Sri Gowri Pooja Vidhanam – śrī gaurī ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu |

śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) paśyatu |

punaḥ saṅkalpaṃ –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama manovāñchāphala siddhyarthaṃ śrī gaurī devatāmuddiśya śrī gaurī devatā prītyarthaṃ yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye |

prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱ḥ
puna̍ḥ prā̱ṇami̱ha no॓ dhehi̱ bhoga॓m |
jyokpa̍śyema̱ sūrya̍mu̱ccara॓nta̱
manu̍mate mṛ̱ḍayā॓ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍ḥ
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
śrīmahāgaurīṃ sāṅgāṃ sāyudhaṃ savāhanaṃ saśakti patiputra parivāra sametaṃ śrīmahāgaurī devatāṃ āvāhayāmi sthāpayāmi pūjayāmi |
sthiro bhava varado bhava suprasanno bhava sthirāsanaṃ kuru |

dhyānam –
oṅkārapañjaraśukīmupaniṣadudyānakeli kalakaṇṭhīm |
āgama vipina mayūrīmāryāmantarvibhāvayedgaurīm ||
namo devyai mahādevyai śivāyai satataṃ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smṛtām ||

gaurī padmā śacī medhā sāvitrī vijayā jayā |
devasenā svadhā svāhā mātaro lokamātaraḥ |
dhṛtiḥ puṣṭistathā tuṣṭirātmanaḥ kuladevatā |
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā |
vārāhī caiva cendrāṇi cāmuṇḍā saptamātaraḥ ||
śrī mahāgauryai namaḥ dhyāyāmi |

āvāhanaṃ –
hemādritanayāṃ devīṃ varadāṃ śaṅkarapriyām |
lambodarasya jananīṃ gaurīmāvāhayāmyaham ||
śrī mahāgauryai namaḥ āvāhayāmi |

āsanaṃ –
bhavāni tvaṃ mahādevi sarvasaubhāgyadāyinī |
anekaratnasamyuktamāsanaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ navaratnakhacita svarṇasiṃhāsanaṃ samarpayāmi |

pādyaṃ –
sucāruśītalaṃ divyaṃ nānāgandhasuvāsitam |
pādyaṃ gṛhāṇa deveśi mahāgaurī namo’stu te ||
śrī mahāgauryai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyaṃ –
śrīpārvati mahābhāge śaṅkarapriyavādini |
arghyaṃ gṛhāṇa kalyāṇi bhartrāsahapatrivrate ||
śrī mahāgauryai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanaṃ –
gaṅgātoyaṃ samānītaṃ suvarṇakalaśe sthitam |
ācamyatāṃ mahābhāge rudreṇa sahite’naghe ||
śrī mahāgauryai namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkaṃ –
kāṃsye kāṃsyena pihito dadhimadhvājyasamyutaḥ |
madhuparko mayānītaḥ pūjārthaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛtasnānaṃ –
pañcāmṛtaṃ mayānītaṃ payodadhighṛtaṃ madhu |
śarkarayā samāyuktaṃ snānārthaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ pañcāmṛtasnānaṃ samarpayāmi |

śuddhodaka snānaṃ –
gaṅgā sarasvatī revā kāverī narmadā jalaiḥ |
snāpitāsi mayā devi tathā śāntaṃ kuruṣva me ||
śrī mahāgauryai namaḥ snānaṃ samarpayāmi |
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |

vastraṃ –
paṭṭayugmaṃ mayā dattaṃ kañcukena samanvitam |
paridhehi kṛpāṃ kṛtvā mātardurgārtināśinī ||
śrī mahāgauryai namaḥ vastrayugmaṃ samarpayāmi |

saubhāgya sūtraṃ –
saubhāgya sūtraṃ varade suvarṇamaṇisamyutam |
kaṇṭhe badhnāmi deveśi saubhāgyaṃ dehi me sadā ||
śrī mahāgauryai namaḥ saubhāgya sūtraṃ samarpayāmi |

gandhaṃ –
śrīkhaṇḍaṃ candanaṃ divyaṃ gandhāḍhyaṃ sumanoharam |
vilepanaṃ suraśreṣṭhe candanaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ śrīgandhaṃ samarpayāmi |

akṣatān –
akṣatān dhavalākārān śālīyān taṇḍulān śubhān |
akṣatāni mayā dattaṃ prītyarthaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ akṣatān samarpayāmi |

haridrācūrṇaṃ –
haridrārañjite devi sukhasaubhāgyadāyini |
tasmāt tvāṃ pūjayāmyatra sukhaṃ śāntiṃ prayaccha me ||
śrī mahāgauryai namaḥ haridrā cūrṇaṃ samarpayāmi |

kuṅkuma vilepanaṃ –
kuṅkumaṃ kāmadaṃ divyaṃ kāminīkāmasambhavam |
kuṅkumenārcitā devī kuṅkumaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ kuṅkuma vilepanaṃ samarpayāmi |

sindūraṃ –
sindūramaruṇābhāsaṃ japākusumasannibham |
arpitaṃ te mayā bhaktyā prasīda parameśvari ||
śrī mahāgauryai namaḥ sindūraṃ samarpayāmi |

kajjalaṃ –
cakṣurbhyāṃ kajjalaṃ ramyaṃ subhage śāntikārakam |
karpūrajyotisamutpannaṃ gṛhāṇa jagadambike ||
śrī mahāgauryai namaḥ netrāyoḥ kajjalaṃ samarpayāmi |

ābhūṣaṇaṃ –
hārakaṅkaṇakeyūramekhalākuṇḍalādibhiḥ |
ratnāḍhyaṃ hīrakopetaṃ bhūṣaṇaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ nānāvidha ābhūṣaṇāni samarpayāmi |

puṣpāṇi –
mālyādi ca sugandhīni mālatyādīni cāmbike |
mayāhṛtāni puṣpāṇi pratigṛhṇīṣva śāṅkarī ||

oṃ śrīṃ gauryai namaḥ |
oṃ śrīṃ padmāyai namaḥ |
oṃ śrīṃ śacyai namaḥ |
oṃ śrīṃ medhāyai namaḥ |
oṃ śrīṃ sāvitrai namaḥ |
oṃ śrīṃ vijayāyai namaḥ |
oṃ śrīṃ jayāyai namaḥ |
oṃ śrīṃ devasenāyai namaḥ |
oṃ śrīṃ svadhāyai namaḥ |
oṃ śrīṃ svāhāyai namaḥ |
oṃ śrīṃ mātre namaḥ |
oṃ śrīṃ lokamātre namaḥ |
oṃ śrīṃ dhṛtyai namaḥ |
oṃ śrīṃ puṣṭyai namaḥ |
oṃ śrīṃ tuṣṭyai namaḥ |
oṃ śrīṃ ātmanaḥ kuladevatāyai namaḥ |
oṃ śrīṃ brāhmyai namaḥ |
oṃ śrīṃ māheśvaryai namaḥ |
oṃ śrīṃ kaumāryai namaḥ |
oṃ śrīṃ vaiṣṇavyai namaḥ |
oṃ śrīṃ vārāhyai namaḥ |
oṃ śrīṃ indrāṇyai namaḥ |
oṃ śrīṃ cāmuṇḍāyai namaḥ |
oṃ śrīṃ mahāgauryai namaḥ |
śrī mahāgauryai namaḥ nānāvidha parimala patrapuṣpāṇi samarpayāmi |

aṣṭottaraśatanāmāvalī –
śrī gaurī aṣṭottaraśatanāmāvalī paśyatu |

dhūpaṃ –
vanaspatirasodbhūto gandhāḍhyo gandha uttamaḥ |
āghreyaḥ sarvadevānāṃ dhūpo’yaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ dhūpamāghrāpayāmi |

dīpaṃ –
śvetārdravarti samyuktaṃ goghṛtena samanvitam |
dīpaṃ gṛhāṇa śarvāṇi bhaktānāṃ jñānadāyini ||
śrī mahāgauryai namaḥ dīpaṃ darśayāmi |
dhūpadīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |

naivedyaṃ –
annaṃ caturvidhaṃ svādurasaiḥ ṣaḍbhiḥ samanvitam |
mayā niveditaṃ tubhyaṃ naivedyaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ naivedyaṃ samarpayāmi |
oṃ bhūrbhuva̍ssuva̍ḥ | tatsa̍vitu̱rvare॓ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍ḥ praco̱dayā॓t ||

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā॓ | oṃ a̱pā̱nāya̱ svāhā॓ |
oṃ vyā̱nāya̱ svāhā॓ | oṃ u̱dā̱nāya̱ svāhā॓ |
oṃ sa̱mā̱nāya̱ svāhā॓ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi ||

ṛtuphalaṃ –
idaṃ phalaṃ mayā devi sthāpitaṃ puratastava |
tena me saphalāvāptirbhavejjanmani janmani ||
śrī mahāgauryai namaḥ ṛtuphalāni samarpayāmi |

tāmbūlaṃ –
pūgīphalaṃ mahaddivyaṃ nāgavallīdalairyutam |
elālavaṅgasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||
śrī mahāgauryai namaḥ tāmbūlaṃ samarpayāmi |

dakṣiṇā –
hiraṇyagarbha garbhasthaṃ hemabījaṃ vibhāvasoḥ |
anantapuṇyaphaladamataśśāntiṃ prayaccha me ||
śrī mahāgauryai namaḥ suvarṇapuṣpa dakṣiṇādīn samarpayāmi |

nīrājanaṃ –
kadalīgarbhasaṃbhūtaṃ karpūraṃ tu pradīpitam |
ārārtikamahaṃ kurve paśyamāṃ varadā bhava ||
śrī mahāgauryai namaḥ divyakarpūra maṅgala nīrājanaṃ samarpayāmi |
ācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpaṃ –
puṣpāñjali gṛhāṇedamiṣṭasaubhāgyadāyini |
śṛti smṛtipurāṇādi sarvavidyā svarūpiṇi ||
śrī mahāgauryai namaḥ mantrapuṣpāñjaliṃ samarpayāmi |

pradakṣiṇā –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni vinaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasaṃbhavaḥ |
trāhi māṃ kṛpayā devi śaraṇāgatavatsale ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇyabhāvena rakṣa rakṣa maheśvarī ||
śrī mahāgauryai namaḥ ātmapradakṣiṇa trayaṃ samarpayāmi |

namaskāraṃ –
yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ ||
śrī mahāgauryai namaḥ namaskārān samarpayāmi |

kṣamā yācanā –
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvari ||
sādhuvā’sādhuvā karma yadyadācaritaṃ mayā |
tatsarvaṃ kṛpayā devi gṛhāṇārādhanaṃ mama ||
jñānato’jñānato vā’pi yanmayā”caritaṃ śive |
tava kṛtyamiti jñātvā kṣamasva parameśvari ||
aparādhasahasrāṇi kriyante’harniśaṃ mayā |
daso’yamiti māṃ matvā kṣamasva parameśvari ||
śrī mahāgauryai namaḥ kṣamāyācanāṃ samarpayāmi |

prasannārghyaṃ –
himavadbhūdharasute gauri candravarānane |
gṛhāṇārghyaṃ mayādattaṃ sampadgauri namo’stu te ||
śrī mahāgauryai namaḥ kuṅkumapuṣpākṣata sahita prasannārghyaṃ samarpayāmi |

prārthanā –
sarvamaṅgala māṅgalye śive sarvārthasādhike |
śaraṇye tryambake gauri nārāyaṇi namo’stu te ||
putrān dehi dhanaṃ dehi saubhāgyaṃ dehi suvrate |
anyāṃśca sarvakāmāṃśca dehī devi namo’stu te ||
prātaḥ prabhṛti sāyāntaṃ sāyādi prātaraṃ tataḥ |
yatkaromi jagadyone tadastu tavapūjanam ||
śrī mahāgauryai namaḥ prārthanaṃ samarpayāmi |

punaḥ pūjā –
chatraṃ ācchādayāmi | cāmarairvījayāmi |
darpaṇaṃ darśayāmi | gītaṃ śrāvayāmi |
nṛtyaṃ darśayāmi | vādyaṃ ghoṣayāmi |
āndolikāmāropayāmi | aśvānāropayāmi |
gajānāropayāmi |
samasta rājopacāra devopacāra bhaktyupacāra śaktyupacāra pūjāṃ samarpayāmi |

samarpaṇaṃ –
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ sureśvari |
yatpūjitaṃ mayā devi paripūrṇaṃ tadastu me ||
anayā dhyānāvahanādi ṣoḍaśopacāra pūjayā bhagavatī sarvadevātmikā śrīmahāgaurī suprītā suprasannā varadā bhavatu ||

udvāsanaṃ –
yāntudevagaṇāḥ sarve pūjāmādāya māmakīm |
iṣṭakāmasamṛddhyarthaṃ punarāgamanāya ca ||
śrīmahāgaurīṃ yathāsthānamudvāsayāmi |
śobhanārthaṃ punarāgamanāya ca ||

sarvaṃ śrīmahāgaurī devatā caraṇāravindārpaṇamastu |

oṃ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed