Yuddha Kanda Sarga 62 – yuddhakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)


|| rāvaṇābhyarthanā ||

sa tu rākṣasaśārdūlō nidrāmadasamākulaḥ |
rājamārgaṁ śriyā juṣṭaṁ yayau vipulavikramaḥ || 1 ||

rākṣasānāṁ sahasraiśca vr̥taḥ paramadurjayaḥ |
gr̥hēbhyaḥ puṣpavarṣēṇa kīryamāṇastadā yayau || 2 ||

sa hēmajālavitataṁ bhānubhāsvaradarśanam |
dadarśa vipulaṁ ramyaṁ rākṣasēndranivēśanam || 3 ||

sa tattadā sūrya ivābhrajālaṁ
praviśya rakṣō:’dhipatērnivēśam |
dadarśa dūrē:’grajamāsanasthaṁ
svayambhuvaṁ śakra ivāsanastham || 4 ||

bhrātuḥ sa bhavanaṁ gacchanrakṣōgaṇasamanvitam |
kumbhakarṇaḥ padanyāsairakampayata mēdinīm || 5 ||

sō:’bhigamya gr̥haṁ bhrātuḥ kakṣyāmabhivigāhya ca |
dadarśōdvignamāsīnaṁ vimānē puṣpakē gurum || 6 ||

atha dr̥ṣṭvā daśagrīvaḥ kumbhakarṇamupasthitam |
tūrṇamutthāya saṁhr̥ṣṭaḥ sannikarṣamupānayat || 7 ||

athāsīnasya paryaṅkē kumbhakarṇō mahābalaḥ |
bhrāturvavandē caraṇau kiṁ kr̥tyamiti cābravīt || 8 ||

utpatya cainaṁ muditō rāvaṇaḥ pariṣasvajē |
sa bhrātrā sampariṣvaktō yathāvacchābhinanditaḥ || 9 ||

kumbhakarṇaḥ śubhaṁ divyaṁ pratipēdē varāsanam |
sa tadāsanamāśritya kumbhakarṇō mahābalaḥ || 10 ||

saṁraktanayanaḥ kōpādrāvaṇaṁ vākyamabravīt |
kimarthamahamādr̥tya tvayā rājanvibōdhitaḥ || 11 ||

śaṁsa kasmādbhayaṁ tē:’sti kō:’dya prētō bhaviṣyati |
bhrātaraṁ rāvaṇaḥ kuddhaṁ kumbhakarṇamavasthitam || 12 ||

īṣattu parivr̥ttābhyāṁ nētrābhyāṁ vākyamabravīt |
adya tē sumahānkālaḥ śayānasya mahābala || 13 ||

sukhitastvaṁ na jānīṣē mama rāmakr̥taṁ bhayam |
ēṣa dāśarathī rāmaḥ sugrīvasahitō balī || 14 ||

samudraṁ sabalastīrtvā mūlaṁ naḥ parikr̥ntati |
hanta paśyasva laṅkāyāṁ vanānyupavanāni ca || 15 ||

sētunā sukhamāgamya vānaraikārṇavīkr̥tam |
yē rakṣasāṁ mukhyatamā hatāstē vānarairyudhi || 16 ||

vānarāṇāṁ kṣayaṁ yuddhē na paśyāmi kadācana |
na cāpi vānarā yuddhē jitapūrvāḥ kadācana || 17 ||

tadētadbhayamutpannaṁ trāyasvēmāṁ mahābala |
nāśaya tvamimānadya tadarthaṁ bōdhitō bhavān || 18 ||

sarvakṣapitakōśaṁ ca sa tvamabhyavapadya mām |
trāyasvēmāṁ purīṁ laṅkāṁ bālavr̥ddhāvaśēṣitām || 19 ||

bhrāturarthē mahābāhō kuru karma suduṣkaram |
mayaivaṁ nōktapūrvō hi kaccidbhrātaḥ parantapa || 20 ||

tvayyasti tu mama snēhaḥ parā sambhāvanā ca mē |
daivāsurēṣu yuddhēṣu bahuśō rākṣasarṣabha || 21 ||

tvayā dēvāḥ prativyūhya nirjitāścāsurā yudhi |
tadētatsarvamātiṣṭha vīryaṁ bhīmaparākrama |
na hi tē sarvabhūtēṣu dr̥śyatē sadr̥śō balī || 22 ||

kuruṣva mē priyahitamētaduttamaṁ
yathāpriyaṁ priyaraṇa bāndhavapriya |
svatējasā vidhama sapatnavāhinīṁ
śaradghanaṁ pavana ivōdyatō mahān || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||

yuddhakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed