Yuddha Kanda Sarga 65 – yuddhakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65)


|| kumbhakarṇābhiṣēṇanam ||

sa tathōktastu nirbhartsya kumbhakarṇō mahōdaram |
abravīdrākṣasaśrēṣṭhaṁ bhrātaraṁ rāvaṇaṁ tataḥ || 1 ||

sō:’haṁ tava bhayaṁ ghōraṁ vadhāttasya durātmanaḥ |
rāmasyādya pramārjāmi nirvairō hi sukhī bhava || 2 ||

garjanti na vr̥thā śūrā nirjalā iva tōyadāḥ |
paśya sampādyamānaṁ tu garjitaṁ yudhi karmaṇā || 3 ||

na marṣayati cātmānaṁ sambhāvayati nātmanā |
adarśayitvā śūrāstu karma kurvanti duṣkaram || 4 ||

viklavānāmabuddhīnāṁ rājñā paṇḍitamāninām |
śr̥ṇvatā sāditamidaṁ tvadvidhānāṁ mahōdara || 5 ||

yuddhē kāpuruṣairnityaṁ bhavadbhiḥ priyavādibhiḥ |
rājānamanugacchadbhiḥ kr̥tyamētaddhi sāditam || 6 ||

rājaśēṣā kr̥tā laṅkā kṣīṇaḥ kōśō balaṁ hatam |
rājānamimamāsādya suhr̥ccihnamamitrakam || 7 ||

ēṣa niryāmyahaṁ yuddhamudyataḥ śatrunirjayē |
durnayaṁ bhavatāmadya samīkartumihāhavē || 8 ||

ēvamuktavatō vākyaṁ kumbhakarṇasya dhīmataḥ |
pratyuvāca tatō vākyaṁ prahasanrākṣasādhipaḥ || 9 ||

mahōdarō:’yaṁ rāmāttu paritrastō na saṁśayaḥ |
na hi rōcayatē tāta yuddhaṁ yuddhaviśārada || 10 ||

kaścinmē tvatsamō nāsti sauhr̥dēna balēna ca |
gaccha śatruvadhāya tvaṁ kumbhakarṇa jayāya ca || 11 ||

tasmāttu bhayanāśārthaṁ bhavānsambōdhitō mayā |
ayaṁ hi kālaḥ suhr̥dāṁ rākṣasānāmarindama || 12 ||

tadgaccha śūlamādāya pāśahasta ivāntakaḥ |
vānarānrājaputrau ca bhakṣayādityatējasau || 13 ||

samālōkya tu tē rūpaṁ vidraviṣyanti vānarāḥ |
rāmalakṣmaṇayōścāpi hr̥dayē prasphuṭiṣyataḥ || 14 ||

ēvamuktvā mahārājaḥ kumbhakarṇaṁ mahābalam |
punarjātamivātmānaṁ mēnē rākṣasapuṅgavaḥ || 15 ||

kumbhakarṇabalābhijñō jānaṁstasya parākramam |
babhūva muditō rājā śaśāṅka iva nirmalaḥ || 16 ||

ityēvamuktaḥ saṁhr̥ṣṭō nirjagāma mahābalaḥ |
rājñastu vacanaṁ śrutvā kumbhakarṇaḥ samudyataḥ || 17 ||

ādadē niśitaṁ śūlaṁ vēgācchatrunibarhaṇam |
sarvakālāyasaṁ dīptaṁ taptakāñcanabhūṣaṇam || 18 ||

indrāśanisamaṁ bhīmaṁ vajrapratimagauravam |
dēvadānavagandharvayakṣakinnarasūdanam || 19 ||

raktamālyaṁ mahādhāma svataścōdgatapāvakam |
ādāya niśitaṁ śūlaṁ śatruśōṇitarañjitam || 20 ||

kumbhakarṇō mahātējā rāvaṇaṁ vākyamabravīt |
gamiṣyāmyahamēkākī tiṣṭhatviha balaṁ mahat || 21 || [mama]

adya tān kṣubhitānkruddhō bhakṣayiṣyāmi vānarān |
kumbhakarṇavacaḥ śrutvā rāvaṇō vākyamabravīt || 22 ||

sainyaiḥ parivr̥tō gaccha śūlamudgarapāṇibhiḥ |
vānarā hi mahātmānaḥ śīghrāḥ suvyavasāyinaḥ || 23 ||

ēkākinaṁ pramattaṁ vā nayēyurdaśanaiḥ kṣayam |
tasmātparamadurdharṣaiḥ sainyaiḥ parivr̥tō vraja || 24 ||

rakṣasāmahitaṁ sarvaṁ śatrupakṣaṁ niṣūdaya |
athāsanātsamutpatya srajaṁ maṇikr̥tāntarām || 25 ||

ābabandha mahātējāḥ kumbhakarṇasya rāvaṇaḥ |
aṅgadānyaṅgulīvēṣṭānvarāṇyābharaṇāni ca || 26 ||

hāraṁ ca śaśisaṅkāśamābabandha mahātmanaḥ |
divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ || 27 ||

