Yuddha Kanda Sarga 64 – yuddhakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)


|| sītāpralōbhanōpāyaḥ ||

taduktamatikāyasya balinō bāhuśālinaḥ |
kumbhakarṇasya vacanaṁ śrutvōvāca mahōdaraḥ || 1 ||

kumbhakarṇa kulē jātō dhr̥ṣṭaḥ prākr̥tadarśanaḥ |
avaliptō na śaknōṣi kr̥tyaṁ sarvatra vēditum || 2 ||

na hi rājā na jānītē kumbhakarṇa nayānayau |
tvaṁ tu kaiśōrakāddhr̥ṣṭaḥ kēvalaṁ vaktumicchasi || 3 ||

sthānaṁ vr̥ddhiṁ ca hāniṁ ca dēśakālavibhāgavit |
ātmanaśca parēṣāṁ ca budhyatē rākṣasarṣabhaḥ || 4 ||

yattvaśakyaṁ balavatā kartuṁ prākr̥tabuddhinā |
anupāsitavr̥ddhēna kaḥ kuryāttādr̥śaṁ budhaḥ || 5 ||

yāṁstu dharmārthakāmāṁstvaṁ bravīṣi pr̥thagāśrayān |
anubōddhuṁ svabhāvē tānnahi lakṣaṇamasti tē || 6 ||

karma caiva hi sarvēṣāṁ kāraṇānāṁ prayōjakam |
śrēyaḥ pāpīyasāṁ cātra phalaṁ bhavati karmaṇām || 7 ||

niḥśrēyasaphalāvēva dharmārthāvitarāvapi |
adharmānarthayōḥ prāptiḥ phalaṁ ca pratyavāyikam || 8 ||

aihalaukikapāratraṁ karma pumbhirniṣēvyatē |
karmāṇyapi tu kalyāṇi labhatē kāmamāsthitaḥ || 9 ||

tatra kluptamidaṁ rājñā hr̥di kāryaṁ mataṁ ca naḥ |
śatrau hi sāhasaṁ yatsyātkimivātrāpanīyatām || 10 ||

ēkasyaivābhiyānē tu hēturyaḥ kathitastvayā | [prakr̥ta]
tatrāpyanupapannaṁ tē vakṣyāmi yadasādhu ca || 11 ||

yēna pūrvaṁ janasthānē bahavō:’tibalā hatāḥ |
rākṣasā rāghavaṁ taṁ tvaṁ kathamēkō jayiṣyasi || 12 ||

yē purā nirjitāstēna janasthānē mahaujasaḥ |
rākṣasāṁstānpurē sarvānbhītānadyāpi paśyasi || 13 ||

taṁ siṁhamiva saṅkruddhaṁ rāmaṁ daśarathātmajam |
sarpaṁ suptamivābudhya prabōdhayitumicchasi || 14 ||

jvalantaṁ tējasā nityaṁ krōdhēna ca durāsadam |
kastaṁ mr̥tyumivāsahyamāsādayitumarhati || 15 ||

saṁśayasthamidaṁ sarvaṁ śatrōḥ pratisamāsanē |
ēkasya gamanaṁ tatra na hi mē rōcatē bhr̥śam || 16 ||

hīnārthaḥ susamr̥ddhārthaṁ kō ripuṁ prākr̥taṁ yathā |
niścitya jīvitatyāgē vaśamānētumicchati || 17 ||

yasya nāsti manuṣyēṣu sadr̥śō rākṣasōttama |
kathamāśaṁsasē yōddhuṁ tulyēnēndravivasvatōḥ || 18 ||

ēvamuktvā tu saṁrabdhaṁ kumbhakarṇaṁ mahōdaraḥ |
uvāca rakṣasāṁ madhyē rāvaṇaṁ lōkarāvaṇam || 19 ||

labdhvā punastvaṁ vaidēhīṁ kimarthaṁ samprajalpasi |
yadīcchasi tadā sītā vaśagā tē bhaviṣyati || 20 ||

dr̥ṣṭaḥ kaścidupāyō mē sītōpasthānakārakaḥ |
ruciraścētsvayā buddhyā rākṣasēśvara taṁ śr̥ṇu || 21 ||

ahaṁ dvijihvaḥ saṁhlādī kumbhakarṇō vitardanaḥ |
pañca rāmavadhāyaitē niryāntvityavaghōṣaya || 22 ||

tatō gatvā vayaṁ yuddhaṁ dāsyāmastasya yatnataḥ |
jēṣyāmō yadi tē śatrūnnōpāyaiḥ kr̥tyamasti naḥ || 23 ||

atha jīvati naḥ śatrurvayaṁ ca kr̥tasamyugāḥ |
tatastadabhipatsyāmō manasā yatsamīkṣitam || 24 ||

vayaṁ yuddhādidēṣyāmō rudhirēṇa samukṣitāḥ |
vidārya svatanuṁ bāṇai rāmanāmāṅkitaiḥ śitaiḥ || 25 ||

bhakṣitō rāghavō:’smābhirlakṣmaṇaścēti vādinaḥ |
tava pādau grahīṣyāmastvaṁ naḥ kāmaṁ prapūraya || 26 ||

tatō:’vaghōṣaya purē gajaskandhēna pārthiva |
hatō rāmaḥ saha bhrātā sasainya iti sarvataḥ || 27 ||

prītō nāma tatō bhūtvā bhr̥tyānāṁ tvamarindama |
bhōgāṁśca parivārāṁśca kāmāṁśca vasu dāpaya || 28 ||

tatō mālyāni vāsāṁsi vīrāṇāmanulēpanam |
pēyaṁ ca bahu yōdhēbhyaḥ svayaṁ ca muditaḥ piba || 29 ||

tatō:’sminbahulībhūtē kaulīnē sarvatō gatē |
bhakṣitaḥ sasuhr̥drāmō rākṣasairiti viśrutē || 30 ||

praviśyāśvāsya cāpi tvaṁ sītāṁ rahasi sāntvaya |
dhanadhānyaiśca kāmaiśca ratnaiścaināṁ pralōbhaya || 31 ||

anayōpadhayā rājanbhayaśōkānubandhayā |
akāmā tvadvaśaṁ sītā naṣṭanāthā gamiṣyati || 32 ||

rañjanīyaṁ hi bhartāraṁ vinaṣṭamavagamya sā |
nairāśyāt strīlaghutvācca tvadr̥śaṁ pratipatsyatē || 33 ||

sā purāṁ sukhasaṁvr̥ddhā sukhārhā duḥkhakarśitā |
tvayyadhīnaṁ sukhaṁ jñātvā sarvathōpagamiṣyati || 34 ||

ētatsunītaṁ mama darśanēna
rāmaṁ hi dr̥ṣṭvaiva bhavēdanarthaḥ |
ihaiva tē sētsyati mōtsukōbhūḥ
mahānayuddhēna sukhasya lābhaḥ || 35 ||

anaṣṭasainyō hyanavāptasaṁśayō
ripūnayuddhēna jayannarādhipaḥ |
yaśaśca puṇyaṁ ca mahanmahīpatē
śriyaṁ ca kīrtiṁ ca ciraṁ samaśnutē || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuṣṣaṣṭhitamaḥ sargaḥ || 64 ||

yuddhakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed