Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ
raṁ raṁ raṁ ramyatējaṁ giricalanakaraṁ kīrtipañcādi vaktram |
raṁ raṁ raṁ rājayōgaṁ sakalaśubhanidhiṁ saptabhētālabhēdyaṁ
raṁ raṁ raṁ rākṣasāntaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 1 ||
khaṁ khaṁ khaṁ khaḍgahastaṁ viṣajvaraharaṇaṁ vēdavēdāṅgadīpaṁ
khaṁ khaṁ khaṁ khaḍgarūpaṁ tribhuvananilayaṁ dēvatāsuprakāśam |
khaṁ khaṁ khaṁ kalpavr̥kṣaṁ maṇimayamakuṭaṁ māya māyāsvarūpaṁ
khaṁ khaṁ khaṁ kālacakraṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 2 ||
iṁ iṁ iṁ indravandyaṁ jalanidhikalanaṁ saumyasāmrājyalābhaṁ
iṁ iṁ iṁ siddhiyōgaṁ natajanasadayaṁ āryapūjyārcitāṅgam |
iṁ iṁ iṁ siṁhanādaṁ amr̥takaratalaṁ ādiantyaprakāśaṁ
iṁ iṁ iṁ citsvarūpaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 3 ||
saṁ saṁ saṁ sākṣibhūtaṁ vikasitavadanaṁ piṅgalākṣaṁ surakṣaṁ
saṁ saṁ saṁ satyagītaṁ sakalamuninutaṁ śāstrasampatkarīyam |
saṁ saṁ saṁ sāmavēdaṁ nipuṇa sulalitaṁ nityatattvasvarūpaṁ
saṁ saṁ saṁ sāvadhānaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 4 ||
haṁ haṁ haṁ haṁsarūpaṁ sphuṭavikaṭamukhaṁ sūkṣmasūkṣmāvatāraṁ
haṁ haṁ haṁ antarātmaṁ raviśaśinayanaṁ ramyagambhīrabhīmam |
haṁ haṁ haṁ aṭ-ṭahāsaṁ suravaranilayaṁ ūrdhvarōmaṁ karālaṁ
haṁ haṁ haṁ haṁsahaṁsaṁ sakaladiśayaśaṁ rāmadūtaṁ namāmi || 5 ||
iti śrī rāmadūta stōtram ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.