Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇābhyarthanā ||
sa tu rākṣasaśārdūlō nidrāmadasamākulaḥ |
rājamārgaṁ śriyā juṣṭaṁ yayau vipulavikramaḥ || 1 ||
rākṣasānāṁ sahasraiśca vr̥taḥ paramadurjayaḥ |
gr̥hēbhyaḥ puṣpavarṣēṇa kīryamāṇastadā yayau || 2 ||
sa hēmajālavitataṁ bhānubhāsvaradarśanam |
dadarśa vipulaṁ ramyaṁ rākṣasēndranivēśanam || 3 ||
sa tattadā sūrya ivābhrajālaṁ
praviśya rakṣō:’dhipatērnivēśam |
dadarśa dūrē:’grajamāsanasthaṁ
svayambhuvaṁ śakra ivāsanastham || 4 ||
bhrātuḥ sa bhavanaṁ gacchanrakṣōgaṇasamanvitam |
kumbhakarṇaḥ padanyāsairakampayata mēdinīm || 5 ||
sō:’bhigamya gr̥haṁ bhrātuḥ kakṣyāmabhivigāhya ca |
dadarśōdvignamāsīnaṁ vimānē puṣpakē gurum || 6 ||
atha dr̥ṣṭvā daśagrīvaḥ kumbhakarṇamupasthitam |
tūrṇamutthāya saṁhr̥ṣṭaḥ sannikarṣamupānayat || 7 ||
athāsīnasya paryaṅkē kumbhakarṇō mahābalaḥ |
bhrāturvavandē caraṇau kiṁ kr̥tyamiti cābravīt || 8 ||
utpatya cainaṁ muditō rāvaṇaḥ pariṣasvajē |
sa bhrātrā sampariṣvaktō yathāvacchābhinanditaḥ || 9 ||
kumbhakarṇaḥ śubhaṁ divyaṁ pratipēdē varāsanam |
sa tadāsanamāśritya kumbhakarṇō mahābalaḥ || 10 ||
saṁraktanayanaḥ kōpādrāvaṇaṁ vākyamabravīt |
kimarthamahamādr̥tya tvayā rājanvibōdhitaḥ || 11 ||
śaṁsa kasmādbhayaṁ tē:’sti kō:’dya prētō bhaviṣyati |
bhrātaraṁ rāvaṇaḥ kuddhaṁ kumbhakarṇamavasthitam || 12 ||
īṣattu parivr̥ttābhyāṁ nētrābhyāṁ vākyamabravīt |
adya tē sumahānkālaḥ śayānasya mahābala || 13 ||
sukhitastvaṁ na jānīṣē mama rāmakr̥taṁ bhayam |
ēṣa dāśarathī rāmaḥ sugrīvasahitō balī || 14 ||
samudraṁ sabalastīrtvā mūlaṁ naḥ parikr̥ntati |
hanta paśyasva laṅkāyāṁ vanānyupavanāni ca || 15 ||
sētunā sukhamāgamya vānaraikārṇavīkr̥tam |
yē rakṣasāṁ mukhyatamā hatāstē vānarairyudhi || 16 ||
vānarāṇāṁ kṣayaṁ yuddhē na paśyāmi kadācana |
na cāpi vānarā yuddhē jitapūrvāḥ kadācana || 17 ||
tadētadbhayamutpannaṁ trāyasvēmāṁ mahābala |
nāśaya tvamimānadya tadarthaṁ bōdhitō bhavān || 18 ||
sarvakṣapitakōśaṁ ca sa tvamabhyavapadya mām |
trāyasvēmāṁ purīṁ laṅkāṁ bālavr̥ddhāvaśēṣitām || 19 ||
bhrāturarthē mahābāhō kuru karma suduṣkaram |
mayaivaṁ nōktapūrvō hi kaccidbhrātaḥ parantapa || 20 ||
tvayyasti tu mama snēhaḥ parā sambhāvanā ca mē |
daivāsurēṣu yuddhēṣu bahuśō rākṣasarṣabha || 21 ||
tvayā dēvāḥ prativyūhya nirjitāścāsurā yudhi |
tadētatsarvamātiṣṭha vīryaṁ bhīmaparākrama |
na hi tē sarvabhūtēṣu dr̥śyatē sadr̥śō balī || 22 ||
kuruṣva mē priyahitamētaduttamaṁ
yathāpriyaṁ priyaraṇa bāndhavapriya |
svatējasā vidhama sapatnavāhinīṁ
śaradghanaṁ pavana ivōdyatō mahān || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||
yuddhakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.