Sri Ramadootha (Anjaneya) Stotram – śrī rāmadūta (āñjanēya) stōtram


raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ
raṁ raṁ raṁ ramyatējaṁ giricalanakaraṁ kīrtipañcādi vaktram |
raṁ raṁ raṁ rājayōgaṁ sakalaśubhanidhiṁ saptabhētālabhēdyaṁ
raṁ raṁ raṁ rākṣasāntaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 1 ||

khaṁ khaṁ khaṁ khaḍgahastaṁ viṣajvaraharaṇaṁ vēdavēdāṅgadīpaṁ
khaṁ khaṁ khaṁ khaḍgarūpaṁ tribhuvananilayaṁ dēvatāsuprakāśam |
khaṁ khaṁ khaṁ kalpavr̥kṣaṁ maṇimayamakuṭaṁ māya māyāsvarūpaṁ
khaṁ khaṁ khaṁ kālacakraṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 2 ||

iṁ iṁ iṁ indravandyaṁ jalanidhikalanaṁ saumyasāmrājyalābhaṁ
iṁ iṁ iṁ siddhiyōgaṁ natajanasadayaṁ āryapūjyārcitāṅgam |
iṁ iṁ iṁ siṁhanādaṁ amr̥takaratalaṁ ādiantyaprakāśaṁ
iṁ iṁ iṁ citsvarūpaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 3 ||

saṁ saṁ saṁ sākṣibhūtaṁ vikasitavadanaṁ piṅgalākṣaṁ surakṣaṁ
saṁ saṁ saṁ satyagītaṁ sakalamuninutaṁ śāstrasampatkarīyam |
saṁ saṁ saṁ sāmavēdaṁ nipuṇa sulalitaṁ nityatattvasvarūpaṁ
saṁ saṁ saṁ sāvadhānaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 4 ||

haṁ haṁ haṁ haṁsarūpaṁ sphuṭavikaṭamukhaṁ sūkṣmasūkṣmāvatāraṁ
haṁ haṁ haṁ antarātmaṁ raviśaśinayanaṁ ramyagambhīrabhīmam |
haṁ haṁ haṁ aṭ-ṭahāsaṁ suravaranilayaṁ ūrdhvarōmaṁ karālaṁ
haṁ haṁ haṁ haṁsahaṁsaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 5 ||

iti śrī rāmadūta stōtram ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed