Yuddha Kanda Sarga 61 – yuddhakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61)


|| kumbhakarṇavr̥ttakathanam ||

tatō rāmō mahātējā dhanurādāya vīryavān |
kirīṭinaṁ mahākāyaṁ kumbhakarṇaṁ dadarśa ha || 1 ||

taṁ dr̥ṣṭvā rākṣasaśrēṣṭhaṁ parvatākāradarśanam |
kramamāṇamivākāśaṁ purā nārāyaṇaṁ prabhum || 2 ||

satōyāmbudasaṅkāśaṁ kāñcanāṅgadabhūṣaṇam |
dr̥ṣṭvā punaḥ pradudrāva vānarāṇāṁ mahācamūḥ || 3 ||

vidrutāṁ vāhinīṁ dr̥ṣṭvā vardhamānaṁ ca rākṣasam |
savismayamidaṁ rāmō vibhīṣaṇamuvāca ha || 4 ||

kō:’sau parvatasaṅkāśaḥ kirīṭī harilōcanaḥ |
laṅkāyāṁ dr̥śyatē vīra savidyudiva tōyadaḥ || 5 ||

pr̥thivyāḥ kētubhūtō:’sau mahānēkō:’tra dr̥śyatē |
yaṁ dr̥ṣṭvā vānarāḥ sarvē vidravanti tatastataḥ || 6 ||

ācakṣva mē mahānkō:’sau rakṣō vā yadi vā:’suraḥ |
na mayaivaṁvidhaṁ bhūtaṁ dr̥ṣṭapūrvaṁ kadācana || 7 ||

sa pr̥ṣṭō rājaputrēṇa rāmēṇākliṣṭakarmaṇā |
vibhīṣaṇō mahāprājñaḥ kākutsthamidamabravīt || 8 ||

yēna vaivasvatō yuddhē vāsavaśca parājitaḥ |
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān |
asya pramāṇātsadr̥śō rākṣasō:’nyō na vidyatē || 9 ||

ētēna dēvā yudhi dānavāśca
yakṣā bhujaṅgāḥ piśitāśanāśca |
gandharvavidyādharakinnarāśca
sahasraśō rāghava samprabhagnāḥ || 10 ||

śūlapāṇiṁ virūpākṣaṁ kumbhakarṇaṁ mahābalam |
hantuṁ na śēkustridaśāḥ kālō:’yamiti mōhitāḥ || 11 ||

prakr̥tyā hyēṣa tējasvī kumbhakarṇō mahābalaḥ |
anyēṣāṁ rākṣasēndrāṇāṁ varadānakr̥taṁ balam || 12 ||

ētēna jātamātrēṇa kṣudhārtēna mahātmanā |
bhakṣitāni sahasrāṇi sattvānāṁ subahūnyapi || 13 ||

tēṣu sambhakṣyamāṇēṣu prajā bhayanipīḍitāḥ |
yāntisma śaraṇaṁ śakraṁ tamapyarthaṁ nyavēdayan || 14 ||

sa kumbhakarṇaṁ kupitō mahēndrō
jaghāna vajrēṇa śitēna vajrī |
sa śakravajrābhihatō mahātmā
cacāla kōpācca bhr̥śaṁ nanāda || 15 ||

tasya nānadyamānasya kumbhakarṇasya dhīmataḥ |
śrutvā:’tinādaṁ vitrastā bhūyō bhūmirvitatrasē || 16 ||

tatra kōpānmahēndrasya kumbhakarṇō mahābalaḥ |
vikr̥ṣyairāvatāddantaṁ jaghānōrasi vāsavam || 17 ||

kumbhakarṇaprahārārtō vijajvāla sa vāsavaḥ |
tatō viṣēduḥ sahasā dēvabrahmarṣidānavāḥ || 18 ||

prajābhiḥ saha śakraśca yayau sthānaṁ svayambhuvaḥ |
kumbhakarṇasya daurātmyaṁ śaśaṁsustē prajāpatēḥ || 19 ||

prajānāṁ bhakṣaṇaṁ cāpi dēvānāṁ cāpi dharṣaṇam |
āśramadhvaṁsanaṁ cāpi parastrīharaṇaṁ bhr̥śam || 20 ||

ēvaṁ prajā yadi tvēṣa bhakṣayiṣyati nityaśaḥ |
acirēṇaiva kālēna śūnyō lōkō bhaviṣyati || 21 ||

vāsavasya vacaḥ śrutvā sarvalōkapitāmahaḥ |
rakṣāṁsyāvāhayāmāsa kumbhakarṇaṁ dadarśa ha || 22 ||

kumbhakarṇaṁ samīkṣyaiva vitatrāsa prajāpatiḥ |
dr̥ṣṭvā viśvāsya caivēdaṁ svayambhūridamabravīt || 23 ||

dhruvaṁ lōkavināśāya paulastyēnāsi nirmitaḥ |
tasmāttvamadyaprabhr̥ti mr̥takalpaḥ śayiṣyasē || 24 ||

brahmaśāpābhibhūtō:’tha nipapātāgrataḥ prabhōḥ |
tataḥ paramasambhrāntō rāvaṇō vākyamabravīt || 25 ||

vivr̥ddhaḥ kāñcanō vr̥kṣaḥ phalakālē nikr̥tyatē |
na naptāraṁ svakaṁ nyāyyaṁ śaptumēvaṁ prajāpatē || 26 ||

na mithyāvacanaśca tvaṁ svapsyatyēṣa na saṁśayaḥ |
kālastu kriyatāmasya śayanē jāgarē tathā || 27 ||

rāvaṇasya vacaḥ śrutvā svayambhūridamabravīt || 28 ||

śayitā hyēṣa ṣaṇmāsānēkāhaṁ jāgariṣyati |

ēkēnāhnā tvasau vīraścaranbhūmiṁ bubhukṣitaḥ |
vyāttāsyō bhakṣayēllōkānsaṅkruddha iva pāvakaḥ || 29 ||

sō:’sau vyasanamāpannaḥ kumbhakarṇamabōdhayat |
tvatparākramabhītaśca rājā samprati rāvaṇaḥ || 30 ||

sa ēṣa nirgatō vīraḥ śibirādbhīmavikramaḥ |
vānarānbhr̥śasaṅkruddhō bhakṣayanparidhāvati || 31 ||

kumbhakarṇaṁ samīkṣyaiva harayō:’dya pravidrutāḥ |
kathamēnaṁ raṇē kruddhaṁ vārayiṣyanti vānarāḥ || 32 ||

ucyantāṁ vānarāḥ sarvē yantramētatsamucchritam |
iti vijñāya harayō bhaviṣyantīha nirbhayāḥ || 33 ||

vibhīṣaṇavacaḥ śrutvā hētumatsumukhēritam |
uvāca rāghavō vākyaṁ nīlaṁ sēnāpatiṁ tadā || 34 ||

gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvakē |
dvārāṇyādāya laṅkāyāścaryāścāpyatha saṅkramān || 35 ||

śailaśr̥ṅgāṇi vr̥kṣāṁśca śilāścāpyupasaṁhara |
tiṣṭhantu vānarāḥ sarvē sāyudhāḥ śailapāṇayaḥ || 36 ||

rāghavēṇa samādiṣṭō nīlō haricamūpatiḥ |
śaśāsa vānarānīkaṁ yathāvatkapikuñjaraḥ || 37 ||

tatō gavākṣaḥ śarabhō hanumānaṅgadastadā |
śailaśr̥ṅgāṇi śailābhā gr̥hītvā dvāramabhyayuḥ || 38 ||

rāmavākyamupaśrutya harayō jitakāśinaḥ |
pādapairardayanvīrā vānarāḥ paravāhinīm || 39 ||

tatō harīṇāṁ tadanīkamugraṁ
rarāja śailōdyatadīptahastam |
girēḥ samīpānugataṁ yathaiva
mahanmahāmbhōdharajālamugram || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||

yuddhakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed