Sri Varahi Devi Shodasopachara Puja – śrī vārāhī ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī vārāhī mātṛkā devatā anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama sarvāriṣṭa nivṛttyarthaṃ, sarvakārya siddhyarthaṃ, śrī vārāhī devatā prītyarthaṃ śrīsūkta vidhānena dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
āvāhitā bhava sthāpitā bhava |
suprasanno bhava varadā bhava |
sthirāsanaṃ kuru prasīda prasīda |
namaste’stu mahādevi varade viśvarakṣiṇī |
sānnidhyaṃ kuru me devi jaganmātaḥ kṛpāpare ||
asmin bimbe śrīvārāhī devatāmāvāhayāmi sthāpayāmi pūjayāmi |

dhyānam –
meghaśyāmaruciṃ manoharakucāṃ netratrayodbhāsitāṃ
kolāsyāṃ śaśiśekharāmacalayā daṃṣṭrātale śobhitām |
bibhrāṇāṃ svakarāmbujairasilatāṃ carmā’si pāśaṃ sṛṇiṃ
vārāhīmanucintayeddhayavarārūḍhāṃ śubhālaṅkṛtim ||
vidyudrocirhastapadmairdadhānā
pāśaṃ śaktiṃ mudgaraṃ cāṅkuśaṃ ca |
netrodbhūtairvītihotraistrinetrā
vārāhī naḥ śatruvargaṃ kṣiṇotu ||
oṃ śrīvārāhī devyai namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
āgaccha varade devi daityadarpaniṣūdinī |
pūjāṃ gṛhāṇa sumukhī namaste śaṅkarapriye ||
oṃ śrīvārāhī devyai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
anekaratnasamyuktaṃ nānāmaṇigaṇānvitam |
mātaḥ svarṇamayaṃ divyamānasaṃ pratigṛhyatām ||
oṃ śrīvārāhī devyai namaḥ navaratna khacita suvarṇasiṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
gaṅgādi sarvatīrthebhyo mayā prārthanayā”hṛtam |
toyametatsukhaṃ sparśa pādyarthaṃ pratigṛhyatām ||
oṃ śrīvārāhī devyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ
jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
gandhapuṣpākṣatairyuktamarghyaṃ sampāditaṃ mayā |
gṛhāṇa tvaṃ mahādevi prasannā bhava sarvadā ||
oṃ śrīvārāhī devyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ
śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye-
-‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
ācamyatāṃ tvayā devi bhaktirme hyacalāṃ kuru |
īpsitāṃ me varaṃ dehi paratra ca parāṃ gatim ||
oṃ śrīvārāhī devyai namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
kāpilaṃ dadhi kundendudhavalaṃ madhusamyutam |
svarṇapātrasthitaṃ devi madhuparkaṃ gṛhāṇa bhoḥ ||
oṃ śrīvārāhī devyai namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛta snānam –
pañcāmṛtaṃ mayānītaṃ payo dadhi ghṛtaṃ madhu |
śarkarādi samāyuktaṃ snānārthaṃ pratigṛhyatām ||
oṃ śrīvārāhī devyai namaḥ pañcāmṛtasnānaṃ samarpayāmi |

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to
vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu
mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
oṃ āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |
jāhnavī toyamānītaṃ śubhaṃ karpūrasamyutam |
snāpayāmi suraśreṣṭhe tvāṃ putrādi phalapradān ||
oṃ śrīvārāhī devyai namaḥ śuddhodakasnānaṃ samarpayāmi |
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
vastraṃ ca somadevatyaṃ lajjāyāstu nivāraṇam |
mayā niveditaṃ bhaktyā gṛhāṇa parameśvarī ||
oṃ śrīvārāhī devyai namaḥ vastrayugmaṃ samarpayāmi |

