Sri Maha Lakshmi Visesha Shodasopachara Puja – śrī mahālakṣmi viśeṣa ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī mahālakṣmī anugrahaprasāda siddhyarthaṃ śrī mahālakṣmī prītyarthaṃ śrī sūkta vidhānena dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
yā sā padmā̍sana̱sthā vipulakaṭitaṭī padma̱patrā̍yatā̱kṣī |
gambhīrā va̍rtanā̱bhiḥ stanabhara namitā śubhra vastro̍ttarī̱yā |
lakṣmīrdi̱vyairgajendrairma̱ṇigaṇa khacitaissnāpitā he̍maku̱mbhaiḥ |
ni̱tyaṃ sā pa̍dmaha̱stā mama vasa̍tu gṛ̱he sarva̱māṅgalya̍yuktā ||

la̱kṣmīṃ kṣīrasamudrarājatanayāṃ śrī̱raṅgadhāme̍śvarīm |
dā̱sībhūtasamasta deva va̱nitāṃ lo̱kaika̱ dīpā̍ṅkurām |
śrīmanmandakaṭākṣalabdha vibhava bra̱hmendragaṅgā̍dharām |
tvāṃ trai̱lokya̱ kuṭu̍mbinīṃ sa̱rasijāṃ va̱nde muku̍ndapriyām ||

sahasradalapadmasya karṇikāvāsinīṃ parām |
śaratpārvaṇakoṭīnduprabhājuṣṭakarāṃ varām ||

svatejasā prajvalantīṃ sukhadṛśyāṃ manoharām |
prataptakāñcananibhāṃ śobhāṃ mūrtimatīṃ satīm |
ratnabhūṣaṇabhūṣāḍhyāṃ śobhitāṃ pītavāsasā |
īṣaddhāsyaprasannāsyāṃ ramyāṃ susthirayauvanām ||

sarvasampatpradātrīṃ ca mahālakṣmīṃ bhaje śubhām |
dhyānenānena tāṃ dhyātvā copacāraiḥ susamyutaḥ ||

oṃ śrī mahālakṣmai namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ suva̱rṇa ra̍jata̱sra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱māva̍ha ||
sahasradalapadmasthāṃ svasthāṃ ca sumanoharām |
śāntāṃ ca śrīhareḥ kāntāṃ tāṃ bhaje jagatāṃ prasūm ||
oṃ śrī mahālakṣmai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ ā va̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
amūlyaratnakhacitaṃ nirmitaṃ viśvakarmaṇā |
āsanaṃ ca vicitraṃ ca mahālakṣmi pragṛhyatām ||
oṃ śrī mahālakṣmai namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍da pra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍ de̱vī ju̍ṣatām ||
puṣpacandanadūrvādisamyutaṃ jāhnavījalam |
śaṅkhagarbhasthitaṃ śuddhaṃ gṛhyatāṃ padmavāsini ||
oṃ śrī mahālakṣmai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprākārāmā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
śuddhaṃ gaṅgodakamidaṃ sarvavanditamīpsitam |
pāpedhmavahnirūpaṃ ca gṛhyatāṃ kamalālaye ||
oṃ śrī mahālakṣmai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ yaśa̍sā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
puṇyatīrthodakaṃ caiva viśuddhaṃ śuddhidaṃ sadā |
gṛhyatāṃ kṛṣṇakānte tvaṃ ramyamācamanīyakam ||
oṃ śrī mahālakṣmai namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
kāpilaṃ dadhi kundendudhavalaṃ madhusamyutam |
svarṇapātrasthitaṃ devi madhuparkaṃ gṛhāṇa bhoḥ ||
oṃ śrī mahālakṣmai namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛta snānam –
kṣīram –
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
oṃ śrī mahālakṣmai namaḥ kṣīreṇa snapayāmi |

dadhi –
da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍ṃṣi tāriṣat ||
oṃ śrī mahālakṣmai namaḥ dadhnā snapayāmi |

ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: ||
oṃ śrī mahālakṣmai namaḥ ājyena snapayāmi |

madhu –
madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ |
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: |
madhu̱dyaura̍stu naḥ pi̱tā |
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||
oṃ śrī mahālakṣmai namaḥ madhunā snapayāmi |

śarkara –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̎ya su̱havī̎tu nāmne |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ ||
oṃ śrī mahālakṣmai namaḥ śarkareṇa snapayāmi |

phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: |
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ||
oṃ śrī mahālakṣmai namaḥ phalodakena snapayāmi |

śuddhodaka snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍ jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha̍ bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱ yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |
pañcāmṛta samāyuktaṃ jāhnavīsalilaṃ śubham |
gṛhāṇa viśvajanani snānārthaṃ bhaktavatsale ||
oṃ śrī mahālakṣmai namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smi̱n kī̱rtimṛddhi̍ṃ da̱dātu̍ me ||
dehasaundaryabījaṃ ca sadā śobhāvivardhanam |
kārpāsajaṃ ca kṛmijaṃ vasanaṃ devi gṛhyatām ||
oṃ śrī mahālakṣmai namaḥ vastrayugmaṃ samarpayāmi |

vyajanacāmaram –
kṣu̱tpi̱pā̱sāma̍lāṃ jye̱ṣṭhāma̱la̱kṣmīrnā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca̱ sa̱rvā̱n nirṇu̍da me̱ gṛhāt ||
śītavāyupradaṃ caiva dāhe ca sukhadaṃ param |
kamale gṛhyatāṃ cedaṃ vyajanaṃ śvetacāmaram ||

gandhādi parimaladravyāṇi –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarīg̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||

śrīgandham –
śuddhidaṃ śuddhirūpaṃ ca sarvamaṅgalamaṅgalam |
gandhavastūdbhavaṃ ramyaṃ gandhaṃ devi pragṛhyatām ||
oṃ śrī mahālakṣmai namaḥ śrīgandhaṃ samarpayāmi |

raktacandanam –
malayācalasambhūtaṃ vṛkṣasāraṃ manoharam |
sugandhiyuktaṃ sukhadaṃ candanaṃ devi gṛhyatām ||
oṃ śrī mahālakṣmai namaḥ raktacandanaṃ samarpayāmi |

sindūram –
sindūraṃ raktavarṇaṃ ca sindūratilakapriye |
bhaktyā dattaṃ mayā devi sindūraṃ pratigṛhyatām ||
oṃ śrī mahālakṣmai namaḥ sindūraṃ samarpayāmi |

kuṅkumam –
kuṅkumaṃ kāmadaṃ divyaṃ kuṅkumaṃ kāmarūpiṇam |
akhaṇḍakāmasaubhāgyaṃ kuṅkumaṃ pratigṛhyatām ||
oṃ śrī mahālakṣmai namaḥ kuṅkumaṃ samarpayāmi |

sugandhi tailam –
sugandhiyuktaṃ tailaṃ ca sugandhāmalakījalam |
dehasaundaryabījaṃ ca gṛhyatāṃ śrīharipriye ||
oṃ śrī mahālakṣmai namaḥ sugandhi tailaṃ samarpayāmi |

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāgṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
ratnasvarṇavikāraṃ ca dehasaukhyavivardhanam |
śobhādhānaṃ śrīkaraṃ ca bhūṣaṇaṃ pratigṛhyatām ||
oṃ śrī mahālakṣmai namaḥ ābharaṇāni samarpayāmi |

puṣpamālā –
ka̱rdame̍na pra̍jābhū̱tā ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
nānākusumanirmāṇaṃ bahuśobhāpradaṃ param |
suralokapriyaṃ śuddhaṃ mālyaṃ devi pragṛhyatām ||
oṃ śrī mahālakṣmai namaḥ puṣpamālām samarpayāmi |

puṣpāṇi –
mandārapārijātādīnpāṭalīṃ ketakīṃ tathā |
maruvāmogaraṃ caiva gṛhāṇāśu namo’stu te ||
oṃ śrī mahālakṣmai namaḥ puṣpāṇi samarpayāmi |

athāṅga pūjā –
oṃ capalāyai namaḥ – pādau pūjayāmi |
oṃ cañcalāyai namaḥ – jānunī pūjayāmi |
oṃ kamalāyai namaḥ – kaṭiṃ pūjayāmi |
oṃ kātyāyanyai namaḥ – nābhiṃ pūjayāmi |
oṃ jaganmātre namaḥ – jaṭharaṃ pūjayāmi |
oṃ viśvavallabhāyai namaḥ – vakṣassthalaṃ pūjayāmi |
oṃ kamalavāsinyai namaḥ – netratrayaṃ pūjayāmi |
oṃ śriyai namaḥ – śiraḥ pūjayāmi |
oṃ mahālakṣmai namaḥ – sarvāṇyaṅgāni pūjayāmi |

atha pūrvādikrameṇāṣṭadikṣvaṣṭasiddhīḥ pūjayet |
oṃ aṇimne namaḥ | oṃ mahimne namaḥ |
oṃ garimṇe namaḥ | oṃ laghimne namaḥ |
oṃ prāptyai namaḥ | oṃ prākāmyāyai namaḥ |
oṃ īśitāyai namaḥ | oṃ vaśitāyai namaḥ |

atha pūrvādikrameṇāṣṭalakṣmī pūjanam |
oṃ ādyalakṣmai namaḥ |
oṃ vidyālakṣmai namaḥ |
oṃ saubhāgyalakṣmai namaḥ |
oṃ amṛtalakṣmai namaḥ |
oṃ kāmalakṣmai namaḥ |
oṃ satyalakṣmai namaḥ |
oṃ bhogalakṣmai namaḥ |
oṃ yogalakṣmai namaḥ |

aṣṭottaraśatanāma pūjā –

śrī mahālakṣmī aṣṭottaraśatanāmāvalī paśyatu |

śrī lakṣmī aṣṭottaraśatanāmāvalī paśyatu |

dhūpam –
āpa̍: sṛ̱jantu̍ snigdhā̱ni ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
vṛkṣaniryāsarūpaṃ ca gandhadravyādisamyutam |
kṛṣṇakānte pavitro vai dhūpo’yaṃ pratigṛhyatām ||
oṃ śrī mahālakṣmai namaḥ dhūpaṃ samarpayāmi |

dīpam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭiṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱māva̍ha ||
jagaccakṣuḥ svarūpaṃ ca dhvāntapradhvaṃsakāraṇam |
pradīpaṃ śuddharūpaṃ ca gṛhyatāṃ parameśvari ||
oṃ śrī mahālakṣmai namaḥ dīpaṃ samarpayāmi |

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭiṃ su̱varṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱māva̍ha ||
nānopahārarūpaṃ ca nānārasasamanvitam |
nānāsvādukaraṃ caiva naivedyaṃ pratigṛhyatām ||
oṃ śrī mahālakṣmai namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi ||

ācamanam –
śītalaṃ nirmalaṃ toyaṃ karpūreṇa suvāsitam |
ācamyatāṃ mama jalaṃ prasīda tvaṃ maheśvari ||
oṃ śrī mahālakṣmai namaḥ ācamanīyaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ ā va̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam |
jihvājāḍyacchedakaraṃ tāmbūlaṃ devi gṛhyatām ||
oṃ śrī mahālakṣmai namaḥ tāmbūlaṃ samarpayāmi |

phalam –
nānāvidhāni ramyāṇi pakvāni ca phalāni tu |
svādurasyāni kamale gṛhyatāṃ phaladāni ca ||
oṃ śrī mahālakṣmai namaḥ phalāni samarpayāmi |

dakṣiṇām –
hiraṇyagarbhagarbhasthaṃ hemabījaṃ vibhāvasoḥ |
anantapuṇyaphaladaṃ ataḥ śāntiṃ prayaccha me ||
oṃ śrī mahālakṣmai namaḥ dakṣiṇāṃ samarpayāmi |

nīrājanam –
sa̱mrāja̍ṃ ca vi̱rāja̍ṃ cābhi̱śrīryā ca̍ no gṛ̱he |
la̱kṣmī rā̱ṣṭrasya̱ yā mukhe̱ tayā̍ mā̱ sagṃ sṛ̱jāmasi ||
cakṣurdaṃ sarvalokānāṃ timirasya nivāraṇam |
ārtikyaṃ kalpitaṃ bhaktyā gṛhāṇa parameśvari |
santata śrīrastu samasta maṅgalāni bhavantu |
nitya śrīrastu nityamaṅgalāni bhavantu ||
oṃ śrī mahālakṣmai namaḥ nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –
( śrī sūktaṃ paśyatu | )
oṃ ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnī ca̍ dhīmahi |
tanno̍ lakṣmīḥ praco̱dayā̎t ||
sadbhāvapuṣpāṇyādāya sahajapremarūpiṇe |
lokamātre dadāmyadya prītyā saṅgṛhyatāṃ sadā ||
oṃ śrī mahālakṣmai namaḥ mantrapuṣpāñjaliṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā devī śaraṇāgatavatsale ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa māṃ parameśvari ||
oṃ śrī mahālakṣmai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmo’ṣṭāṅgamucyate ||
oṃ śrī mahālakṣmai namaḥ sāṣṭāṅga namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrī mahālakṣmai namaḥ chatraṃ ācchādayāmi |
oṃ śrī mahālakṣmai namaḥ cāmarairvījayāmi |
oṃ śrī mahālakṣmai namaḥ nṛtyaṃ darśayāmi |
oṃ śrī mahālakṣmai namaḥ gītaṃ śrāvayāmi |
oṃ śrī mahālakṣmai namaḥ āndolikānnārohayāmi |
oṃ śrī mahālakṣmai namaḥ aśvānārohayāmi |
oṃ śrī mahālakṣmai namaḥ gajānārohayāmi |
samasta rājñīyopacārān devyopacārān samarpayāmi |
yadyaddravyamapūrvaṃ ca pṛthivyāmatidurlabham |
devabhūṣāḍhyabhogyaṃ ca taddravyaṃ devi gṛhyatām ||

dīpa pūjanam –
bho dīpa tvaṃ brahmarūpa andhakāranivāraka |
imāṃ mayā kṛtāṃ pūjāṃ gṛhṇaṃstejaḥ pravardhaya ||
oṃ dīpāya namaḥ iti gandhakṣatapuṣpaiḥ sampūjya śrīmahālakṣmyai nivedayet |

dīpamālā pūjanam –
dīpāvalī mayā dattaṃ gṛhāṇa tvaṃ sureśvari |
ārārtikapradānena jñānadṛṣṭipradā bhava ||
agnijyotī ravijyotiścandrajyotistathaiva ca |
uttamaḥ sarvatejastu dīpo’yaṃ pratigṛhyatām ||
oṃ śrī mahālakṣmai namaḥ ārārtikaṃ samarpayāmi |

prārthanā –
surāsurendrādikirīṭamauktikai-
-ryuktaṃ sadā yattavapāda kañjanam |
parāvaraṃ pātu varaṃ sumaṅgalaṃ
namāmi bhaktyā tava kāmasiddhaye ||
bhavāni tvaṃ mahālakṣmi sarvakāmapradāyinī |
supūjitā prasannā syānmahālakṣmai namo’stu te ||
namaste sarvadevānāṃ varadāsi haripriye |
yā gatistvatprapannānāṃ sā me bhūyāttvadarcanāt ||
oṃ śrī mahālakṣmai namaḥ prārthanā namaskārān samarpayāmi |

dīpāvali rātri prārthanā –
namaste sarvadevānāṃ varadā’si haripriye |
yā gatistvatprapannānāṃ sā me bhūyāttvadarcanāt || 1 ||
viśvarūpasya bhāryā’si padme padmālaye śubhe |
mahālakṣmi namastubhyaṃ sukharātriṃ kuruṣva me || 2 ||
varṣākāle mahāghore yanmayā duṣkṛtaṃ kṛtam |
sukharātriḥ prabhāte’dya tanme’lakṣmīṃ vyapohatu || 3 ||
yā rātriḥ sarvabhūtānāṃ yā ca deveṣvavasthitā |
saṃvatsarapriyā yā ca sā mamāstu sumaṅgalam || 4 ||
mātā tvaṃ sarvabhūtānāṃ devānāṃ sṛṣṭisambhavām |
ākhyātā bhūtale devi sukharātri namo’stu te || 5 ||
dāmodari namaste’stu namastrailokyamātṛke |
namaste’stu mahālakṣmi trāhi māṃ parameśvari || 6 ||
śaṅkhacakragadāhaste śubhravarṇe śubhānane |
mahyamiṣṭavaraṃ dehi sarvisiddhipradāyini || 7 ||
namaste’stu mahālakṣmi mahāsaukhyapradāyini |
sarvadā dehi me dravyaṃ dānāya bhuktihetave || 8 ||
dhanaṃ dhānyaṃ dharāṃ harṣaṃ kīrtimāyuryaśaḥ śriyaḥ |
turagān dantinaḥ putrān mahālakṣmi prayaccha me || 9 ||
yanmayā vāñchitaṃ devi tatsarvaṃ saphalaṃ kuru |
na bādhantāṃ kukarmāṇi saṅkaṭānme nivāraya || 10 ||
nyūnaṃ vā’pyatulaṃ vāpi yanmayā mohitaṃ kṛtam |
sarvaṃ tadastu sampūrṇaṃ tvatprasādānmaheśvari || 11 ||

kṣamā prārthanā –
yasya smṛtyāca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande tamacyutam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatpūjitaṃ mayādevī paripūrṇaṃ tadastute ||

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī mahālakṣmī devatā suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī mahālakṣmī pādodakaṃ pāvanaṃ śubham ||
śrī mahālakṣmai namaḥ prasādaṃ śirasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed