Sri Maha Lakshmi Visesha Shodasopachara Puja – श्री महालक्ष्मि विशेष षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री महालक्ष्मी अनुग्रहप्रसाद सिद्ध्यर्थं श्री महालक्ष्मी प्रीत्यर्थं श्री सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –
या सा पद्मा॑सन॒स्था विपुलकटितटी पद्म॒पत्रा॑यता॒क्षी ।
गम्भीरा व॑र्तना॒भिः स्तनभर नमिता शुभ्र वस्त्रो॑त्तरी॒या ।
लक्ष्मीर्दि॒व्यैर्गजेन्द्रैर्म॒णिगण खचितैस्स्नापिता हे॑मकु॒म्भैः ।
नि॒त्यं सा प॑द्मह॒स्ता मम वस॑तु गृ॒हे सर्व॒माङ्गल्य॑युक्ता ॥

ल॒क्ष्मीं क्षीरसमुद्रराजतनयां श्री॒रङ्गधामे॑श्वरीम् ।
दा॒सीभूतसमस्त देव व॒नितां लो॒कैक॒ दीपा॑ङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्र॒ह्मेन्द्रगङ्गा॑धराम् ।
त्वां त्रै॒लोक्य॒ कुटु॑म्बिनीं स॒रसिजां व॒न्दे मुकु॑न्दप्रियाम् ॥

सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥

स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ।
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥

सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।
ध्यानेनानेन तां ध्यात्वा चोपचारैः सुसम्युतः ॥

ओं श्री महालक्ष्मै नमः ध्यायामि ।

आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्ण र॑जत॒स्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।
शान्तां च श्रीहरेः कान्तां तां भजे जगतां प्रसूम् ॥
ओं श्री महालक्ष्मै नमः आवाहयामि ।

आसनम् –
तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अमूल्यरत्नखचितं निर्मितं विश्वकर्मणा ।
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वी जु॑षताम् ॥
पुष्पचन्दनदूर्वादिसम्युतं जाह्नवीजलम् ।
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥
ओं श्री महालक्ष्मै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।
पापेध्मवह्निरूपं च गृह्यतां कमलालये ॥
ओं श्री महालक्ष्मै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां यश॑सा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ।
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ॥
ओं श्री महालक्ष्मै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥
ओं श्री महालक्ष्मै नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –
क्षीरम् –
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ओं श्री महालक्ष्मै नमः क्षीरेण स्नपयामि ।

दधि –
द॒धि॒क्राव्णो॑अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
ओं श्री महालक्ष्मै नमः दध्ना स्नपयामि ।

आज्यम् –
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑: ॥
ओं श्री महालक्ष्मै नमः आज्येन स्नपयामि ।

मधु –
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वौष॑धीः ।
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑वग्ं रज॑: ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ॥
ओं श्री महालक्ष्मै नमः मधुना स्नपयामि ।

शर्कर –
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ॥
ओं श्री महालक्ष्मै नमः शर्करेण स्नपयामि ।

फलोदकम् –
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी॑: ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्‍ं ह॑सः ॥
ओं श्री महालक्ष्मै नमः फलोदकेन स्नपयामि ।

शुद्धोदक स्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑ जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒ यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
पञ्चामृत समायुक्तं जाह्नवीसलिलं शुभम् ।
गृहाण विश्वजननि स्नानार्थं भक्तवत्सले ॥
ओं श्री महालक्ष्मै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मि॒न् की॒र्तिमृद्धिं॑ द॒दातु॑ मे ॥
देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥
ओं श्री महालक्ष्मै नमः वस्त्रयुग्मं समर्पयामि ।

व्यजनचामरम् –
क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठाम॒ल॒क्ष्मीर्ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च॒ स॒र्वा॒न् निर्णु॑द मे॒ गृहात् ॥
शीतवायुप्रदं चैव दाहे च सुखदं परम् ।
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ॥

गन्धादि परिमलद्रव्याणि –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

श्रीगन्धम् –
शुद्धिदं शुद्धिरूपं च सर्वमङ्गलमङ्गलम् ।
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः श्रीगन्धं समर्पयामि ।

रक्तचन्दनम् –
मलयाचलसम्भूतं वृक्षसारं मनोहरम् ।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥
ओं श्री महालक्ष्मै नमः रक्तचन्दनं समर्पयामि ।

सिन्दूरम् –
सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः सिन्दूरं समर्पयामि ।

कुङ्कुमम् –
कुङ्कुमं कामदं दिव्यं कुङ्कुमं कामरूपिणम् ।
अखण्डकामसौभाग्यं कुङ्कुमं प्रतिगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः कुङ्कुमं समर्पयामि ।

सुगन्धि तैलम् –
सुगन्धियुक्तं तैलं च सुगन्धामलकीजलम् ।
देहसौन्दर्यबीजं च गृह्यतां श्रीहरिप्रिये ॥
ओं श्री महालक्ष्मै नमः सुगन्धि तैलं समर्पयामि ।

आभरणम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नाग्ं रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
रत्नस्वर्णविकारं च देहसौख्यविवर्धनम् ।
शोभाधानं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः आभरणानि समर्पयामि ।

पुष्पमाला –
क॒र्दमे॑न प्र॑जाभू॒ता म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
नानाकुसुमनिर्माणं बहुशोभाप्रदं परम् ।
सुरलोकप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः पुष्पमालाम् समर्पयामि ।

पुष्पाणि –
मन्दारपारिजातादीन्पाटलीं केतकीं तथा ।
मरुवामोगरं चैव गृहाणाशु नमोऽस्तु ते ॥
ओं श्री महालक्ष्मै नमः पुष्पाणि समर्पयामि ।

अथाङ्ग पूजा –
ओं चपलायै नमः – पादौ पूजयामि ।
ओं चञ्चलायै नमः – जानुनी पूजयामि ।
ओं कमलायै नमः – कटिं पूजयामि ।
ओं कात्यायन्यै नमः – नाभिं पूजयामि ।
ओं जगन्मात्रे नमः – जठरं पूजयामि ।
ओं विश्ववल्लभायै नमः – वक्षस्स्थलं पूजयामि ।
ओं कमलवासिन्यै नमः – नेत्रत्रयं पूजयामि ।
ओं श्रियै नमः – शिरः पूजयामि ।
ओं महालक्ष्मै नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ पूर्वादिक्रमेणाष्टदिक्ष्वष्टसिद्धीः पूजयेत् ।
ओं अणिम्ने नमः । ओं महिम्ने नमः ।
ओं गरिम्णे नमः । ओं लघिम्ने नमः ।
ओं प्राप्त्यै नमः । ओं प्राकाम्यायै नमः ।
ओं ईशितायै नमः । ओं वशितायै नमः ।

अथ पूर्वादिक्रमेणाष्टलक्ष्मी पूजनम् ।
ओं आद्यलक्ष्मै नमः ।
ओं विद्यालक्ष्मै नमः ।
ओं सौभाग्यलक्ष्मै नमः ।
ओं अमृतलक्ष्मै नमः ।
ओं कामलक्ष्मै नमः ।
ओं सत्यलक्ष्मै नमः ।
ओं भोगलक्ष्मै नमः ।
ओं योगलक्ष्मै नमः ।

अष्टोत्तरशतनाम पूजा –

श्री महालक्ष्मी अष्टोत्तरशतनामावली पश्यतु ।

श्री लक्ष्मी अष्टोत्तरशतनामावली पश्यतु ।

धूपम् –
आप॑: सृ॒जन्तु॑ स्निग्धा॒नि चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसम्युतम् ।
कृष्णकान्ते पवित्रो वै धूपोऽयं प्रतिगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः धूपं समर्पयामि ।

दीपम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥
जगच्चक्षुः स्वरूपं च ध्वान्तप्रध्वंसकारणम् ।
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥
ओं श्री महालक्ष्मै नमः दीपं समर्पयामि ।

नैवेद्यम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं सु॒वर्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥
नानोपहाररूपं च नानारससमन्वितम् ।
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ॥

आचमनम् –
शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।
आचम्यतां मम जलं प्रसीद त्वं महेश्वरि ॥
ओं श्री महालक्ष्मै नमः आचमनीयं समर्पयामि ।

ताम्बूलम् –
तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥
ओं श्री महालक्ष्मै नमः ताम्बूलं समर्पयामि ।

फलम् –
नानाविधानि रम्याणि पक्वानि च फलानि तु ।
स्वादुरस्यानि कमले गृह्यतां फलदानि च ॥
ओं श्री महालक्ष्मै नमः फलानि समर्पयामि ।

दक्षिण –
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदं अतः शान्तिं प्रयच्छ मे ॥
ओं श्री महालक्ष्मै नमः दक्षिणां समर्पयामि ।

नीराजनम् –
स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सग्ं सृ॒जामसि ॥
चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।
आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ।
सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु ।
नित्य श्रीरस्तु नित्यमङ्गलानि भवन्तु ॥
ओं श्री महालक्ष्मै नमः नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –
( श्री सूक्तं पश्यतु । )
ओं म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे ।
लोकमात्रे ददाम्यद्य प्रीत्या सङ्गृह्यतां सदा ॥
ओं श्री महालक्ष्मै नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देवी शरणागतवत्सले ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष मां परमेश्वरि ॥
ओं श्री महालक्ष्मै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥
ओं श्री महालक्ष्मै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्री महालक्ष्मै नमः छत्रं आच्छादयामि ।
ओं श्री महालक्ष्मै नमः चामरैर्वीजयामि ।
ओं श्री महालक्ष्मै नमः नृत्यं दर्शयामि ।
ओं श्री महालक्ष्मै नमः गीतं श्रावयामि ।
ओं श्री महालक्ष्मै नमः आन्दोलिकान्नारोहयामि ।
ओं श्री महालक्ष्मै नमः अश्वानारोहयामि ।
ओं श्री महालक्ष्मै नमः गजानारोहयामि ।
समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।
यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूषाढ्यभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥

दीप पूजनम् –
भो दीप त्वं ब्रह्मरूप अन्धकारनिवारक ।
इमां मया कृतां पूजां गृह्णंस्तेजः प्रवर्धय ॥
ओं दीपाय नमः इति गन्धक्षतपुष्पैः सम्पूज्य श्रीमहालक्ष्म्यै निवेदयेत् ।

दीपमाला पूजनम् –
दीपावली मया दत्तं गृहाण त्वं सुरेश्वरि ।
आरार्तिकप्रदानेन ज्ञानदृष्टिप्रदा भव ॥
अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्वतेजस्तु दीपोऽयं प्रतिगृह्यताम् ॥
ओं श्री महालक्ष्मै नमः आरार्तिकं समर्पयामि ।

प्रार्थना –
सुरासुरेन्द्रादिकिरीटमौक्तिकै-
-र्युक्तं सदा यत्तवपाद कञ्जनम् ।
परावरं पातु वरं सुमङ्गलं
नमामि भक्त्या तव कामसिद्धये ॥
भवानि त्वं महालक्ष्मि सर्वकामप्रदायिनी ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्मै नमोऽस्तु ते ॥
नमस्ते सर्वदेवानां वरदासि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥
ओं श्री महालक्ष्मै नमः प्रार्थना नमस्कारान् समर्पयामि ।

दीपावलि रात्रि प्रार्थना –
नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥ १ ॥
विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे ।
महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ २ ॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥ ३ ॥
या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता ।
संवत्सरप्रिया या च सा ममास्तु सुमङ्गलम् ॥ ४ ॥
माता त्वं सर्वभूतानां देवानां सृष्टिसम्भवाम् ।
आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥ ५ ॥
दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके ।
नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥ ६ ॥
शङ्खचक्रगदाहस्ते शुभ्रवर्णे शुभानने ।
मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥ ७ ॥
नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि ।
सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥ ८ ॥
धनं धान्यं धरां हर्षं कीर्तिमायुर्यशः श्रियः ।
तुरगान् दन्तिनः पुत्रान् महालक्ष्मि प्रयच्छ मे ॥ ९ ॥
यन्मया वाञ्छितं देवि तत्सर्वं सफलं कुरु ।
न बाधन्तां कुकर्माणि सङ्कटान्मे निवारय ॥ १० ॥
न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् ।
सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि ॥ ११ ॥

क्षमा प्रार्थना –
यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्पूजितं मयादेवी परिपूर्णं तदस्तुते ॥

अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्री महालक्ष्मी देवता सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महालक्ष्मी पादोदकं पावनं शुभम् ॥
श्री महालक्ष्मै नमः प्रसादं शिरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed