Sri Datta Shodashi – श्री दत्त षोडशी (षोडश क्षेत्र स्तवम्)


सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त ।
षोडशावताररूप दत्तं भजरे भक्त ॥

महिषपुरवास श्रीकालाग्निशमन दत्तम् ।
प्रोद्दुटूरु ग्रामवास योगिराजवल्लभम् ।
बेङ्गलूरुनगरस्थित दत्त योगिराजम् ।
अनन्तपुरे स्थितं ज्ञानसागरं भज दत्तम् ॥ १ ॥

विजयवाड विलसितं श्यामकमललोचनम् ।
मचिलीपट्‍टण संस्थितं अत्रिवरदराजम् ।
जयलक्ष्मीपुरे संस्कारहीन शिवरूपम् ।
मद्रासुनगर संवासं आदिगुरु नामकम् ॥ २ ॥

हृषीकेश तीर्थराजं श्रीदिगम्बर दत्तम् ।
आकिवीडुस्थं विश्वाम्भरावधूत दत्तम् ।
नूजिवीडुपट्‍टणे देवदेव अवतारम् ।
भाग्यनगर स्थितं दत्तावधूतं भज ॥ ३ ॥

गण्डिगुण्ट जनपदे दत्तदिगम्बर देवम् ।
कोच्चिन्नगरे स्थितं सिद्धराज नामकम् ।
मायामुक्तावधूतमच्चरपाके ।
लीलाविश्वम्भरं सूरन्नगरे भज ॥ ४ ॥

सच्चिदानन्दजन्मस्थले दत्तकाशीश्वरम् ।
पूर्वसमुद्रतीरे दत्तरामेश्वरम् ॥ ५ ॥

सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त ।
षोडशावताररूप दत्तं भजरे भक्त ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed