Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
punaḥ saṅkalpam –
pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubha tithau, mama śarīre vartamāna vartiṣyamāna vāta pitta kaphodbhava nānā kāraṇa janita jvara kṣaya pāṇḍu kuṣṭha śūlā’tisāra dhātukṣaya vraṇa meha bhagandarādi samasta roga nivāraṇārthaṃ, bhūta brahma hatyādi samasta pāpa nivṛttyarthaṃ, kṣiprameva śarīrārogya siddhyarthaṃ, hariharabrahmātmakasya, mitrādi dvādaśanāmādhipasya, aruṇādi dvādaśa māsādhipasya, dvādaśāvaraṇa sahitasya, trayīmūrterbhagavataḥ śrī uṣāpadminīchāyā sameta śrī sūryanārāyaṇa svāmi parabrahmaṇaḥ prasāda siddhyarthaṃ, śrī sūryanārāyaṇa svāmi devatāṃ uddiśya, sambhavadbhiḥ dravyaiḥ, sambhavita niyamena, sambhavita prakāreṇa puruṣasūkta vidhānena yāvacchakti dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||
asmin bimbe saparivāra sameta padminī uṣā chāyā sameta śrī savitṛ sūryanārāyaṇa svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi ||
prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti |
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
āvāhito bhava sthāpito bhava |
suprasanno bhava varado bhava |
dhyānam –
dhyeyaḥsadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ |
keyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhṛtaśaṅkhacakraḥ || 1 ||
aruṇo’ruṇapaṅkaje niṣaṇṇaḥ
kamale’bhītivarau karairdadhānaḥ |
svarucāhita maṇḍalastrinetro
ravirākalpa śatākulo’vatānnaḥ || 2 ||
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ |
saptāśvaḥ saptarajjuśca dvibhujaḥ syāt sadā raviḥ || 3 ||
oṃ śrī sūryanārāyaṇāya namaḥ dhyāyāmi |
āvāhanam –
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā |
atya̍tiṣṭhaddaśāṅgu̱lam |
āgaccha bhagavan sūrya maṇḍape ca sthiro bhava |
yāvatpūjā samāpyeta tāvattvaṃ sannidhau bhava ||
oṃ śrī sūryanārāyaṇāya namaḥ āvāhayāmi |
āsanam –
puru̍ṣa e̱vedagṃ sarvam̎ |
yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ |
ya̱danne̍nāti̱roha̍ti ||
hemāsana mahaddivyaṃ nānāratnavibhūṣitam |
dattaṃ me gṛhyatāṃ deva divākara namo’stu te ||
oṃ śrī sūryanārāyaṇāya namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |
pādyam –
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ |
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ |
tri̱pāda̍syā̱mṛta̍ṃ di̱vi ||
gaṅgājala samānītaṃ paramaṃ pāvanaṃ mahat |
pādyaṃ gṛhāṇa deveśa dhāmarūpa namo’stu te ||
oṃ śrī sūryanārāyaṇāya namaḥ pādayoḥ pādyaṃ samarpayāmi |
arghyam –
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi ||
bho sūrya mahādbhuta brahmaviṣṇusvarūpadṛk |
arghyaṃ añjalinā dattaṃ gṛhāṇa parameśvara ||
oṃ śrī sūryanārāyaṇāya namaḥ hastayoḥ arghyaṃ samarpayāmi |
ācamanīyam –
tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ ||
gaṅgāditīrthajaṃ toyaṃ jātīpuṣpaiśca vāsitam |
tāmrapātre sthitaṃ divyaṃ gṛhāṇācamanīyakam ||
oṃ śrī sūryanārāyaṇāya namaḥ mukhe ācamanīyaṃ samarpayāmi |
pañcāmṛta snānam –
kṣīraṃ dadhi ghṛtaṃ caiva madhuśarkarayānvitam |
pañcāmṛtaṃ gṛhāṇedaṃ jagannātha namo’stu te ||
gokṣīreṇa samarpayāmi dadhinā kṣaudreṇa go sarpiṣā
snānaṃ śarkarayā tavāha madhunā śrī nārikelodakaiḥ |
svacchaiścekṣurasaiśca kalpitamidaṃ tattvaṃ gṛhāṇārka bho
ajñānāndha tamisrahan hṛdi bhaje śrī sūryanārāyaṇam ||
oṃ śrī sūryanārāyaṇāya namaḥ pañcāmṛta snānaṃ samarpayāmi |
śuddhodaka snānam –
yatpuru̍ṣeṇa ha̱viṣā̎ |
de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ |
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ ||
gaṅgā godāvarī caiva yamunā ca sarasvatī |
narmadā sindhuḥ kāverī tābhyaṃ snānārthamāhṛtam ||
oṃ śrī sūryanārāyaṇāya namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |
vastram –
sa̱ptāsyā̍sanpari̱dhaya̍: |
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum ||
raktapaṭṭayugaṃ deva sūkṣmatantuvinirmitam |
śuddhaṃ caiva mayā dattaṃ gṛhāṇa kamalākara ||
oṃ śrī sūryanārāyaṇāya namaḥ vastrayugmaṃ samarpayāmi |
yajñopavītam –
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ |
tena̍ de̱vā aya̍janta |
sā̱dhyā ṛṣa̍yaśca̱ ye ||
namaḥ kamalahastāya viśvarūpāya te namaḥ |
upavītaṃ mayā dattaṃ tadgṛhāṇa divākara ||
oṃ śrī sūryanārāyaṇāya namaḥ yajñopavītaṃ samarpayāmi |
gandham –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyāngrā̱myāśca̱ ye ||
kuṅkumāgurukastūrī sugandhoścandanādibhiḥ |
raktacandanasamyuktaṃ gandhaṃ gṛhṇīṣva bhāskara ||
oṃ śrī sūryanārāyaṇāya namaḥ divya śrī candanaṃ samarpayāmi |
akṣatān –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t |
yaju̱stasmā̍dajāyata ||
raktacandanasaṃmiśrāḥ akṣatāśca suśobhanāḥ |
mayā dattaṃ gṛhāṇa tvaṃ varado bhava bhāskara ||
oṃ śrī sūryanārāyaṇāya namaḥ akṣatān samarpayāmi |
puṣpāṇi –
tasmā̱daśvā̍ ajāyanta |
ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t |
tasmā̎jjā̱tā a̍jā̱vaya̍: ||
japākadambakusumaraktotpalayutāni ca |
puṣpāṇi gṛhyatāṃ deva sarvakāmaprado bhavaḥ ||
oṃ śrī sūryanārāyaṇāya namaḥ nānāvidha parimala puṣpāṇi samarpayāmi |
aṅgapūjā –
oṃ mitrāya namaḥ – pādau pūjayāmi |
oṃ ravaye namaḥ – jaṅghe pūjayāmi |
oṃ sūryāya namaḥ – jānunī pūjayāmi |
oṃ khagāya namaḥ – ūrū pūjayāmi |
oṃ hiraṇyagarbhāya namaḥ – kaṭiṃ pūjayāmi |
oṃ pūṣṇe namaḥ – guhyaṃ pūjayāmi |
oṃ marīcaye namaḥ – nābhiṃ pūjayāmi |
oṃ ādityāya namaḥ – jaṭharaṃ pūjayāmi |
oṃ savitre namaḥ – hṛdayaṃ pūjayāmi |
oṃ arkāya namaḥ – stanau pūjayāmi |
oṃ bhāskarāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ aryamṇe namaḥ – skandhau pūjayāmi |
oṃ haṃsāya namaḥ – hastau pūjayāmi |
oṃ ahaskarāya namaḥ – mukhau pūjayāmi |
oṃ bradhne namaḥ – nāsikāṃ pūjayāmi |
oṃ jagadekacakṣuṣe namaḥ – netrāṇi pūjayāmi |
oṃ bhānave namaḥ – karṇau pūjayāmi |
oṃ triguṇātmadhāriṇe namaḥ – lalāṭaṃ pūjayāmi |
oṃ viriñcinārāyaṇāya namaḥ – śiraḥ pūjayāmi |
oṃ timiranāśine namaḥ – sarvāṇyaṅgāni pūjayāmi |
oṃ śrīsūryanārāyaṇāya namaḥ aṅgapūjāṃ samarpayāmi |
dvādaśa nāmapūjā –
oṃ ādityāya namaḥ |
oṃ divākarāya namaḥ |
oṃ bhāskarāya namaḥ |
oṃ prabhākarāya namaḥ |
oṃ sahasrāṃśave namaḥ |
oṃ trilocanāya namaḥ |
oṃ haridaśvāya namaḥ |
oṃ vibhāvasave namaḥ |
oṃ dinakarāya namaḥ |
oṃ dvādaśātmakāya namaḥ |
oṃ trimūrtaye namaḥ |
oṃ sūryāya namaḥ || 12
atha aṣṭottaraśatanāma pūjā –
śrī sūrya aṣṭottaraśatanāmāvalī paśyatu ||
dhūpam –
yatpuru̍ṣa̱ṃ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū |
kāvū̱rū pādā̍vucyete ||
daśāṅgoguggulodbhūtaḥ kālāgarusamanvitaḥ |
āghreyaḥ sarvadevānāṃ dhūpo’yaṃ pratigṛhyatām ||
oṃ śrī sūryanārāyaṇāya namaḥ dhūpaṃ āghrāpayāmi |
dīpam –
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt |
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ |
ū̱rū tada̍sya̱ yadvaiśya̍: |
pa̱dbhyāgṃ śū̱dro a̍jāyata ||
kārpāsavartikāyuktaṃ goghṛtena samanvitam |
dīpaṃ gṛhāṇa deveśa trailokyatimirāpaha ||
oṃ śrī sūryanārāyaṇāya namaḥ dīpaṃ darśayāmi |
naivedyam –
ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ |
prā̱ṇādvā̱yura̍jāyata ||
pāyasaṃ ghṛtasamyuktaṃ nānā pakvānnasamyutam |
naivedyaṃ ca mayā dattaṃ śāntiṃ kuru jagatpate ||
oṃ śrī sūryanārāyaṇāya namaḥ naivedyaṃ samarpayāmi |
oṃ bhūrbhuva̱ssuva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
ṛtuphalam –
idaṃ phalaṃ mayā dattaṃ mṛdulaṃ madhuraṃ śucim |
devārhaṃ svīkuru svāmin sampūrṇaphalado bhava ||
oṃ śrī sūryanārāyaṇāya namaḥ ṛtuphalaṃ samarpayāmi |
tāmbūlam –
nābhyā̍ āsīda̱ntari̍kṣam |
śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan ||
elālavaṅgakarpūrakhadiraiśca sapūgakaiḥ |
nāgavallīdalairyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrī sūryanārāyaṇāya namaḥ tāmbūlaṃ samarpayāmi |
nīrājanam –
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ ||
pañcavartisamāyuktaṃ sarvamaṅgaladāyakam |
nīrājanaṃ gṛhāṇedaṃ sarvasaukhyakaro bhavaḥ ||
oṃ śrī sūryanārāyaṇāya namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |
mantrapuṣpam –
[ viśeṣa mantrapuṣpaṃ paśyatu || ]
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate ||
oṃ bhā̱ska̱rāya̍ vi̱dmahe̍ mahaddyutika̱rāya̍ dhīmahi |
tanno̍ ādityaḥ praco̱dayā̎t ||
campakaiḥ śatapatraiśca kalhāraiḥ karavīrakaiḥ |
pāṭalairbakulairyuktaṃ gṛhāṇa kusumāñjalim ||
oṃ śrī sūryanārāyaṇāya namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |
pradakṣiṇa namaskāram –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni vinaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhi māṃ kṛpayā deva śaraṇāgatavatsalā ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa janārdana ||
oṃ śrī sūryanārāyaṇāya namaḥ pradakṣiṇa namaskārān samarpayāmi |
sāṣṭāṅga namaskāram –
udyannadyavivasvānārohannuttarāṃ divaṃ devaḥ |
hṛdrogaṃ mama sūryo harimāṇaṃ cā”śu nāśayatu ||
oṃ śrī sūryanārāyaṇāya namaḥ sāṣṭāṅga namaskārān samarpayāmi |
dvādaśārghyāṇi –
divākara namastubhyaṃ pāpaṃ nāśaya bhāskara |
trayīmayāya viśvātman gṛhāṇārghyaṃ namo’stu te ||
sindūravarṇāya sumaṇḍalāya
namo’stu vajrābharaṇāya tubhyam |
padmābhanetrāya supaṅkajāya
brahmendranārāyaṇakāraṇāya ||
saraktavarṇaṃ sasuvarṇatoyaṃ
sakuṅkumādyaṃ sakuśaṃ sapuṣpam |
pradattamādāya sahemapātraṃ
praśastamarghyaṃ bhagavan prasīda ||
oṃ mitrāya namaḥ idamarghyaṃ samarpayāmi | 1
oṃ ravaye namaḥ idamarghyaṃ samarpayāmi | 2
oṃ sūryāya namaḥ idamarghyaṃ samarpayāmi | 3
oṃ bhānave namaḥ idamarghyaṃ samarpayāmi | 4
oṃ khagāya namaḥ idamarghyaṃ samarpayāmi | 5
oṃ pūṣṇe namaḥ idamarghyaṃ samarpayāmi | 6
oṃ hiraṇyagarbhāya namaḥ idamarghyaṃ samarpayāmi | 7
oṃ marīcaye namaḥ idamarghyaṃ samarpayāmi | 8
oṃ ādityāya namaḥ idamarghyaṃ samarpayāmi | 9
oṃ savitre namaḥ idamarghyaṃ samarpayāmi | 10
oṃ arkāya namaḥ idamarghyaṃ samarpayāmi | 11
oṃ bhāskarāya namaḥ idamarghyaṃ samarpayāmi || 12
prārthana –
vinatātanayo devaḥ sarvasākṣī jagatpatiḥ |
saptāśvaḥ saptarajjuśca aruṇo me prasīdatu ||
namaḥ paṅkajahastāya namaḥ paṅkajamāline
namaḥ paṅkajanetrāya bhāskarāya namo namaḥ |
namaste padmahastāya namaste vedamūrtaye
namaste devadeveśa namaste sarvakāmada ||
kṣamā prārthana –
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||
ajñānādvā pramādādvā vaikalyātsādhanasya vā |
yannyūnamatiriktaṃ ca tatsarvaṃ kṣantumarhasi ||
yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||
samarpaṇa –
kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi ||
anena mayā kṛta puruṣasūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena saparivāra sameta padminī uṣā chāyā sameta śrī savitṛ sūryanārāyaṇa svāmi suprītā suprasannā varadā bhavantu ||
tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī sūryanārāyaṇa pādodakaṃ pāvanaṃ śubham ||
oṃ śrī sūryanārāyaṇāya namaḥ prasādaṃ śirasā gṛhṇāmi |
oṃ śānti̱: śānti̱: śānti̍: ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.