Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpralōbhanōpāyaḥ ||
taduktamatikāyasya balinō bāhuśālinaḥ |
kumbhakarṇasya vacanaṁ śrutvōvāca mahōdaraḥ || 1 ||
kumbhakarṇa kulē jātō dhr̥ṣṭaḥ prākr̥tadarśanaḥ |
avaliptō na śaknōṣi kr̥tyaṁ sarvatra vēditum || 2 ||
na hi rājā na jānītē kumbhakarṇa nayānayau |
tvaṁ tu kaiśōrakāddhr̥ṣṭaḥ kēvalaṁ vaktumicchasi || 3 ||
sthānaṁ vr̥ddhiṁ ca hāniṁ ca dēśakālavibhāgavit |
ātmanaśca parēṣāṁ ca budhyatē rākṣasarṣabhaḥ || 4 ||
yattvaśakyaṁ balavatā kartuṁ prākr̥tabuddhinā |
anupāsitavr̥ddhēna kaḥ kuryāttādr̥śaṁ budhaḥ || 5 ||
yāṁstu dharmārthakāmāṁstvaṁ bravīṣi pr̥thagāśrayān |
anubōddhuṁ svabhāvē tānnahi lakṣaṇamasti tē || 6 ||
karma caiva hi sarvēṣāṁ kāraṇānāṁ prayōjakam |
śrēyaḥ pāpīyasāṁ cātra phalaṁ bhavati karmaṇām || 7 ||
niḥśrēyasaphalāvēva dharmārthāvitarāvapi |
adharmānarthayōḥ prāptiḥ phalaṁ ca pratyavāyikam || 8 ||
aihalaukikapāratraṁ karma pumbhirniṣēvyatē |
karmāṇyapi tu kalyāṇi labhatē kāmamāsthitaḥ || 9 ||
tatra kluptamidaṁ rājñā hr̥di kāryaṁ mataṁ ca naḥ |
śatrau hi sāhasaṁ yatsyātkimivātrāpanīyatām || 10 ||
ēkasyaivābhiyānē tu hēturyaḥ kathitastvayā | [prakr̥ta]
tatrāpyanupapannaṁ tē vakṣyāmi yadasādhu ca || 11 ||
yēna pūrvaṁ janasthānē bahavō:’tibalā hatāḥ |
rākṣasā rāghavaṁ taṁ tvaṁ kathamēkō jayiṣyasi || 12 ||
yē purā nirjitāstēna janasthānē mahaujasaḥ |
rākṣasāṁstānpurē sarvānbhītānadyāpi paśyasi || 13 ||
taṁ siṁhamiva saṅkruddhaṁ rāmaṁ daśarathātmajam |
sarpaṁ suptamivābudhya prabōdhayitumicchasi || 14 ||
jvalantaṁ tējasā nityaṁ krōdhēna ca durāsadam |
kastaṁ mr̥tyumivāsahyamāsādayitumarhati || 15 ||
saṁśayasthamidaṁ sarvaṁ śatrōḥ pratisamāsanē |
ēkasya gamanaṁ tatra na hi mē rōcatē bhr̥śam || 16 ||
hīnārthaḥ susamr̥ddhārthaṁ kō ripuṁ prākr̥taṁ yathā |
niścitya jīvitatyāgē vaśamānētumicchati || 17 ||
yasya nāsti manuṣyēṣu sadr̥śō rākṣasōttama |
kathamāśaṁsasē yōddhuṁ tulyēnēndravivasvatōḥ || 18 ||
ēvamuktvā tu saṁrabdhaṁ kumbhakarṇaṁ mahōdaraḥ |
uvāca rakṣasāṁ madhyē rāvaṇaṁ lōkarāvaṇam || 19 ||
labdhvā punastvaṁ vaidēhīṁ kimarthaṁ samprajalpasi |
yadīcchasi tadā sītā vaśagā tē bhaviṣyati || 20 ||
dr̥ṣṭaḥ kaścidupāyō mē sītōpasthānakārakaḥ |
ruciraścētsvayā buddhyā rākṣasēśvara taṁ śr̥ṇu || 21 ||
ahaṁ dvijihvaḥ saṁhlādī kumbhakarṇō vitardanaḥ |
pañca rāmavadhāyaitē niryāntvityavaghōṣaya || 22 ||
tatō gatvā vayaṁ yuddhaṁ dāsyāmastasya yatnataḥ |
jēṣyāmō yadi tē śatrūnnōpāyaiḥ kr̥tyamasti naḥ || 23 ||
atha jīvati naḥ śatrurvayaṁ ca kr̥tasamyugāḥ |
tatastadabhipatsyāmō manasā yatsamīkṣitam || 24 ||
vayaṁ yuddhādidēṣyāmō rudhirēṇa samukṣitāḥ |
vidārya svatanuṁ bāṇai rāmanāmāṅkitaiḥ śitaiḥ || 25 ||
bhakṣitō rāghavō:’smābhirlakṣmaṇaścēti vādinaḥ |
tava pādau grahīṣyāmastvaṁ naḥ kāmaṁ prapūraya || 26 ||
tatō:’vaghōṣaya purē gajaskandhēna pārthiva |
hatō rāmaḥ saha bhrātā sasainya iti sarvataḥ || 27 ||
prītō nāma tatō bhūtvā bhr̥tyānāṁ tvamarindama |
bhōgāṁśca parivārāṁśca kāmāṁśca vasu dāpaya || 28 ||
tatō mālyāni vāsāṁsi vīrāṇāmanulēpanam |
pēyaṁ ca bahu yōdhēbhyaḥ svayaṁ ca muditaḥ piba || 29 ||
tatō:’sminbahulībhūtē kaulīnē sarvatō gatē |
bhakṣitaḥ sasuhr̥drāmō rākṣasairiti viśrutē || 30 ||
praviśyāśvāsya cāpi tvaṁ sītāṁ rahasi sāntvaya |
dhanadhānyaiśca kāmaiśca ratnaiścaināṁ pralōbhaya || 31 ||
anayōpadhayā rājanbhayaśōkānubandhayā |
akāmā tvadvaśaṁ sītā naṣṭanāthā gamiṣyati || 32 ||
rañjanīyaṁ hi bhartāraṁ vinaṣṭamavagamya sā |
nairāśyāt strīlaghutvācca tvadr̥śaṁ pratipatsyatē || 33 ||
sā purāṁ sukhasaṁvr̥ddhā sukhārhā duḥkhakarśitā |
tvayyadhīnaṁ sukhaṁ jñātvā sarvathōpagamiṣyati || 34 ||
ētatsunītaṁ mama darśanēna
rāmaṁ hi dr̥ṣṭvaiva bhavēdanarthaḥ |
ihaiva tē sētsyati mōtsukōbhūḥ
mahānayuddhēna sukhasya lābhaḥ || 35 ||
anaṣṭasainyō hyanavāptasaṁśayō
ripūnayuddhēna jayannarādhipaḥ |
yaśaśca puṇyaṁ ca mahanmahīpatē
śriyaṁ ca kīrtiṁ ca ciraṁ samaśnutē || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuṣṣaṣṭhitamaḥ sargaḥ || 64 ||
yuddhakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.