śrōtrē cāsañjayāmāsa śrīmatī cāsya kuṇḍalē |
kāñcanāṅgadakēyūraniṣkābharaṇabhūṣitaḥ || 28 ||

kumbhakarṇō br̥hatkarṇaḥ suhatō:’gnirivābabhau |
śrōṇīsūtrēṇa mahatā mēcakēna vyarājata |
amr̥tōtpādanē naddhō bhujaṅgēnēva mandaraḥ || 29 ||

sa kāñcanaṁ bhārasahaṁ nivātaṁ
vidyutprabhaṁ dīptamivātmabhāsā |
ābadhyamānaḥ kavacaṁ rarāja
sandhyābhrasaṁvīta ivādrirājaḥ || 30 ||

sarvābharaṇasarvāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ |
trivikramakr̥tōtsāhō nārāyaṇa ivābabhau || 31 ||

bhrātaraṁ sampariṣvajya kr̥tvā cābhipradakṣiṇam |
praṇamya śirasā tasmai sampratasthē mahābalaḥ || 32 ||

niṣpatantaṁ mahākāyaṁ mahānādaṁ mahābalam |
tamāśīrbhiḥ praśastābhiḥ prēṣayāmāsa rāvaṇaḥ || 33 ||

śaṅkhadundubhinirghōṣaiḥ sainyaiścāpi varāyudhaiḥ |
taṁ gajaiśca turaṅgaiśca syandanaiścāmbudasvanaiḥ || 34 ||

anujagmurmahātmānaṁ rathinō rathināṁ varam |
sarpairuṣṭraiḥ kharairaśvaiḥ siṁhadvipamr̥gadvijaiḥ |
anujagmuśca taṁ ghōraṁ kumbhakarṇaṁ mahābalam || 35 ||

sa puṣpavarṣairavakīryamāṇō
dhr̥tātapatraḥ śitaśūlapāṇiḥ |
madōtkaṭaḥ śōṇitagandhamattō
viniryayau dānavadēvaśatruḥ || 36 ||

padātayaśca bahavō mahānādā mahābalāḥ |
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ || 37 ||

raktākṣāḥ sumahākāyā nīlāñjanacayōpamāḥ |
śūlānudyamya khaḍgāṁśca niśitāṁśca paraśvadhān || 38 ||

bhindipālāṁśca parighāngadāśca musalāni ca | [bahuvyāmāṁśca]
tālaskandhāṁśca vipulān kṣēpaṇīyāndurāsadān || 39 ||

athānyadvapurādāya dāruṇaṁ rōmaharṣaṇam |
niṣpapāta mahātējāḥ kumbhakarṇō mahābalaḥ || 40 ||

dhanuḥśataparīṇāhaḥ sa ṣaṭ śatasamucchritaḥ |
raudraḥ śakaṭacakrākṣō mahāparvatasannibhaḥ || 41 ||

sannipatya ca rakṣāṁsi dagdhaśailōpamō mahān |
kumbhakarṇō mahāvaktraḥ prahasannidamabravīt || 42 ||

adya vānaramukhyānāṁ tāni yūthāni bhāgaśaḥ |
nirdahiṣyāmi saṅkruddhaḥ śalabhāniva pāvakaḥ || 43 ||

nāparādhyanti mē kāmaṁ vānarā vanacāriṇaḥ |
jātirasmadvidhānāṁ sā purōdyānavibhūṣaṇam || 44 ||

purarōdhasya mūlaṁ tu rāghavaḥ sahalakṣmaṇaḥ |
hatē tasminhataṁ sarvaṁ taṁ vadhiṣyāmi samyugē || 45 ||

ēvaṁ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ |
nādaṁ cakrurmahāghōraṁ kampayanta ivārṇavam || 46 ||

tasya niṣpatatastūrṇaṁ kumbhakarṇasya dhīmataḥ |
babhūvurghōrarūpāṇi nimittāni samantataḥ || 47 ||

ulkāśaniyutā mēghā babhūvurgardabhāruṇāḥ |
sasāgaravanā caiva vasudhā samakampata || 48 ||

ghōrarūpāḥ śivā nēduḥ sajvālakavalairmukhaiḥ |
maṇḍalānyapasavyāni babandhuśca vihaṅgamāḥ || 49 ||

niṣpapāta ca gr̥dhrō:’sya śūlē vai pathi gacchataḥ | [mālēva]
prāsphurannayanaṁ cāsya savyō bāhuśca kampatē || 50 ||

nipapāta tadā cōlkā jvalantī bhīmaniḥsvanā |
ādityō niṣprabhaścāsīnna pravāti sukhō:’nilaḥ || 51 ||

acintayanmahōtpātānutthitānrōmaharṣaṇān |
niryayau kumbhakarṇastu kr̥tāntabalacōditaḥ || 52 ||

sa laṅghayitvā prākāraṁ padbhyāṁ parvatasannibhaḥ |
dadarśābhraghanaprakhyaṁ vānarānīkamadbhutam || 53 ||

tē dr̥ṣṭvā rākṣasaśrēṣṭhaṁ vānarāḥ parvatōpamam |
vāyununnā iva ghanā yayuḥ sarvā diśastadā || 54 ||

tadvānarānīkamatipracaṇḍaṁ
diśō dravadbhinnamivābhrajālam |
sa kumbhakarṇaḥ samavēkṣya harṣān
nanāda bhūyō ghanavadghanābhaḥ || 55 ||

tē tasya ghōraṁ ninadaṁ niśamya
yathā ninādaṁ divi vāridasya |
pēturdharaṇyāṁ bahavaḥ plavaṅgā
nikr̥ttamūlā iva sālavr̥kṣāḥ || 56 ||

vipulaparighavānsa kumbhakarṇō
ripunidhanāya viniḥsr̥tō mahātmā |
kapigaṇabhayamādadatsubhīmaṁ
prabhuriva kiṅkaradaṇḍavānyugāntē || 57 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||

yuddhakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed