Sri Devasena Ashtottara Shatanamavali – श्री देवसेना अष्टोत्तरशतनामावली


ओं पीताम्बर्यै नमः ।
ओं देवसेनायै नमः ।
ओं दिव्यायै नमः ।
ओं उत्पलधारिण्यै नमः ।
ओं अणिमायै नमः ।
ओं महादेव्यै नमः ।
ओं करालिन्यै नमः ।
ओं ज्वालनेत्रिण्यै नमः ।
ओं महालक्ष्म्यै नमः । ९

ओं वाराह्यै नमः ।
ओं ब्रह्मविद्यायै नमः ।
ओं सरस्वत्यै नमः ।
ओं उषायै नमः ।
ओं प्रकृत्यै नमः ।
ओं शिवायै नमः ।
ओं सर्वाभरणभूषितायै नमः ।
ओं शुभरूपायै नमः ।
ओं शुभकर्यै नमः । १८

ओं प्रत्यूषायै नमः ।
ओं महेश्वर्यै नमः ।
ओं अचिन्त्यशक्त्यै नमः ।
ओं अक्षोभ्यायै नमः ।
ओं चन्द्रवर्णायै नमः ।
ओं कलाधरायै नमः ।
ओं पूर्णचन्द्रायै नमः ।
ओं स्वरायै नमः ।
ओं अक्षरायै नमः । २७

ओं इष्टसिद्धिप्रदायकायै नमः ।
ओं मायाधारायै नमः ।
ओं महामायिन्यै नमः ।
ओं प्रवालवदनायै नमः ।
ओं अनन्तायै नमः ।
ओं इन्द्राण्यै नमः ।
ओं इन्द्ररूपिण्यै नमः ।
ओं इन्द्रशक्त्यै नमः ।
ओं पारायण्यै नमः । ३६

ओं लोकाध्यक्षायै नमः ।
ओं सुराध्यक्षायै नमः ।
ओं धर्माध्यक्षायै नमः ।
ओं सुन्दर्यै नमः ।
ओं सुजाग्रतायै नमः ।
ओं सुस्वप्नायै नमः ।
ओं स्कन्दभार्यायै नमः ।
ओं सत्प्रभायै नमः ।
ओं ऐश्वर्यासनायै नमः । ४५

ओं अनिन्दितायै नमः ।
ओं कावेर्यै नमः ।
ओं तुङ्गभद्रायै नमः ।
ओं ईशानायै नमः ।
ओं लोकमात्रे नमः ।
ओं ओजसे नमः ।
ओं तेजसे नमः ।
ओं अघापहायै नमः ।
ओं सद्योजातायै नमः । ५४

ओं स्वरूपायै नमः ।
ओं योगिन्यै नमः ।
ओं पापनाशिन्यै नमः ।
ओं सुखासनायै नमः ।
ओं सुखाकारायै नमः ।
ओं महाछत्रायै नमः ।
ओं पुरातन्यै नमः ।
ओं वेदायै नमः ।
ओं वेदसारायै नमः । ६३

ओं वेदगर्भायै नमः ।
ओं त्रयीमय्यै नमः ।
ओं साम्राज्यायै नमः ।
ओं सुधाकारायै नमः ।
ओं काञ्चनायै नमः ।
ओं हेमभूषणायै नमः ।
ओं मूलाधिपायै नमः ।
ओं पराशक्त्यै नमः ।
ओं पुष्करायै नमः । ७२

ओं सर्वतोमुख्यै नमः ।
ओं देवसेनायै नमः ।
ओं उमायै नमः ।
ओं सुस्तन्यै नमः ।
ओं पतिव्रतायै नमः ।
ओं पार्वत्यै नमः ।
ओं विशालाक्ष्यै नमः ।
ओं हेमवत्यै नमः ।
ओं सनातनायै नमः । ८१

ओं बहुवर्णायै नमः ।
ओं गोपवत्यै नमः ।
ओं सर्वायै नमः ।
ओं मङ्गलकारिण्यै नमः ।
ओं अम्बायै नमः ।
ओं गणाम्बायै नमः ।
ओं विश्वाम्बायै नमः ।
ओं सुन्दर्यै नमः ।
ओं मनोन्मन्यै नमः । ९०

ओं चामुण्डायै नमः ।
ओं नायक्यै नमः ।
ओं नागधारिण्यै नमः ।
ओं स्वधायै नमः ।
ओं विश्वतोमुख्यै नमः ।
ओं सुराध्यक्षायै नमः ।
ओं सुरेश्वर्यै नमः ।
ओं गुणत्रयायै नमः ।
ओं दयारूपिण्यै नमः । ९९

ओं अभ्यादिकायै नमः ।
ओं प्राणशक्त्यै नमः ।
ओं परादेव्यै नमः ।
ओं शरणागतरक्षणायै नमः ।
ओं अशेषहृदयायै नमः ।
ओं देव्यै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं सिद्धायै नमः ।
ओं लक्ष्म्यै नमः । १०८


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु । इतर देवी स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed