Sri Surya Panjara Stotram – śrī sūrya pañjara stōtram


udayagirimupētaṁ bhāskaraṁ padmahastaṁ
sakalabhuvananētraṁ nūtnaratnōpamēyam |
timirakarimr̥gēndraṁ bōdhakaṁ padminīnāṁ
suravaramabhivandyaṁ sundaraṁ viśvamūrtim || 1 ||

ōṁ śikhāyāṁ bhāskarāya namaḥ |
lalāṭē sūryāya namaḥ |
bhrūmadhyē bhānavē namaḥ |
karṇayōḥ divākarāya namaḥ |
nāsikāyāṁ bhānavē namaḥ |
nētrayōḥ savitrē namaḥ |
mukhē bhāskarāya namaḥ |
ōṣṭhayōḥ parjanyāya namaḥ |
pādayōḥ prabhākarāya namaḥ || 2 ||

ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ |
ōṁ haṁsāṁ haṁsīṁ haṁsūṁ haṁsaiṁ haṁsauṁ haṁsaḥ || 3 ||

ōṁ satyatējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ sthitirūpakakāraṇāya pūrvādigbhāgē māṁ rakṣatu || 4 ||

ōṁ brahmatējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ tārakabrahmarūpāya parayantra-paratantra-paramantra-sarvōpadravanāśanārthaṁ dakṣiṇadigbhāgē māṁ rakṣatu || 5 ||

ōṁ viṣṇutējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ pracaṇḍamārtāṇḍa ugratējōrūpiṇē mukuravarṇāya tējōvarṇāya mama sarvarājastrīpuruṣa-vaśīkaraṇārthaṁ paścimadigbhāgē māṁ rakṣatu || 6 ||

ōṁ rudratējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ bhavāya rudrarūpiṇē uttaradigbhāgē sarvamr̥tyōpaśamanārthaṁ māṁ rakṣatu || 7 ||

ōṁ agnitējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ timiratējasē sarvarōganivāraṇāya ūrdhvadigbhāgē māṁ rakṣatu || 8 ||

ōṁ sarvatējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ namaskārapriyāya śrīsūryanārāyaṇāya adhōdigbhāgē sarvābhīṣṭasiddhyarthaṁ māṁ rakṣatu || 9 ||

mārtāṇḍāya namaḥ bhānavē namaḥ
haṁsāya namaḥ sūryāya namaḥ
divākarāya namaḥ tapanāya namaḥ
bhāskarāya namaḥ māṁ rakṣatu || 10 ||

mitra-ravi-sūrya-bhānu-khagapūṣa-hiraṇyagarbha-
marīcyāditya-savitrarka-bhāskarēbhyō namaḥ śirasthānē māṁ rakṣatu || 11 ||

sūryādi navagrahēbhyō namaḥ lalāṭasthānē māṁ rakṣatu || 12 ||

dharāya namaḥ dhr̥vāya namaḥ
sōmāya namaḥ atharvāya namaḥ
anilāya namaḥ analāya namaḥ
pratyūṣāya namaḥ pratāpāya namaḥ
mūrdhnisthānē māṁ rakṣatu || 13 ||

vīrabhadrāya namaḥ girīśāya namaḥ
śambhavē namaḥ ajaikapadē namaḥ
ahirbudhnē namaḥ pinākinē namaḥ
bhuvanādhīśvarāya namaḥ diśāntapatayē namaḥ
paśupatayē namaḥ sthāṇavē namaḥ
bhavāya namaḥ lalāṭasthānē māṁ rakṣatu || 14 ||

dhātrē namaḥ aṁśumatē namaḥ
pūṣṇē namaḥ parjanyāya namaḥ
viṣṇavē namaḥ nētrasthānē māṁ rakṣatu || 15 ||

aruṇāya namaḥ sūryāya namaḥ
indrāya namaḥ ravayē namaḥ
suvarṇarētasē namaḥ yamāya namaḥ
divākarāya namaḥ karṇasthānē māṁ rakṣatu || 16 ||

asitāṅgabhairavāya namaḥ rurubhairavāya namaḥ
caṇḍabhairavāya namaḥ krōdhabhairavāya namaḥ
unmattabhairavāya namaḥ bhīṣaṇabhairavāya namaḥ
kālabhairavāya namaḥ saṁhārabhairavāya namaḥ
mukhasthānē māṁ rakṣatu || 17 ||

brāhmyai namaḥ māhēśvaryai namaḥ
kaumāryai namaḥ vaiṣṇavyai namaḥ
vārāhyai namaḥ indrāṇyai namaḥ
cāmuṇḍāyai namaḥ kaṇṭhasthānē māṁ rakṣatu || 18 ||

indrāya namaḥ agnayē namaḥ
yamāya namaḥ nir̆r̥tayē namaḥ
varuṇāya namaḥ vāyavē namaḥ
kubērāya namaḥ īśānāya namaḥ
bāhusthānē māṁ rakṣatu || 19 ||

mēṣādidvādaśarāśibhyō namaḥ hr̥dayasthānē māṁ rakṣatu || 20 ||

vajrāyudhāya namaḥ śaktyāyudhāya namaḥ
daṇḍāyudhāya namaḥ khaḍgāyudhāya namaḥ
pāśāyudhāya namaḥ aṅkuśāyudhāya namaḥ
gadāyudhāya namaḥ triśūlāyudhāya namaḥ
padmāyudhāya namaḥ cakrāyudhāya namaḥ
kaṭisthānē māṁ rakṣatu || 21 ||

mitrāya namaḥ dakṣiṇahastē māṁ rakṣatu |
ravayē namaḥ vāmahastē māṁ rakṣatu |
sūryāya namaḥ hr̥dayē māṁ rakṣatu |
bhānavē namaḥ mūrdhnisthānē māṁ rakṣatu |
khagāya namaḥ dakṣiṇapādē māṁ rakṣatu |
pūṣṇē namaḥ vāmapādē māṁ rakṣatu |
hiraṇyagarbhāya namaḥ nābhisthānē māṁ rakṣatu |
marīcayē namaḥ kaṇṭhasthānē māṁ rakṣatu |
ādityāya namaḥ dakṣiṇacakṣuṣi māṁ rakṣatu |
savitrē namaḥ vāmacakṣuṣi māṁ rakṣatu |
bhāskarāya namaḥ hastē māṁ rakṣatu |
arkāya namaḥ kavacē māṁ rakṣatu || 22

ōṁ bhāskarāya vidmahē mahaddyutikarāya dhīmahi | tannō ādityaḥ pracōdayāt || 23 ||

iti śrī sūrya pañjara stōtram ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Surya Panjara Stotram – śrī sūrya pañjara stōtram

  1. Excellent service.Blessings to the organisers. Your site has some rare mantras like Surya panjara.
    I suggest if you can help old people like me to down load and print the mantras it will help us to read during poojas and memorise . Please consider.If you agree kindly advise how to down load
    Thanks

Leave a Reply

error: Not allowed