaya raghuvīra śrīmadambhōjanētra |
jaya jaya raghunātha śrīkarābhyarcitāṅghri
jaya jaya raghuvarya śrīśa kāruṇyasindhō || 120

mandāramūlē maṇipīṭhasaṁsthaṁ
sudhāplutaṁ divyavirāṭsvarūpam |
sabindunādāntakalāntaturya-
mūrtiṁ bhajē:’haṁ raghuvaṁśaratnam || 121

nādaṁ nādavinīlacittapavanaṁ nādāntattvapriyaṁ
nāmākāravivarjitaṁ navaghanaśyāmāṅganādapriyam |
nādāmbhōjamarandamattavilasadbhr̥ṅgaṁ madāntassthitaṁ
nādāntadhr̥vamaṇḍalābjaruciraṁ rāmaṁ bhajē tārakam || 122

nānābhūtahr̥dabjapadmanilayaṁ nāmōjjvalābhūṣaṇam |
nāmastōtrapavitritatribhuvanaṁ nārāyaṇāṣṭākṣaram |
nādāntēndugalatsudhāplutatanuṁ nānātmacinmātrakam |
nānākōṭiyugāntabhānusadr̥śaṁ rāmaṁ bhajē tārakam || 123

vēdyaṁ vēdaguruṁ viriñcijanakaṁ vēdāntamūrtiṁ sphura-
dvēdaṁ vēdakalāpamūlamahimādhārāntakandāṅkuram |
vēdaśr̥ṅgasamānaśēṣaśayanaṁ vēdāntavēdyātmakaṁ
vēdārādhitapādapaṅkajamahaṁ rāmaṁ bhajē tārakam || 124

majjīvaṁ madanugrahaṁ madadhipaṁ madbhāvanaṁ matsukhaṁ
mattātaṁ mama sadguruṁ mama varaṁ mōhāndhavicchēdanam |
matpuṇyaṁ madanēkabāndhavajanaṁ majjīvanaṁ mannidhiṁ
matsiddhiṁ mama sarvakarmasukr̥taṁ rāmaṁ bhajē tārakam || 125

nityaṁ nīrajalōcanaṁ nirupamaṁ nīvāraśūkōpamaṁ
nirbhēdānubhavaṁ nirantaraguṇaṁ nīlāṅgarāgōjjvalam |
niṣpāpaṁ nigamāgamārcitapadaṁ nityātmakaṁ nirmalaṁ
niṣpuṇyaṁ nikhilaṁ nirañjanapadaṁ rāmaṁ bhajē tārakam || 126

dhyāyē tvāṁ hr̥dayāmbujē raghupatiṁ vijñānadīpāṅkuraṁ
haṁsōhaṁsaparamparādimahimādhāraṁ jaganmōhanam |
hastāmbhōjagadābjacakramatulaṁ pītāmbaraṁ kaustubhaṁ
śrīvatsaṁ puruṣōttamaṁ maṇinibhaṁ rāmaṁ bhajē tārakam || 127

satyajñānamanantamacyutamajaṁ cāvyākr̥taṁ tatparaṁ
kūṭasthādisamastasākṣimanaghaṁ sākṣādvirāṭtattvadam |
vēdyaṁ viśvamayaṁ svalīnabhuvanasvārājyasaukhyapradaṁ
pūrṇaṁ pūrṇataraṁ purāṇapuruṣaṁ rāmaṁ bhajē tārakam || 128

rāmaṁ rākṣasavaṁśanāśanakaraṁ rākēndubimbānanaṁ
rakṣōriṁ raghuvaṁśavardhanakaraṁ raktādharaṁ rāghavam |
rādhāyātmanivāsinaṁ ravinibhaṁ ramyaṁ ramānāyakaṁ
randhrāntargataśēṣaśāyinamahaṁ rāmaṁ bhajē tārakam || 129

ōtaprōtasamastavastunicayaṁ ōṅkārabījākṣaraṁ
ōṅkāraprakr̥tiṁ ṣaḍakṣarahitaṁ ōṅkārakandāṅkuram |
ōṅkārasphuṭabhūrbhuvassuparitaṁ ōghatrayārādhitam
ōṅkārōjjvalasiṁhapīṭhanilayaṁ rāmaṁ bhajē tārakam || 130

sākētē nagarē samastasukhadē harmyē:’bjakōṭidyutē
nakṣatragrahapaṅktilagnaśikharē cāntaryapaṅkēruhē |
vālmīkātriparāśarādimunibhissaṁsēvyamānaṁ sthitaṁ
sītālaṅkr̥tavāmabhāgamaniśaṁ rāmaṁ bhajē tārakam || 131

vaikuṇṭhē nagarē suradrumatalē cānandavaprāntarē
nānāratnavinirmitasphuṭapaṭuprākārasaṁvēṣṭitē |
saudhēndūpalaśēṣatalpalalitē nīlōtpalacchāditē
paryaṅkē śayanaṁ ramādisahitaṁ rāmaṁ bhajē tārakam || 132

vandē rāmamanādipūruṣamajaṁ vandē ramānāyakaṁ
vandē hārikirīṭakuṇḍaladharaṁ vandē sunīladyutim |
vandē cāpakalambakōjjvalakaraṁ vandē jaganmaṅgalaṁ
vandē paṅktirathātmajaṁ mama guruṁ vandē sadā rāghavam || 133

vandē śaunakagautamādyabhinutaṁ vandē ghanaśyāmalaṁ
vandē tārakapīṭhamadhyanilayaṁ vandē jagannāyakam |
vandē bhaktajanaughadēvivaṭapaṁ vandē dhanurvallabhaṁ
vandē tattvamasītivākyajanakaṁ vandē sadā rāghavam || 134

vandē sūryaśaśāṅkalōcanayugaṁ vandē jagatpāvanaṁ
vandē patrasahasrapadmanilayaṁ vandē purāripriyam |
vandē rākṣasavaṁśanāśanakaraṁ vandē sudhāśītalaṁ
vandē dēvakapīndrakōṭivinutaṁ vandē sadā rāghavam || 135

vandē sāgaragarvabhaṅgaviśikhaṁ vandē jagajjīvanaṁ
vandē kauśikayāgarakṣaṇakaraṁ vandē guruṇāṁ gurum |
vandē bāṇaśarāsanōjjvalakaraṁ vandē jaṭāvalkalaṁ
vandē lakṣmaṇabhūmijānvitamahaṁ vandē sadā rāghavam || 136

vandē pāṇḍarapuṇḍarīkanayanaṁ vandē:’bjabimbānanaṁ
vandē kambugalaṁ karābjayugalaṁ vandē lalāṭōjjvalam |
vandē pītadukūlamambudanibhaṁ vandē jaganmōhanaṁ
vandē kāraṇamānuṣōjjvalatanuṁ vandē sadā rāghavam || 137

vandē nīlasarōjakōmalaruciṁ vandē jagadvanditaṁ
vandē sūryakulābdhikaustubhamaṇiṁ vandē surārādhitam |
vandē pātakapañcakapraharaṇaṁ vandē jagatkāraṇaṁ
vandē viṁśatipañcatattvarahitaṁ vandē sadā rāghavam || 138

vandē sādhakavargakalpakataruṁ vandē trimūrtyātmakaṁ
vandē nādalayāntarasthalagataṁ vandē trivargātmakam |
vandē rāgavihīnacittasulabhaṁ vandē sabhānāyakaṁ
vandē pūrṇadayāmr̥tārṇavamahaṁ vandē sadā rāghavam || 139

vandē sāttvikatattvamudritatanuṁ vandē sudhādāyakaṁ
vandē cārucaturbhujaṁ maṇinibhaṁ vandē ṣaḍabjasthitam |
vandē brahmapipīlikādinilayaṁ vandē virāṭvigrahaṁ
vandē pannagatalpaśāyinamahaṁ vandē sadā rāghavam || 140

siṁhāsanasthaṁ munisiddhasēvyaṁ
raktōtpalālaṅkr̥tapādapadmam |
sītāsamētaṁ śaśisūryanētraṁ
rāmaṁ bhajē rāghavarāmacandram || 141

śrīrāmabhadrāśritasadgurūṇāṁ
pādāravindaṁ bhajatāṁ narāṇām |
ārōgyamaiśvaryamanantakīrti-
rantē ca viṣṇōḥ padamasti satyam || 142

daśarathavaraputraṁ jānakīsatkalatraṁ
daśamukhaharadakṣaṁ padmapatrāyatākṣam |
karadhr̥taśaracāpaṁ cārumuktākalāpaṁ
raghukulanr̥varēṇyaṁ rāmamīḍē śaraṇyam || 143

daśamukhagajasiṁhaṁ daityagarvātiraṁhaṁ
kadanabhayadahastaṁ tārakabrahma śastam |
maṇikhacitakirīṭaṁ mañjulālāpavāṭaṁ
daśarathakulacandraṁ rāmacandraṁ bhajē:’ham || 144

rāmaṁ raktasarōruhākṣamamalaṁ laṅkādhināthāntakaṁ
kausalyānayanōtsukaṁ raghuvaraṁ nāgēndratalpasthitam |
vaidēhīkucakumbhakuṅkumarajōlaṅkārahāraṁ hariṁ
māyāmānuṣavigrahaṁ raghupatiṁ sītāsamētaṁ bhajē || 145

rāmaṁ rākṣasamardanaṁ raghuvaraṁ daitēyabhidhvaṁsinaṁ
sugrīvēpsitarājyadaṁ surapatērbhītyantakaṁ śār̆ṅgiṇam |
bhaktānāmabhayapradaṁ bhayaharaṁ pāpaughavidhvaṁsinaṁ
sāmīristutapādapadmayugalaṁ sītāsamētaṁ bhajē || 146

yatpādāmbujarēṇunā munisatī muktiṅgatā yanmahaḥ
puṇyaṁ pātakanāśanaṁ trijagatāṁ bhāti smr̥taṁ pāvanam |
smr̥tvā rāghavamapramēyamamalaṁ pūrṇēndumandasmitaṁ
taṁ rāmaṁ sarasīruhākṣamamalaṁ sītāsamētaṁ bhajē || 147

vaidēhīkucamaṇḍalāgra-vilasanmāṇikyahastāmbujaṁ
cañcatkaṅkaṇahāranūpura-lasatkēyūrahārānvitam |
divyaśrīmaṇikuṇḍalōjjvala-mahābhūṣāsahasrānvitaṁ
vīraśrīraghupuṅgavaṁ guṇanidhiṁ sītāsamētaṁ bhajē || 148

vaidēhīkucamaṇḍalōpari-lasanmāṇikyahārāvalī-
madhyasthaṁ navanītakōmalaruciṁ nīlōtpalaśyāmalam |
kandarpāyutakōṭisundaratanuṁ pūrṇēndubimbānanaṁ
kausalyākulabhūṣaṇaṁ raghupatiṁ sītāsamētaṁ bhajē || 149

divyāraṇyayatīndranāmanagarē madhyē mahāmaṇṭapē
svarṇastambhasahasraṣōḍaśayutē mandāramūlāśritē |
nānāratnavicitranirmalamahāsiṁhāsanē saṁsthitaṁ
sītālakṣmaṇasēvitaṁ raghupatiṁ sītāsamētaṁ bhajē || 150

kastūrītilakaṁ kapīndraharaṇaṁ kāruṇyavārāṁnidhiṁ
kṣīrāmbhōdhisutāmukhābjamadhupaṁ kalyāṇasampannidhim |
kausalyānayanōtsukaṁ kapivaratrāṇaṁ mahāpauruṣaṁ
kaumārapriyamarkakōṭisadr̥śaṁ sītāsamētaṁ bhajē || 151

vidyutkōṭidivākaradyutinibhaṁ śrīkaustubhālaṅkr̥taṁ
yōgīndraissanakādibhiḥ parivr̥taṁ kailāsanāthapriyam |
muktāratnakirīṭakuṇḍaladharaṁ graivēyahārānvitaṁ
vaidēhīkucasannivāsamaniśaṁ sītāsamētaṁ bhajē || 152

mēghaśyāmalamambujātanayanaṁ vistīrṇavakṣassthalaṁ
bāhudvandvavirājitaṁ suvadanaṁ śōṇāṅghripaṅkēruham |
nānāratnavicitrabhūṣaṇayutaṁ kōdaṇḍabāṇāṅkitaṁ
trailōkyā:’pratimānasundaratanuṁ sītāsamētaṁ bhajē || 153

vaidēhīyutavāmabhāgamatulaṁ vandārumandārakaṁ
vandē prastutakīrtivāsitatarucchāyānukāriprabham |
vaidēhīkucakuṅkumāṅkitamahōraskaṁ mahābhūṣaṇaṁ
vēdāntairupagīyamānamasakr̥tsītāsamētaṁ bhajē || 154

dēvānāṁ hitakāraṇēna bhuvanē dhr̥tvā:’vatāraṁ dhruvaṁ
rāmaṁ kauśikayajñavighnadalanaṁ tattāṭakāsaṁharam |
nityaṁ gautamapatniśāpadalanaśrīpādarēṇuṁ śubhaṁ
śambhōrutkaṭacāpakhaṇḍanamahāsatvaṁ bhajē rāghavam || 155

śrīrāmaṁ navaratnakuṇḍaladharaṁ śrīrāmarakṣāmaṇiṁ
śrīrāmaṁ ca sahasrabhānusadr̥śaṁ śrīrāmacandrōdayam |
śrīrāmaṁ śrutakīrtimākaramahaṁ śrīrāmamuktipradaṁ
śrīrāmaṁ raghunandanaṁ bhayaharaṁ śrīrāmacandraṁ bhajē || 156

rāmamindīvaraśyāmaṁ rājīvāyatalōcanam |
jyāghōṣanirjitārātiṁ jānakīramaṇaṁ bhajē || 157

dīrghabāhumaravindalōcanaṁ
dīnavatsalamanātharakṣakam |
dīkṣitaṁ sakalalōkarakṣaṇē
daivataṁ daśarathātmajaṁ bhajē || 158

prātassmarāmi raghunāthamukhāravindaṁ
mandasmitaṁ madhurabhāṣi viśālaphālam |
karṇāvalambicalakuṇḍalagaṇḍabhāgaṁ
karṇāntadīrghanayanaṁ nayanābhirāmam || 159

prātarbhajāmi raghunāthakarāravindaṁ
rakṣōgaṇāya bhayadaṁ varadaṁ nijēbhyaḥ |
yadrājasaṁsadi vibhidya mahēśacāpaṁ
sītākaragrahaṇamaṅgalamāpa sadyaḥ || 160

prātarnamāmi raghunāthapadāravindaṁ
padmāṅkuśādiśubharēkhaśubhāvahaṁ ca |
yōgīndramānasamadhuvratasēvyamānaṁ
śāpāpahaṁ sapadi gautamadharmapatnyāḥ || 161

prātarvadāmi vacasā raghunāthanāma
vāgdōṣahāri sakalaṁ kaluṣaṁ nihantr̥ |
yatpārvatī svapatinā saha bhōktukāmā
prītyā sahasraharināmasamaṁ jajāpa || 162

prātaḥ śrayē śrutinutaṁ raghunāthamūrtiṁ
nīlāmbudōtpalasitētararatnanīlām |
āmuktamauktikaviśēṣavibhūṣaṇāḍhyāṁ
dhyēyāṁ samastamunibhirnijabhr̥tyamukhyaiḥ || 163

raghukulavaranāthō jānakīprāṇanāthaḥ
pitr̥vacanavidhātā kīśarājyapradātā |
pratiniśicaranāśaḥ prāptarājyapravēśō
vihitabhuvanarakṣaḥ pātu padmāyatākṣaḥ || 164

kuvalayadalanīlaḥ pītavāsāḥ smitāsyō
vividharucirabhūṣābhūṣitō divyamūrtiḥ |
daśarathakulanāthō jānakīprāṇanāthō
nivasatu mama cittē sarvadā rāmacandraḥ || 165

jayatu jayatu rāmō jānakīvallabhō:’yaṁ
jayatu jayatu rāmaścandracūḍārcitāṅghriḥ |
jayatu jayatu vāṇīnāthanāthaḥ parātmā
jayatu jayatu rāmō:’nāthanāthaḥ kr̥pāluḥ || 166

vadatu vadatu vāṇī rāmarāmēti nityaṁ
jayatu jayatu cittaṁ rāmapādāravindam |
namatu namatu dēhaṁ santataṁ rāmacandraṁ
na bhavatu mama pāpaṁ janmajanmāntarēṣu || 167

ānandarūpaṁ varadaṁ prasannaṁ
siṁhēkṣaṇaṁ sēvakapārijātam |
nīlōtpalāṅgaṁ bhuvanaikamitraṁ
rāmaṁ bhajē rāghavarāmacandram || 168

laṅkāvirāmaṁ raṇaraṅgabhīmaṁ
rājīvanētraṁ raghuvaṁśamitram |
kāruṇyamūrtiṁ karuṇāprapūrtiṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 169

sugrīvamitraṁ paramaṁ pavitraṁ
sītākalatraṁ navahēmasūtram |
kāruṇyapātraṁ śatapatranētraṁ
śrīrāmacandraṁ śirasā namāmi || 170

śrīrāghavēti ramaṇēti raghūdvahēti
rāmēti rāvaṇaharēti ramādhavēti |
sākētanāthasumukhēti ca suvratēti
vāṇī sadā vadatu rāma harē harēti || 171

śrīrāmanāmāmr̥tamantrabījaṁ
sañjīvanaṁ cēnmanasi pratiṣṭham |
hālāhalaṁ vā pralayānalaṁ vā
mr̥tyōrmukhaṁ vā vitathīkarōti || 172

kiṁ yōgaśāstraiḥ kimaśēṣavidyā
kiṁ yāgagaṅgādiviśēṣatīrthaiḥ |
kiṁ brahmacaryāśramasañcarēṇa
bhaktirnacēttē raghuvaṁśakīrtyām || 173

idaṁ śarīraṁ ślathasandhijarjharaṁ
patatyavaśyaṁ pariṇāmapēśalam |
kimauṣathaṁ pr̥cchasi mūḍha durmatē
nirāmayaṁ rāmakathāmr̥taṁ piba || 174

hē rāmabhadrāśraya hē kr̥pālō
hē bhaktalōkaikaśaraṇyamūrtē |
punīhi māṁ tvaccaraṇāravindaṁ
jagatpavitraṁ śaraṇaṁ mamā:’stu || 175

nīlābhradēha nikhilēśa jagannivāsa
rājīvanētra ramaṇīyaguṇābhirāma |
śrīdāma daityakulamardana rāmacandra
tvatpādapadmamaniśaṁ kalayāmi cittē || 176

śrīrāmacandra karuṇākara dīnabandhō
sītāsamēta bharatāgraja rāghavēśa |
pāpārtibhañjana bhayāturadīnabandhō
pāpāmbudhau patitamuddhara māmanātham || 177

indīvaradalaśyāma-mindukōṭinibhānanam |
kandarpakōṭilāvaṇyaṁ vandē:’haṁ raghunandanam || 175

iti śrībōdhēndrasarasvatī kr̥ta śrīrāmakarṇāmr̥tam ||

 

 


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Rama Karnamrutham – śrī rāma karṇāmr̥tam

  1. Namaste and thank you for this most valuable resource.
    I want to print Sri Rama Kathamrutham but unable to do so.
    Can you please help?

Leave a Reply

error: Not allowed