Yuddha Kanda Sarga 66 – yuddhakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)


|| vānaraparyavasthāpanam ||

sa laṅghayitvā prākāraṁ girikūṭōpamō mahān |
niryayau nagarāttūrṇaṁ kumbhakarṇō mahābalaḥ || 1 ||

sa nanāda mahānādaṁ samudramabhinādayan |
janayanniva nirghātānvidhamanniva parvatān || 2 ||

tamavadhyaṁ maghavatā yamēna varuṇēna vā |
prēkṣya bhīmākṣamāyāntaṁ vānarā vipradudruvuḥ || 3 ||

tāṁstu vipradrutāndr̥ṣṭvā vāliputrō:’ṅgadō:’bravīt |
nalaṁ nīlaṁ gavākṣaṁ ca kumudaṁ ca mahābalam || 4 ||

ātmānamatra vismr̥tya vīryāṇyabhijanāni ca |
kva gacchata bhayatrastāḥ prākr̥tā harayō yathā || 5 ||

sādhu saumyā nivartadhvaṁ kiṁ prāṇānparirakṣatha |
nālaṁ yuddhāya vai rakṣō mahatīyaṁ vibhīṣikā || 6 ||

mahatīmutthitāmēnāṁ rākṣasānāṁ vibhīṣikām |
vikramādvidhamiṣyāmō nivartadhvaṁ plavaṅgamāḥ || 7 ||

kr̥cchrēṇa tu samāśvasya saṅgamya ca tatastataḥ |
vr̥kṣādrihastā harayaḥ sampratasthū raṇājiram || 8 ||

tē nivr̥tya tu saṅkruddhāḥ kumbhakarṇaṁ vanaukasaḥ |
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ || 9 ||

prāṁśubhirgiriśr̥ṅgaiśca śilābhiśca mahābalaḥ |
pādapaiḥ puṣpitāgraiśca hanyamānō na kampatē || 10 ||

tasya gātrēṣu patitā bhidyantē śataśaḥ śilāḥ |
pādapāḥ puṣpitāgrāśca bhagnāḥ pēturmahītalē || 11 ||

sō:’pi sainyāni saṅkruddhō vānarāṇāṁ mahaujasām |
mamantha paramāyattō vanānyagnirivōtthitaḥ || 12 ||

lōhitārdrāstu bahavaḥ śēratē vānararṣabhāḥ |
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ || 13 ||

laṅghayantaḥ pradhāvantō vānarā nāvalōkayan |
kēcitsamudrē patitāḥ kēcidgaganamāśritāḥ || 14 ||

vadhyamānāstu tē vīrā rākṣasēna balīyasā |
sāgaraṁ yēna tē tīrṇāḥ pathā tēna pradudruvuḥ || 15 ||

tē sthalāni tathā nimnaṁ viṣaṇṇavadanā bhayāt |
r̥kṣā vr̥kṣānsamārūḍhāḥ kēcitparvatamāśritāḥ || 16 ||

mamajjurarṇavē kēcidguhāḥ kēcitsamāśritāḥ |
niṣēduḥ plavagāḥ kēcitkēcinnaivāvatasthirē || 17 ||

kēcidbhūmau nipatitāḥ kēcitsuptā mr̥tā iva |
tānsamīkṣyāṅgadō bhagnānvānarānidamabravīt || 18 ||

avatiṣṭhata yudhyāmō nivartadhvaṁ plavaṅgamāḥ |
bhagnānāṁ vō na paśyāmi parigamya mahīmimām || 19 ||

sthānaṁ sarvē nivartadhvaṁ kiṁ prāṇānparirakṣatha |
nirāyudhānāṁ dravatāmasaṅgagatipauruṣāḥ || 20 ||

dārā hyapahasiṣyanti sa vai ghātastu jīvinām |
kulēṣu jātāḥ sarvē sma vistīrṇēṣu mahatsu ca || 21 ||

kva gacchatha bhayatrastā harayaḥ prākr̥tā yathā |
anāryāḥ khalu yadbhītāstyaktvā vīryaṁ pradhāvata || 22 ||

vikatthanāni vō yāni tadā vai janasaṁsadi |
tāni vaḥ kva nu yātāni sōdagrāṇi mahānti ca || 23 ||

bhīrupravādāḥ śrūyantē yastu jīviti dhikkr̥taḥ |
mārgaḥ satpuruṣairjuṣṭaḥ sēvyatāṁ tyajyatāṁ bhayam || 24 ||

śayāmahē:’tha nihatāḥ pr̥thivyāmalpajīvitāḥ |
duṣprāpaṁ brahmalōkaṁ vā prāpnumō yudhi sūditāḥ || 25 ||

samprāpnuyāmaḥ kīrtiṁ vā nihatvā śatrumāhavē |
jīvitaṁ vīralōkasya mōkṣyāmō vasu vānarāḥ || 26 ||

na kumbhakarṇaḥ kākutsthaṁ dr̥ṣṭvā jīvangamiṣyati |
dīpyamānamivāsādya pataṅgō jvalanaṁ yathā || 27 ||

palāyanēna cōddiṣṭāḥ prāṇānrakṣāmahē vayam |
ēkēna bahavō bhagnā yaśō nāśaṁ gamiṣyati || 28 ||

ēvaṁ bruvāṇaṁ taṁ śūramaṅgadaṁ kanakāṅgadam |
dravamāṇāstatō vākyamūcuḥ śūravigarhitam || 29 ||

kr̥taṁ naḥ kadanaṁ ghōraṁ kumbhakarṇēna rakṣasā |
na sthānakālō gacchāmō dayitaṁ jīvitaṁ hi naḥ || 30 ||

ētāvaduktvā vacanaṁ sarvē tē bhējirē diśaḥ |
bhīmaṁ bhīmākṣamāyāntaṁ dr̥ṣṭvā vānarayūthapāḥ || 31 ||

dravamāṇāstu tē vīrā aṅgadēna valīmukhāḥ |
sāntvaiścaivānumānaiśca tataḥ sarvē nivartitāḥ || 32 ||

praharṣamupanītāśca vāliputrēṇa dhīmatā |
ājñāpratīkṣāstasthuśca sarvē vānarayūthapāḥ || 33 ||

r̥ṣabhaśarabhamaindadhūmranīlāḥ
kumudasuṣēṇagavākṣarambhatārāḥ |
dvividapanasavāyuputramukhyāḥ
tvaritatarābhimukhaṁ raṇaṁ prayātāḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed