Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
saccidānanda sadguru dattaṁ bhaja bhaja bhakta |
ṣōḍaśāvatārarūpa dattaṁ bhajarē bhakta ||
mahiṣapuravāsa śrīkālāgniśamana dattam |
prōdduṭūru grāmavāsa yōgirājavallabham |
bēṅgalūrunagarasthita datta yōgirājam |
anantapurē sthitaṁ jñānasāgaraṁ bhaja dattam || 1 ||
vijayavāḍa vilasitaṁ śyāmakamalalōcanam |
macilīpaṭ-ṭaṇa saṁsthitaṁ atrivaradarājam |
jayalakṣmīpurē saṁskārahīna śivarūpam |
madrāsunagara saṁvāsaṁ ādiguru nāmakam || 2 ||
hr̥ṣīkēśa tīrtharājaṁ śrīdigambara dattam |
ākivīḍusthaṁ viśvāmbharāvadhūta dattam |
nūjivīḍupaṭ-ṭaṇē dēvadēva avatāram |
bhāgyanagara sthitaṁ dattāvadhūtaṁ bhaja || 3 ||
gaṇḍiguṇṭa janapadē dattadigambara dēvam |
kōccinnagarē sthitaṁ siddharāja nāmakam |
māyāmuktāvadhūtamaccarapākē |
līlāviśvambharaṁ sūrannagarē bhaja || 4 ||
saccidānandajanmasthalē dattakāśīśvaram |
pūrvasamudratīrē dattarāmēśvaram || 5 ||
saccidānanda sadguru dattaṁ bhaja bhaja bhakta |
ṣōḍaśāvatārarūpa dattaṁ bhajarē bhakta ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.