ābharaṇam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
svabhāva sundarāṅgārthe nānāśaktyāśrite śive |
bhūṣaṇāni vicitrāṇi kalpayāmyamarārcite ||
oṃ śrīvārāhī devyai namaḥ ābharaṇāni samarpayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
paramānanda saubhāgya paripūrṇa digantare |
gṛhāṇa paramaṃ gandhaṃ kṛpayā parameśvari ||
oṃ śrīvārāhī devyai namaḥ gandhaṃ samarpayāmi |

kuṅkumam –
kuṅkumaṃ kāntidaṃ divyaṃ kāminī kāmasambhavam |
kuṅkumenārcite devi prasīda parameśvari ||
oṃ śrīvārāhī devyai namaḥ kuṅkumaṃ samarpayāmi |

kajjalam –
cakṣubhyāṃ kajjalaṃ ramyaṃ subhage śaktikārike |
karpūrajyotirutpannaṃ gṛhāṇa parameśvari ||
oṃ śrīvārāhī devyai namaḥ kajjalaṃ samarpayāmi |

saubhāgya sūtram –
saubhāgyasūtraṃ varade suvarṇamaṇisamyute |
kaṇṭhe gṛhāṇa deveśi saubhāgyaṃ dehi me sadā ||
oṃ śrīvārāhī devyai namaḥ saubhāgya sūtraṃ samarpayāmi |

haridrācūrṇam –
svarṇābhamamalaṃ ramyaṃ pavitraṃ śubhavardhanam |
lakṣmīkaraṃ ca te devī haridrācūrṇamarpaye ||
oṃ śrīvārāhī devyai namaḥ haridrācūrṇaṃ samarpayāmi |

akṣatān –
rañjitā kuṅkumaughena akṣatāścāpi śobhanāḥ |
mamaiṣāṃ devi dānena prasannābhavamīśvarī ||
oṃ śrīvārāhī devyai namaḥ akṣatān samarpayāmi |

puṣpamālā –
surabhiṃ puṣpanicayairgrathitaṃ śubhamālikām |
dadāmi tava śobhārthaṃ gṛhāṇa parameśvari ||
oṃ śrīvārāhī devyai namaḥ puṣpamālā samarpayāmi |

puṣpāṇi –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
mandāra pārijātādi pāṭalī ketakāni ca |
jātī campaka puṣpāṇi gṛhāṇa parameśvarī ||
oṃ śrīvārāhī devyai namaḥ puṣpāṇi samarpayāmi |

athāṅga pūjā –
sarvadevatā pūjyamānapādaśriyai namaḥ – pādau pūjayāmi |
kiricakrarathārūḍhāyai namaḥ – gulphau pūjayāmi |
kriyāśaktisvarūpiṇyai namaḥ – jānunī pūjayāmi |
karmapreraṇarūpāyai namaḥ – kaṭiṃ pūjayāmi |
karmaphaladātryai namaḥ – hṛdayaṃ pūjayāmi |
bhaktāriśamanyai namaḥ – stanau pūjayāmi |
halamusalādyāyudhadhāriṇyai namaḥ – bāhūn pūjayāmi |
nigrahānugrahadakṣāyai namaḥ – kaṇṭhaṃ pūjayāmi |
kolāsyāyai namaḥ – mukhaṃ pūjayāmi |
jagadvartanakāraṇāyai namaḥ – nāsikāṃ pūjayāmi |
bhaktānugrahaśīlinyai namaḥ – netre pūjayāmi |
icchāśaktirūpiṇyai namaḥ – karṇau pūjayāmi |
candraśekharāyai namaḥ – śiraḥ pūjayāmi |
śubhālaṅkṛtaye namaḥ – sarvāṇyaṅgāni pūjayāmi |

atha śakti pūjā –
oṃ uccāṭanī śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ uccāṭaneśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ śoṣaṇī śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ śoṣaṇeśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ māraṇe śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ māraṇeśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ bhīṣaṇī śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ bhīṣaṇeśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ trāsanī śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ trāsaneśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ kampanī śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ kampaneśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ ājñāvivartinī śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ ājñāvivartinīśi śakti sevitāyai śrī vārāhī devyai namaḥ |
oṃ vastujāteśvarī śakti sevitāyai śrī vārāhī devyai namaḥ
oṃ sarvasampādanīśvarī śakti sevitāyai śrī vārāhī devyai namaḥ |
ṣoḍaśaśakti sevitāyai śrī vārāhī devyai namaḥ |

atha aṣṭottaraśatanāma pūjā –

śrī mahāvārāhi aṣṭottaraśatanāmāvalī paśyatu |

dhūpam –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
daśāṅga guggulaṃ dhūpaṃ candanāgaru samyutam |
samarpitaṃ mayā bhaktyā mahādevi pragṛhyatām ||
oṃ śrīvārāhī devyai namaḥ dhūpamāghrāpayāmi |

dīpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
ghṛtavartisamāyuktaṃ mahāteja mahojjvalam |
dīpaṃ dāsyāmi deveśi suprītā bhava sarvadā ||
oṃ śrīvārāhī devyai namaḥ dīpaṃ darśayāmi |

naivedyam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam |
naivedyaṃ gṛhyatāṃ devi bhaktirmehyacalāṃ kuru ||
oṃ śrīvārāhī devyai namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |

ṛtuphalam –
drākṣā kharjūra kadalī panasāmrakapityakam |
nārikelekṣujambvādi phalāni pratigṛhyatām ||
oṃ śrīvārāhī devyai namaḥ ṛtuphalaṃ samarpayāmi |

tāmbūlam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
elālavaṅga kastūrī karpūraiḥ suṣṭhuvāsitām |
vīṭikāṃ mukhavāsārthamarpayāmi sureśvari ||
oṃ śrīvārāhī devyai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎-
-nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
nīrājanaṃ sumaṅgalyaṃ karpūreṇa samanvitam |
candrārkavahni sadṛśaṃ mahādevi namo’stu te ||
oṃ śrīvārāhī devyai namaḥ nīrājanaṃ samarpayāmi |

mantrapuṣpam –
oṃ aiṃ glauṃ aiṃ namo bhagavati vārtāli vārtāli vārāhi vārāhi varāhamukhi varāhamukhi aiṃ glauṃ aiṃ andhe andhini namaḥ rundhe rundhini namaḥ jambhe jambhini namaḥ mohe mohini namaḥ stambhe stambhini namaḥ aiṃ glauṃ aiṃ sarvaduṣṭa praduṣṭānāṃ sarveṣāṃ sarva vāk citta cakṣurmukha gati jihvā stambhanaṃ kuru kuru śīghraṃ vaśyaṃ kuru kuru aiṃ glauṃ aiṃ ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ svāhā ||
oṃ śrīvārāhī devyai namaḥ mantrapuṣpaṃ samarpayāmi |

pradakṣiṇa –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhi māṃ kṛpayā devī śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa maheśvarī ||
oṃ śrīvārāhī devyai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
namaḥ sarvahitārthāyai jagadādhāra hetave |
sāṣṭāṅgo’yaṃ praṇāmastu prayatnena mayā kṛtaḥ ||
oṃ śrīvārāhī devyai namaḥ sāṣṭāṅga namaskārān samarpayāmi |

prārthanā –
namaste devi deveśi namaste īpsitaprade |
namaste jagatāṃ dhātri namaste bhaktavatsale ||
rasaṃ rūpaṃ ca gandhaṃ ca śabdaṃ sparśaṃ ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā ||
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi |
putrān dehi dhanaṃ dehi sarvān kāmāṃśca dehi me ||
oṃ śrīvārāhī devyai namaḥ prārthanā namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrī vārāhī devyai namaḥ chatraṃ ācchādayāmi |
oṃ śrī vārāhī devyai namaḥ cāmarairvījayāmi |
oṃ śrī vārāhī devyai namaḥ nṛtyaṃ darśayāmi |
oṃ śrī vārāhī devyai namaḥ gītaṃ śrāvayāmi |
oṃ śrī vārāhī devyai namaḥ āndolikānnārohayāmi |
oṃ śrī vārāhī devyai namaḥ aśvānārohayāmi |
oṃ śrī vārāhī devyai namaḥ gajānārohayāmi |
yadyaddravyamapūrvaṃ ca pṛthivyāmatidurlabham |
devabhūpārha bhogyaṃ ca taddravyaṃ devi gṛhyatām ||
oṃ śrī vārāhī devyai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |

kṣamā prārthanā
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvari ||
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvari ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ parātpare |
yatpūjitaṃ mayā devi paripūrṇaṃ tadastu te ||

anayā mayā kṛtena śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrī vārāhī devī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ mātṛpādodakaṃ śubham ||
oṃ śrīvārāhī devyai namaḥ prasādaṃ śirasā gṛhṇāmi |

visarjanam –
idaṃ pūjā mayā devi yathāśaktyupapāditām |
rakṣārthaṃ tvaṃ samadāya vrajasthānamanuttamam ||
oṃ śrīvārāhī devyai namaḥ yathāsthānamudvāsayāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed