Yuddha Kanda Sarga 63 – yuddhakāṇḍa triṣaṣṭitamaḥ sargaḥ (63)


|| kumbhakarṇānuśōkaḥ ||

tasya rākṣasarājasya niśamya paridēvitam |
kumbhakarṇō babhāṣē:’tha vacanaṁ prajahāsa ca || 1 ||

dr̥ṣṭō dōṣō hi yō:’smābhiḥ purā mantravinirṇayē |
hitēṣvanabhiraktēna sō:’yamāsāditastvayā || 2 ||

śīghraṁ khalvabhyupētaṁ tvāṁ phalaṁ pāpasya karmaṇaḥ |
nirayēṣvēva patanaṁ yathā duṣkr̥takarmaṇaḥ || 3 ||

prathamaṁ vai mahārāja kr̥tyamētadacintitam |
kēvalaṁ vīryadarpēṇa nānubandhō vicāritaḥ || 4 ||

yaḥ paścātpūrvakāryāṇi kuryādaiśvaryamāsthitaḥ |
pūrvaṁ cōttarakāryāṇi na sa vēda nayānayau || 5 || [cāpara]

dēśakālavihīnāni karmāṇi viparītavat |
kriyamāṇāni duṣyanti havīṁṣyaprayatēṣviva || 6 ||

trayāṇāṁ pañcadhā yōgaṁ karmaṇāṁ yaḥ prapaśyati |
sacivaiḥ samayaṁ kr̥tvā sa sabhyē vartatē pathi || 7 ||

yathāgamaṁ ca yō rājā samayaṁ vicikīrṣati |
budhyatē sacivānbuddhya suhr̥daścānupaśyati || 8 ||

dharmamarthaṁ ca kāmaṁ ca sarvānvā rakṣasāṁ patē |
bhajēta puruṣaḥ kālē trīṇi dvandvāni vā punaḥ || 9 ||

triṣu caitēṣu yacchrēṣṭhaṁ śrutvā tannāvabudhyatē |
rājā vā rājamātrō vā vyarthaṁ tasya bahuśrutam || 10 ||

upapradānaṁ sāntvaṁ vā bhēdaṁ kālē ca vikramam |
yōgaṁ ca rakṣasāṁ śrēṣṭha tāvubhau ca nayānayau || 11 ||

kālē dharmārthakāmānyaḥ sammantrya sacivaiḥ saha |
niṣēvētātmavām̐llōkē na sa vyasanamāpnuyāt || 12 ||

hitānubandhamālōcya kāryākāryamihātmanaḥ |
rājā sahārthatattvajñaiḥ sacivaiḥ sa hi jīvati || 13 ||

anabhijñāya śāstrārthānpuruṣāḥ paśubuddhayaḥ |
prāgalbhyādvaktumicchanti mantrēṣvabhyantarīkr̥tāḥ || 14 ||

aśāstraviduṣāṁ tēṣāṁ na kāryamahitaṁ vacaḥ |
arthaśāstrānabhijñānāṁ vipulāṁ śriyamicchatām || 15 ||

ahitaṁ ca hitākāraṁ dhārṣṭyājjalpanti yē narāḥ |
avēkṣya mantrabāhyāstē kartavyāḥ kr̥tyadūṣaṇāḥ || 16 ||

vināśayantō bhartāraṁ sahitāḥ śatrubhirbudhaiḥ |
viparītāni kr̥tyāni kārayantīha mantriṇaḥ || 17 ||

tānbhartā mitrasaṅkāśānamitrānmantranirṇayē |
vyavahārēṇa jānīyātsacivānupasaṁhitān || 18 ||

capalasyēha kr̥tyāni sahasā:’nupradhāvataḥ |
chidramanyē prapadyantē krauñcasya khamiva dvijāḥ || 19 ||

yō hi śatrumabhijñāya nātmānamabhirakṣati |
avāpnōti hi sō:’narthān sthānācca vyavarōpyatē || 20 ||

yaduktamiha tē pūrvaṁ priyayāmēnujēna ca | [kriyatā]
tadēva nō hitaṁ kāryaṁ yadicchasi ca tatkuru || 21 ||

tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam |
bhrukuṭiṁ caiva sañcakrē kruddhaścainamabhāṣata || 22 ||

mānyō gururivācāryaḥ kiṁ māṁ tvamanuśāsasi |
kimēvaṁ vākchramaṁ kr̥tvā kālē yuktaṁ vidhīyatām || 23 ||

vibhramāccittamōhādvā balavīryāśrayēṇa vā |
nābhipannamidānīṁ yadvyarthāstasya punaḥ kathāḥ || 24 ||

asminkālē tu yadyuktaṁ tadidānīṁ vidhīyatām |
gataṁ tu nānuśōcanti gataṁ tu gatamēva hi || 25 ||

mamāpanayajaṁ dōṣaṁ vikramēṇa samīkuru |
yadi khalvasti mē snēhō vikramaṁ vāvagacchasi || 26 ||

yadi vā kāryamētattē hr̥di kāryatamaṁ matam |
sa suhr̥dyō vipannārthaṁ dīnamabhyavapadyatē || 27 ||

sa bandhuryō:’panītēṣu sāhāyyāyōpakalpatē |
tamathaivaṁ bruvāṇaṁ tu vacanaṁ dhīradāruṇam || 28 ||

ruṣṭō:’yamiti vijñāya śanaiḥ ślakṣṇamuvāca ha |
atīva hi samālakṣya bhrātaraṁ kṣubhitēndriyam || 29 ||

kumbhakarṇaḥ śanairvākyaṁ babhāṣē parisāntvayan |
alaṁ rākṣasarājēndra santāpamupapadyatē || 30 ||

rōṣaṁ ca samparityajya svasthō bhavitumarhasi |
naitanmanasi kartavyaṁ mayi jīvati pārthiva || 31 ||

tamahaṁ nāśayiṣyāmi yatkr̥tē paritapyasē |
avaśyaṁ tu hitaṁ vācyaṁ sarvāvasthaṁ mayā tava || 32 ||

bandhubhāvādabhihitaṁ bhrātr̥snēhācca pārthiva |
sadr̥śaṁ yattu kālē:’sminkartuṁ snigdhēna bandhunā || 33 ||

śatrūṇāṁ kadanaṁ paśya kriyamāṇaṁ mayā raṇē |
adya paśya mahābāhō mayā samaramūrdhani || 34 ||

hatē rāmē saha bhrātrā dravantīṁ harivāhinīm |
adya rāmasya taddr̥ṣṭvā mayā:’:’nītaṁ raṇācchiraḥ || 35 ||

sukhī bhava mahābāhō sītā bhavatu duḥkhitā |
adya rāmasya paśyantu nidhanaṁ sumahatpriyam || 36 ||

laṅkāyāṁ rākṣasāḥ sarvē yē tē nihatabāndhavāḥ |
adya śōkaparītānāṁ svabandhuvadhakāraṇāt || 37 ||

śatrōryudhi vināśēna karōmyāsrapramārjanam |
adya parvatasaṅkāśaṁ sasūryamiva tōyadam || 38 ||

vikīrṇaṁ paśya samarē sugrīvaṁ plavagōttamam |
kathaṁ tvaṁ rākṣasairēbhirmayā ca parisāntvataḥ || 39 || [rakṣitaḥ]

jighāṁsubhirdāśarathiṁ vyathasē tvaṁ sadā:’nagha |
atha pūrvaṁ hatē tēna mayi tvāṁ hanti rāghavaḥ || 40 ||

nāhamātmani santāpaṁ gacchēyaṁ rākṣasādhipa |
kāmaṁ tvidānīmapi māṁ vyādiśa tvaṁ parantapa || 41 ||

na paraḥ prēṣaṇīyastē yuddhāyātulavikrama |
ahamutsādayiṣyāmi śatrūṁstava mahābala || 42 ||

yadi śakrō yadi yamō yadi pāvakamārutau |
tānahaṁ yōdhayiṣyāmi kubēravaruṇāvapi || 43 ||

girimātraśarīrasya śitaśūladharasya mē |
nardatastīkṣṇadaṁṣṭrasya bibhīyācca purandaraḥ || 44 ||

athavā tyaktaśastrasya mr̥dgatastarasā ripūn | [mr̥dnataḥ]
na mē pratimukhē sthātuṁ kaścicchaktō jijīviṣuḥ || 45 ||

naiva śaktyā na gadayā nāsinā niśitaiḥ śaraiḥ |
hastābhyāmēva saṁrabdhō haniṣyāmyapi vajriṇam || 46 ||

yadi mē muṣṭivēgaṁ sa rāghavō:’dya sahiṣyatē |
tataḥ pāsyanti bāṇaughā rudhiraṁ rāghavasya tu || 47 ||

cintayā bādhyasē rājankimarthaṁ mayi tiṣṭhati |
sō:’haṁ śatruvināśāya tava niryātumudyataḥ || 48 ||

muñca rāmādbhayaṁ rājanhaniṣyāmīha samyugē |
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ ca mahābalam || 49 ||

hanumantaṁ ca rakṣōghnaṁ laṅkā yēna pradīpitā |
harīṁścāpi haniṣyāmi samyugē samavasthitān || 50 ||

asādhāraṇamicchāmi tava dātuṁ mahadyaśaḥ |
yadi cēndrādbhayaṁ rājanyadi vā:’pi svayambhuvaḥ || 51 ||

api dēvāḥ śayiṣyantē kruddhē mayi mahītalē |
yamaṁ ca śamayiṣyāmi bhakṣayiṣyāmi pāvakam || 52 ||

ādityaṁ pātayiṣyāmi sanakṣatraṁ mahītalē |
śatakratuṁ vadhiṣyāmi pāsyāmi varuṇālayam || 53 ||

parvatāṁścūrṇayiṣyāmi dārayiṣyāmi mēdinīm |
dīrghakālaṁ prasuptasya kumbhakarṇasya vikramam || 54 ||

adya paśyantu bhūtāni bhakṣyamāṇāni sarvaśaḥ |
nanvidaṁ tridivaṁ sarvamāhārasya na pūryatē || 55 ||

vadhēna tē dāśarathēḥ sukhārhaṁ
sukhaṁ samāhartumahaṁ vrajāmi |
nikr̥tya rāmaṁ saha lakṣmaṇēna [nihatya]
khādāmi sarvānhariyūthamukhyān || 56 ||

ramasva kāmaṁ piba cāgryavāruṇīṁ
kuruṣva kr̥tyāni vinīyatāṁ jvaraḥ |
mayādya rāmē gamitēyamakṣayaṁ
cirāya sītā vaśagā bhaviṣyati || 57 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||

yuddhakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed