Sri Maha Ganapathi Chaturavrutti Tarpanam – śrī mahāgaṇapati caturāvr̥tti tarpaṇam


ācamya |
prāṇānāyamya |
dēśakālau saṅkīrtya |

saṅkalpaṁ –
mama śrīmahāgaṇapati prasāda siddhyarthē sarvavighna nivāraṇārthaṁ caturāvr̥tti tarpaṇaṁ kariṣyē |

sūryābhyarthanā –
brahmāṇḍōdaratīrthāni karaiḥ spr̥ṣṭāni tē ravē |
tēna satyēna mē dēva tīrthaṁ dēhi divākara ||

gaṅgā prārthanā –
āvāhayāmi tvāṁ dēvi tarpaṇāyēha sundari |
ēhi gaṅgē namastubhyaṁ sarvatīrthasamanvitē ||

hvāṁ hvīṁ hvūṁ hvaiṁ hvauṁ hvaḥ |

krōṁ ityaṅkuśa mudrayā gaṅgādi tīrthānyāvāhya |
vaṁ ityamr̥ta bījēna saptavāramabhimantrya |

(tatra caturastāṣṭadala ṣaṭkōṇa trikōṇātmakaṁ mahāgaṇapati yantraṁ vicintya |)

r̥ṣyādi nyāsaḥ |
asya śrī mahāgaṇapati mahāmantrasya, gaṇaka r̥ṣiḥ, nicr̥dgāyatrī chandaḥ, mahāgaṇapatirdēvatā, glāṁ bījaṁ, glīṁ śaktiḥ, glūṁ kīlakaṁ, śrī mahāgaṇapati caturāvr̥ttitarpaṇē viniyōgaḥ ||

karanyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ tarjanībhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ madhyamābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ anāmikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādi nyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ śirasē svāhā |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ śikhāyai vaṣaṭ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ kavacāya hum |
śrīṁ hrīṁ klīṁ glauṁ gauṁ nētratrayāya vauṣaṭ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam |
dhyāyēt hr̥dābjē śōṇāṅgaṁ vāmōtsaṅga vibhūṣayā
siddhalakṣmyāḥ samāśliṣṭa pārśvamardhēnduśēkharam |
vāmādhaḥ karatōdakṣādhaḥ karāntēṣu puṣkarē
pariṣkr̥taṁ mātuluṅgaṁ gadā puṇḍrēkṣu kārmukaiḥ || 1 ||

śūlēna śaṅkha cakrābhyāṁ pāśōtpalayugēna ca
śālimañjarikāsvīyadantān jalamaṇighaṭaiḥ |
sravanmadaṁ ca sānandaṁ śrīśrīpatyādisaṁvr̥taṁ
aśēṣavighnavidhvaṁsa nighnaṁ vighnēśvaraṁ bhajē || 2 ||

pañcōpacāra pūjā |

śrīṁ hrīṁ klīṁ mahāgaṇapatayē laṁ – pr̥thivyātmakaṁ gandhaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē haṁ – ākāśātmakaṁ puṣpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē yaṁ – vāyvātmakaṁ dhūpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē raṁ – vahnyātmakaṁ dīpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē vaṁ – amr̥tātmakaṁ naivēdyaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē saṁ – sarvātmakaṁ sarvōpacāra pūjāṁ kalpayāmi namaḥ |

mūlamantraḥ |
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |

|| tarpaṇam ||

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (dvādaśavāraṁ) | 12

ōṁ śrīṁ hrīṁ klīṁ “ōṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 16

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 20

ōṁ śrīṁ hrīṁ klīṁ “śrīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 24

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 28

ōṁ śrīṁ hrīṁ klīṁ “hrīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 32

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 36

ōṁ śrīṁ hrīṁ klīṁ “klīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 40

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 44

ōṁ śrīṁ hrīṁ klīṁ “glauṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 48

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 52

ōṁ śrīṁ hrīṁ klīṁ “gaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 56

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 60

ōṁ śrīṁ hrīṁ klīṁ “gaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 64

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 68

ōṁ śrīṁ hrīṁ klīṁ “ṇaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 72

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 76

ōṁ śrīṁ hrīṁ klīṁ “paṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 80

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 84

ōṁ śrīṁ hrīṁ klīṁ “taṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 88

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 92

ōṁ śrīṁ hrīṁ klīṁ “yēṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 96

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 100

ōṁ śrīṁ hrīṁ klīṁ “vaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 104

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 108

ōṁ śrīṁ hrīṁ klīṁ “raṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 112

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 116

ōṁ śrīṁ hrīṁ klīṁ “vaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 120

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 124

ōṁ śrīṁ hrīṁ klīṁ “raṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 128

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 132

ōṁ śrīṁ hrīṁ klīṁ “daṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 136

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 140

ōṁ śrīṁ hrīṁ klīṁ “saṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 144

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 148

ōṁ śrīṁ hrīṁ klīṁ “rvaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 152

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 156

ōṁ śrīṁ hrīṁ klīṁ “jaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 160

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 164

ōṁ śrīṁ hrīṁ klīṁ “naṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 168

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 172

ōṁ śrīṁ hrīṁ klīṁ “mēṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 176

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 180

ōṁ śrīṁ hrīṁ klīṁ “vaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 184

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 188

ōṁ śrīṁ hrīṁ klīṁ “śaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 192

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 196

ōṁ śrīṁ hrīṁ klīṁ “māṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 200

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 204

ōṁ śrīṁ hrīṁ klīṁ “naṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 208

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 212

ōṁ śrīṁ hrīṁ klīṁ “yaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 216

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 220

ōṁ śrīṁ hrīṁ klīṁ “svāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 224

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 228

ōṁ śrīṁ hrīṁ klīṁ “hāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 232

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 236

ōṁ śrīṁ hrīṁ klīṁ “śriyaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 240

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 244

ōṁ śrīṁ hrīṁ klīṁ “śrīpatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 248

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 252

ōṁ śrīṁ hrīṁ klīṁ “girijāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 256

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 260

ōṁ śrīṁ hrīṁ klīṁ “girijāpatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 264

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 268

ōṁ śrīṁ hrīṁ klīṁ “ratiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 272

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 276

ōṁ śrīṁ hrīṁ klīṁ “ratipatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 280

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 284

ōṁ śrīṁ hrīṁ klīṁ “mahīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 288

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 292

ōṁ śrīṁ hrīṁ klīṁ “mahīpatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 296

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 300

ōṁ śrīṁ hrīṁ klīṁ “mahālakṣmīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 304

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 308

ōṁ śrīṁ hrīṁ klīṁ “mahāgaṇapatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 312

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 316

ōṁ śrīṁ hrīṁ klīṁ “r̥ddhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 320

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 324

ōṁ śrīṁ hrīṁ klīṁ “āmōdaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 328

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 332

ōṁ śrīṁ hrīṁ klīṁ “samr̥ddhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 336

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 340

ōṁ śrīṁ hrīṁ klīṁ “pramōdaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 344

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 348

ōṁ śrīṁ hrīṁ klīṁ “kāntiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 352

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 356

ōṁ śrīṁ hrīṁ klīṁ “sumukhaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 360

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 364

ōṁ śrīṁ hrīṁ klīṁ “madanāvatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 368

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 372

ōṁ śrīṁ hrīṁ klīṁ “durmukhaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 376

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 380

ōṁ śrīṁ hrīṁ klīṁ “madadravāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 384

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 388

ōṁ śrīṁ hrīṁ klīṁ “avighnaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 392

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 396

ōṁ śrīṁ hrīṁ klīṁ “drāviṇīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 400

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 404

ōṁ śrīṁ hrīṁ klīṁ “vighnakartāraṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 408

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 412

ōṁ śrīṁ hrīṁ klīṁ “vasudhārāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 416

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 420

ōṁ śrīṁ hrīṁ klīṁ “śaṅkhanidhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 424

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 428

ōṁ śrīṁ hrīṁ klīṁ “vasumatīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 432

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 436

ōṁ śrīṁ hrīṁ klīṁ “padmanidhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 440

ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 444

karanyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ tarjanībhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ madhyamābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ anāmikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādi nyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ śirasē svāhā |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ śikhāyai vaṣaṭ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ kavacāya hum |
śrīṁ hrīṁ klīṁ glauṁ gauṁ nētratrayāya vauṣaṭ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ ||

pañcōpacāra pūjā |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē laṁ – pr̥thivyātmakaṁ gandhaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē haṁ – ākāśātmakaṁ puṣpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē yaṁ – vāyvātmakaṁ dhūpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē raṁ – vahnyātmakaṁ dīpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē vaṁ – amr̥tātmakaṁ naivēdyaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē saṁ – sarvātmakaṁ sarvōpacāra pūjāṁ kalpayāmi namaḥ |

samarpaṇam –
guhyātiguhyagōptā tvaṁ gr̥hāṇa kr̥tatarpaṇam |
siddhirbhavatu mē dēva tvatprasādānmayi sthirā ||

āyurārōgyamaiśvaryaṁ balaṁ puṣṭirmahadyaśaḥ |
kavitvaṁ bhukti muktiṁ ca caturāvr̥tti tarpaṇāt ||

anēna kr̥ta tarpaṇēna bhagavān śrīsiddhalakṣmī sahitaḥ śrīmahāgaṇapatiḥ prīyatām ||

ōṁ śāntiḥ śāntiḥ śāntiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed