Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त ।
षोडशावताररूप दत्तं भजरे भक्त ॥
महिषपुरवास श्रीकालाग्निशमन दत्तम् ।
प्रोद्दुटूरु ग्रामवास योगिराजवल्लभम् ।
बेङ्गलूरुनगरस्थित दत्त योगिराजम् ।
अनन्तपुरे स्थितं ज्ञानसागरं भज दत्तम् ॥ १ ॥
विजयवाड विलसितं श्यामकमललोचनम् ।
मचिलीपट्टण संस्थितं अत्रिवरदराजम् ।
जयलक्ष्मीपुरे संस्कारहीन शिवरूपम् ।
मद्रासुनगर संवासं आदिगुरु नामकम् ॥ २ ॥
हृषीकेश तीर्थराजं श्रीदिगम्बर दत्तम् ।
आकिवीडुस्थं विश्वाम्भरावधूत दत्तम् ।
नूजिवीडुपट्टणे देवदेव अवतारम् ।
भाग्यनगर स्थितं दत्तावधूतं भज ॥ ३ ॥
गण्डिगुण्ट जनपदे दत्तदिगम्बर देवम् ।
कोच्चिन्नगरे स्थितं सिद्धराज नामकम् ।
मायामुक्तावधूतमच्चरपाके ।
लीलाविश्वम्भरं सूरन्नगरे भज ॥ ४ ॥
सच्चिदानन्दजन्मस्थले दत्तकाशीश्वरम् ।
पूर्वसमुद्रतीरे दत्तरामेश्वरम् ॥ ५ ॥
सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त ।
षोडशावताररूप दत्तं भजरे भक्त ॥
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.