Sri Gayatri Kavacham 1 – śrī gāyatrī kavacam 1


yājñavalkya uvāca |
svāmin sarvajagannātha saṁśayō:’sti mahānmama |
catuḥṣaṣṭikalānāṁ ca pātakānāṁ ca tadvada || 1 ||

mucyatē kēna puṇyēna brahmarūpaṁ kathaṁ bhavēt |
dēhaśca dēvatārūpō mantrarūpō viśēṣataḥ |
kramataḥ śrōtumicchāmi kavacaṁ vidhipūrvakam || 2 ||

brahmōvāca |
asya śrīgāyatrīkavacasya brahmaviṣṇurudrā r̥ṣayaḥ, r̥gyajuḥsāmātharvāṇi chandāṁsi, parabrahmasvarūpiṇī gāyatrī dēvatā, bhūrbījaṁ, bhuvaḥ śaktiḥ, svaḥ kīlakaṁ, śrīgāyatrīprītyarthē japē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
ōṁ brahmaviṣṇurudra r̥ṣibhyō namaḥ śirasi |
r̥gyajuḥsāmātharvacchandōbhyō namaḥ mukhē |
parabrahmasvarūpiṇī gāyatrīdēvatāyai namaḥ hr̥di |
bhūḥ bījāya namaḥ guhyē |
bhuvaḥ śaktayē namaḥ pādayōḥ |
svaḥ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ bhūrbhuvaḥ svaḥ tatsavituriti aṅguṣṭhābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ varēṇyamiti tarjanībhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ bhargō dēvasyēti madhyamābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ dhīmahīti anāmikābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ dhiyō yō naḥ iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ pracōdayāditi karatala karapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ –
ōṁ bhūrbhuvaḥ svaḥ tatsavituriti hr̥dayāya namaḥ |
ōṁ bhūrbhuvaḥ svaḥ varēṇyamiti śirasē svāhā |
ōṁ bhūrbhuvaḥ svaḥ bhargō dēvasyēti śikhāyai vaṣaṭ |
ōṁ bhūrbhuvaḥ svaḥ dhīmahīti kavacāya hum |
ōṁ bhūrbhuvaḥ svaḥ dhiyō yō naḥ iti nētratrayāya vauṣaṭ |
ōṁ bhūrbhuvaḥ svaḥ pracōdayāditi astrāya phaṭ ||

prārthanā –
varṇāstrāṁ kuṇḍikāhastāṁ śuddhanirmalajyōtiṣīm |
sarvatattvamayīṁ vandē gāyatrīṁ vēdamātaram ||

atha dhyānam –
muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇai-
-ryuktāmindunibaddharatnamukuṭāṁ tattvārthavarṇātmikām |
gāyatrīṁ varadābhayāṅkuśakaśāṁ śūlaṁ kapālaṁ guṇaṁ
śaṅkhaṁ cakramathāravindayugalaṁ hastairvahantīṁ bhajē ||

atha kavacam –
ōṁ gāyatrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē |
brahmavidyā ca mē paścāduttarē māṁ sarasvatī || 1 ||

pāvakīṁ mē diśaṁ rakṣētpāvakōjjvalaśālinī |
yātudhānīṁ diśaṁ rakṣēdyātudhānagaṇārdinī || 2 ||

pāvamānīṁ diśaṁ rakṣētpavamānavilāsinī |
diśaṁ raudrīmavatu mē rudrāṇī rudrarūpiṇī || 3 ||

ūrdhvaṁ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā |
ēvaṁ daśa diśō rakṣēt sarvatō bhuvanēśvarī || 4 ||

brahmāstrasmaraṇādēva vācāṁ siddhiḥ prajāyatē |
brahmadaṇḍaśca mē pātu sarvaśastrāstrabhakṣakaḥ || 5 ||

brahmaśīrṣastathā pātu śatrūṇāṁ vadhakārakaḥ |
sapta vyāhr̥tayaḥ pāntu sarvadā bindusamyutaḥ || 6 ||

vēdamātā ca māṁ pātu sarahasyā sadaivatā |
dēvīsūktaṁ sadā pātu sahasrākṣaradēvatā || 7 ||

catuḥṣaṣṭikalā vidyā divyādyā pātu dēvatā |
bījaśaktiśca mē pātu pātu vikramadēvatā || 8 ||

tatpadaṁ pātu mē pādau jaṅghē mē savituḥ padam |
varēṇyaṁ kaṭidēśaṁ tu nābhiṁ bhargastathaiva ca || 9 ||

dēvasya mē tu hr̥dayaṁ dhīmahīti galaṁ tathā |
dhiyō mē pātu jihvāyāṁ yaḥ padaṁ pātu lōcanē || 10 ||

lalāṭē naḥ padaṁ pātu mūrdhānaṁ mē pracōdayāt |
tadvarṇaḥ pātu mūrdhānaṁ sakāraḥ pātu phālakam || 11 ||

cakṣuṣī mē vikārastu śrōtraṁ rakṣēttu kārakaḥ |
nāsāpuṭē vakārō mē rēkārastu kapōlayōḥ || 12 ||

ṇikārastvadharōṣṭhē ca yakārastūrdhva ōṣṭhakē |
āsyamadhyē bhakārastu rgōkārastu kapōlayōḥ || 13 ||

dēkāraḥ kaṇṭhadēśē ca vakāraḥ skandhadēśayōḥ |
syakārō dakṣiṇaṁ hastaṁ dhīkārō vāmahastakam || 14 ||

makārō hr̥dayaṁ rakṣēddhikārō jaṭharaṁ tathā |
dhikārō nābhidēśaṁ tu yōkārastu kaṭidvayam || 15 ||

guhyaṁ rakṣatu yōkāra ūrū mē naḥ padākṣaram |
prakārō jānunī rakṣēccōkārō jaṅghadēśayōḥ || 16 ||

dakārō gulphadēśaṁ tu yātkāraḥ pādayugmakam |
jātavēdēti gāyatrī tryambakēti daśākṣarā || 17 ||

sarvataḥ sarvadā pātu āpōjyōtīti ṣōḍaśī |
idaṁ tu kavacaṁ divyaṁ bādhāśatavināśakam || 18 ||

catuḥṣaṣṭikalāvidyāsakalaiśvaryasiddhidam |
japārambhē ca hr̥dayaṁ japāntē kavacaṁ paṭhēt || 19 ||

strīgōbrāhmaṇamitrādidrōhādyakhilapātakaiḥ |
mucyatē sarvapāpēbhyaḥ paraṁ brahmādhigacchati || 20 ||

puṣpāñjaliṁ ca gāyatryā mūlēnaiva paṭhētsakr̥t |
śatasāhasravarṣāṇāṁ pūjāyāḥ phalamāpnuyāt || 21 ||

bhūrjapatrē likhitvaitat svakaṇṭhē dhārayēdyadi |
śikhāyāṁ dakṣiṇē bāhau kaṇṭhē vā dhārayēdbudhaḥ || 22 ||

trailōkyaṁ kṣōbhayētsarvaṁ trailōkyaṁ dahati kṣaṇāt |
putravān dhanavān śrīmān nānāvidyānidhirbhavēt || 23 ||

brahmāstrādīni sarvāṇi tadaṅgasparśanāttataḥ |
bhavanti tasya tulyāni kimanyatkathayāmi tē || 24 ||

abhimantritagāyatrīkavacaṁ mānasaṁ paṭhēt |
tajjalaṁ pibatō nityaṁ puraścaryāphalaṁ bhavēt || 25 ||

laghusāmānyakaṁ mantraṁ mahāmantraṁ tathaiva ca |
yō vētti dhāraṇāṁ yuñjan jīvanmuktaḥ sa ucyatē || 26 ||

saptavyāhr̥tayō vipra saptāvasthāḥ prakīrtitāḥ |
saptajīvaśatā nityaṁ vyāhr̥tī agnirūpiṇī || 27 ||

praṇavē nityayuktasya vyāhr̥tīṣu ca saptasu |
sarvēṣāmēva pāpānāṁ saṅkarē samupasthitē || 28 ||

śataṁ sahasramabhyarcya gāyatrī pāvanaṁ mahat |
daśaśatamaṣṭōttaraśataṁ gāyatrī pāvanaṁ mahat || 29 ||

bhaktimānyō bhavēdvipraḥ sandhyākarma samācarēt |
kālē kālē tu kartavyaṁ siddhirbhavati nānyathā || 30 ||

praṇavaṁ pūrvamuddhr̥tya bhūrbhuvaḥsvastathaiva ca |
turyaṁ sahaiva gāyatrījapa ēvamudāhr̥tam || 31 ||

turīyapādamutsr̥jya gāyatrīṁ ca japēddvijaḥ |
sa mūḍhō narakaṁ yāti kālasūtramadhōgatiḥ || 32 ||

mantrādau jananaṁ prōktaṁ mantrāntē mr̥tasūtakam |
ubhayōrdōṣanirmuktaṁ gāyatrī saphalā bhavēt || 33 ||

mantrādau pāśabījaṁ ca mantrāntē kuśabījakam |
mantramadhyē tu yā māyā gāyatrī saphalā bhavēt || 34 ||

vācikaṁ tvēkamēva syādupāṁśu śatamucyatē |
sahasraṁ mānasaṁ prōktaṁ trividhaṁ japalakṣaṇam || 35 ||

akṣamālāṁ ca mudrāṁ ca gurōrapi na darśayēt |
japaṁ cākṣasvarūpēṇānāmikāmadhyaparvaṇi || 36 ||

anāmā madhyayā hīnā kaniṣṭhādikramēṇa tu |
tarjanīmūlaparyantaṁ gāyatrījapalakṣaṇam || 37 ||

parvabhistu japēdēvamanyatra niyamaḥ smr̥taḥ |
gāyatryā vēdamūlatvādvēdaḥ parvasu gīyatē || 38 ||

daśabhirjanmajanitaṁ śatēnaiva purā kr̥tam |
triyugaṁ tu sahasrāṇi gāyatrī hanti kilbiṣam || 39 ||

prātaḥ kālēṣu kartavyaṁ siddhiṁ viprō ya icchati |
nādālayē samādhiśca sandhyāyāṁ samupāsatē || 40 ||

aṅgulyagrēṇa yajjaptaṁ yajjaptaṁ mērulaṅghanē |
asaṅkhyayā ca yajjaptaṁ tajjaptaṁ niṣphalaṁ bhavēt || 41 ||

vinā vastraṁ prakurvīta gāyatrī niṣphalā bhavēt |
vastrapucchaṁ na jānāti vr̥thā tasya pariśramaḥ || 42 ||

gāyatrīṁ tu parityajya anyamantramupāsatē |
siddhānnaṁ ca parityajya bhikṣāmaṭati durmatiḥ || 43 ||

r̥ṣiśchandō dēvatākhyā bījaśaktiśca kīlakam |
viniyōgaṁ na jānāti gāyatrī niṣphalā bhavēt || 44 ||

varṇamudrā dhyānapadamāvāhanavisarjanam |
dīpaṁ cakraṁ na jānāti gāyatrī niṣphalā bhavēt || 45 ||

śaktinyāsastathā sthānaṁ mantrasambōdhanaṁ param |
trividhaṁ yō na jānāti gāyatrī niṣphalā bhavēt || 46 ||

pañcōpacārakāṁścaiva hōmadravyaṁ tathaiva ca |
pañcāṅgaṁ ca vinā nityaṁ gāyatrī niṣphalā bhavēt || 47 ||

mantrasiddhirbhavējjātu viśvāmitrēṇa bhāṣitam |
vyāsō vācaspatiṁ jīvastutā dēvī tapaḥ smr̥tau || 48 ||

dēvī japtā sahasraṁ sā hyupapātakanāśinī |
lakṣajāpyē tathā tacca mahāpātakanāśinī || 49 ||

kōṭijāpyēna rājēndra yadicchati tadāpnuyāt |
na dēyaṁ paraśiṣyēbhyō hyabhaktēbhyō viśēṣataḥ |
śiṣyēbhyō bhaktiyuktēbhyō hyanyathā mr̥tyumāpnuyāt || 50 ||

iti śrīmadvasiṣṭhasaṁhitāyāṁ śrī gāyatrī kavacam |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed