Yuddha Kanda Sarga 67 – yuddhakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67)


|| kumbhakarṇavadhaḥ ||

tē nivr̥ttā mahākāyāḥ śrutvā:’ṅgadavacastadā |
naiṣṭhikīṁ buddhimāsādya sarvē saṅgrāmakāṅkṣiṇaḥ || 1 ||

samudīritavīryāśca samārōpitavikramāḥ |
paryavasthāpitā vākyairaṅgadēna valīmukhāḥ || 2 ||

prayātāśca gatā harṣaṁ maraṇē kr̥taniścayāḥ |
cakruḥ sutumulaṁ yuddhaṁ vānarāstyaktajīvitāḥ || 3 ||

atha vr̥kṣānmahākāyāḥ sānūni sumahānti ca |
vānarāstūrṇamudyamya kumbhakarṇamabhidrutāḥ || 4 ||

sa kumbhakarṇaḥ saṅkruddhō gadāmudyamya vīryavān |
ardayansumahākāyaḥ samantādvyakṣipadripūn || 5 ||

śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ |
prakīrṇāḥ śēratē bhūmau kumbhakarṇēna pōthitāḥ || 6 ||

ṣōḍaśāṣṭau ca daśa ca viṁśattriṁśattathaiva ca |
parikṣipya ca bāhubhyāṁ khādanviparidhāvati || 7 ||

bhakṣayanbhr̥śasaṅkruddhō garuḍaḥ pannagāniva |
kr̥cchrēṇa ca samāśvastāḥ saṅgamya ca tatastataḥ || 8 ||

vr̥kṣādrihastā harayastasthuḥ saṅgrāmamūrdhani |
tataḥ parvatamutpāṭya dvividaḥ plavagarṣabhaḥ || 9 ||

dudrāva giriśr̥ṅgābhaṁ vilamba iva tōyadaḥ |
taṁ samutpatya cikṣēpa kumbhakarṇasya vānaraḥ || 10 ||

tamaprāptō mahākāyaṁ tasya sainyē:’patattadā |
mamardāśvāngajāṁścāpi rathāṁścaiva nagōttamaḥ || 11 ||

tāni cānyāni rakṣāṁsi punaścānyadgirēḥ śiraḥ |
tacchailaśr̥ṅgābhihataṁ hatāśvaṁ hatasārathi || 12 ||

rakṣasāṁ rudhiraklinnaṁ babhūvāyōdhanaṁ mahat |
rathinō vānarēndrāṇāṁ śaraiḥ kālāntakōpamaiḥ || 13 ||

śirāṁsi nadatāṁ jahruḥ sahasā bhīmaniḥsvanāḥ |
vānarāśca mahātmānaḥ samutpāṭya mahādrumān || 14 ||

rathānaśvāngajānuṣṭrānrākṣasānabhyasūdayan |
hanumān śailaśr̥ṅgāṇi vr̥kṣāṁśca vividhānbahūn || 15 ||

vavarṣa kumbhakarṇasya śirasyambaramāsthitaḥ |
tāni parvataśr̥ṅgāṇi śūlēna sa bibhēda ha |
babhañja vr̥kṣavarṣaṁ ca kumbhakarṇō mahābalaḥ || 16 ||

tatō harīṇāṁ tadanīkamugraṁ
dudrāva śūlaṁ niśitaṁ pragr̥hya |
tasthau tatō:’syāpatataḥ purastā-
-nmahīdharāgraṁ hanumānpragr̥hya || 17 ||

sa kumbhakarṇaṁ kupitō jaghāna
vēgēna śailōttamabhīmakāyam |
sa cukṣubhē tēna tadā:’bhibhūtō
mēdārdragātrō rudhirāvasiktaḥ || 18 ||

sa śūlamāvidhya taḍitprakāśaṁ
giriṁ yathā prajvalitāgraśr̥ṅgam |
bāhvantarē mārutimājaghāna
guhō:’calaṁ krauñcamivōgraśaktyā || 19 ||

sa śūlanirbhinnamahābhujāntaraḥ
pravihvalaḥ śōṇitamudvamanmukhāt |
nanāda bhīmaṁ hanumānmahāhavē
yugāntamēghastanitasvanōpamam || 20 ||

tatō vinēduḥ sahasā prahr̥ṣṭā
rakṣōgaṇāstaṁ vyathitaṁ samīkṣya |
plavaṅgamāstu vyathitā bhayārtāḥ
pradudruvuḥ samyati kumbhakarṇāt || 21 ||

tatastu nīlō balavānparyavasthāpayanbalam |
pravicikṣēpa śailāgraṁ kumbhakarṇāya dhīmatē || 22 ||

tamāpatantaṁ samprēkṣya muṣṭinā:’bhijaghāna ha |
muṣṭiprahārābhihataṁ tacchailāgraṁ vyaśīryata || 23 ||

savisphuliṅgaṁ sajvālaṁ nipapāta mahītalē |
r̥ṣabhaḥ śarabhō nīlō gavākṣō gandhamādanaḥ || 24 ||

pañca vānaraśārdūlāḥ kumbhakarṇamupādravan |
śailairvr̥kṣaistalaiḥ pādairmuṣṭibhiśca mahābalāḥ || 25 ||

kumbhakarṇaṁ mahākāyaṁ sarvatō:’bhipradudruvuḥ |
sparśāniva prahārāṁstānvēdayānō na vivyathē || 26 ||

r̥ṣabhaṁ tu mahāvēgaṁ bāhubhyāṁ pariṣasvajē |
kumbhakarṇabhujābhyāṁ tu pīḍitō vānararṣabhaḥ || 27 ||

nipapātarṣabhō bhīmaḥ pramukhādvāntaśōṇitaḥ |
muṣṭinā śarabhaṁ hatvā jānunā nīlamāhavē || 28 ||

ājaghāna gavākṣaṁ tu talēnēndraripustadā |
pādēnābhyahanatkruddhastarasā gandhamādanam || 29 ||

dattaprahāravyathitā mumuhuḥ śōṇitōkṣitāḥ |
nipētustē tu mēdinyāṁ nikr̥ttā iva kiṁśukāḥ || 30 ||

tēṣu vānaramukhyēṣu patitēṣu mahātmasu |
vānarāṇāṁ sahasrāṇi kumbhakarṇaṁ pradudruvuḥ || 31 ||

taṁ śailamiva śailābhāḥ sarvē tē plavagarṣabhāḥ |
samāruhya samutpatya dadaṁśuśca mahābalāḥ || 32 ||

taṁ nakhairdaśanaiścāpi muṣṭibhirjānubhistathā |
kumbhakarṇaṁ mahākāyaṁ tē jaghnuḥ plavagarṣabhāḥ || 33 ||

sa vānarasahasraistairācitaḥ parvatōpamaḥ |
rarāja rākṣasavyāghrō girirātmaruhairiva || 34 ||

bāhubhyāṁ vānarānsarvānpragr̥hya sumahābalaḥ |
bhakṣayāmāsa saṅkruddhō garuḍaḥ pannagāniva || 35 ||

prakṣiptāḥ kumbhakarṇēna vaktrē pātālasannibhē |
nāsāpuṭābhyāṁ nirjagmuḥ karṇābhyāṁ caiva vānarāḥ || 36 ||

bhakṣayanbhr̥śasaṅkruddhō harīnparvatasannibhaḥ |
babhañja vānarānsarvānsaṅkruddhō rākṣasōttamaḥ || 37 ||

māṁsaśōṇitasaṅklēdāṁ bhūmiṁ kurvansa rākṣasaḥ |
cacāra harisainyēṣu kālāgniriva mūrchitaḥ || 38 ||

vajrahastō yathā śakraḥ pāśahasta ivāntakaḥ |
śūlahastō babhau saṅkhyē kumbhakarṇō mahābalaḥ || 39 ||

yathā śuṣkānyaraṇyāni grīṣmē dahati pāvakaḥ |
tathā vānarasainyāni kumbhakarṇō vinirdahat || 40 ||

tatastē vadhyamānāstu hatayūthā vināyakāḥ |
vānarā bhayasaṁvignā vinēdurvisvaraṁ bhr̥śam || 41 ||

anēkaśō vadhyamānāḥ kumbhakarṇēna vānarāḥ |
rāghavaṁ śaraṇaṁ jagmurvyathitāḥ khinnacētasaḥ || 42 ||

prabhagnānvānarāndr̥ṣṭvā vajrahastasutātmajaḥ |
abhyadhāvata vēgēna kumbhakarṇaṁ mahāhavē || 43 ||

śailaśr̥ṅgaṁ mahadgr̥hya vinadaṁśca muhurmuhuḥ |
trāsayanrākṣasānsarvānkumbhakarṇapadānugān || 44 ||

cikṣēpa śailaśikharaṁ kumbhakarṇasya mūrdhani || 45 ||

sa tēnābhihatō:’tyarthaṁ giriśr̥ṅgēṇa mūrdhani |

kumbhakarṇaḥ prajajvāla kōpēna mahatā tadā |
sō:’bhyadhāvata vēgēna vāliputramamarṣaṇaḥ || 46 ||

kumbhakarṇō mahānādastrāsayansarvavānarān |
śūlaṁ sasarja vai rōṣādaṅgadē sa mahābalaḥ || 47 ||

tamāpatantaṁ buddhvā tu yuddhamārgaviśāradaḥ |
lāghavānmōcayāmāsa balavānvānararṣabhaḥ || 48 ||

utpatya cainaṁ sahasā talēnōrasyatāḍayat |
sa tēnābhihataḥ kōpātpramumōhācalōpamaḥ || 49 ||

sa labdhasañjñō balavānmuṣṭimāvartya rākṣasaḥ |
apahāsēna cikṣēpa visañjñaḥ sa papāta ha || 50 ||

tasmin plavagaśārdūlē visañjñē patitē bhuvi |
tacchūlaṁ samupādāya sugrīvamabhidudruvē || 51 ||

tamāpatantaṁ samprēkṣya kumbhakarṇaṁ mahābalam |
utpapāta tadā vīraḥ sugrīvō vānarādhipaḥ || 52 ||

parvatāgraṁ samutkṣipya samāvidhya mahākapiḥ |
abhidudrāva vēgēna kumbhakarṇaṁ mahābalam || 53 ||

tamāpatantaṁ samprēkṣya kumbhakarṇaḥ plavaṅgamam |
tasthau vikr̥tasarvāṅgō vānarēndrasamunmukhaḥ || 54 ||

kapiśōṇitadigdhāṅgaṁ bhakṣayantaṁ plavaṅgamān |
kumbhakarṇaṁ sthitaṁ dr̥ṣṭvā sugrīvō vākyamabravīt || 55 ||

pātitāśca tvayā vīrāḥ kr̥taṁ karma suduṣkaram |
bhakṣitāni ca sainyāni prāptaṁ tē paramaṁ yaśaḥ || 56 ||

tyaja tadvānarānīkaṁ prākr̥taiḥ kiṁ kariṣyasi |
sahasvaikanipātaṁ mē parvatasyāsya rākṣasa || 57 ||

tadvākyaṁ harirājasya sattvadhairyasamanvitam |
śrutvā rākṣasaśārdūlaḥ kumbhakarṇō:’bravīdvacaḥ || 58 ||

prajāpatēstu pautrastvaṁ tathaivarkṣarajaḥsutaḥ |
śrutapauruṣasampannaḥ kasmādgarjasi vānara || 59 ||

sa kumbhakarṇasya vacō niśamya
vyāvidhya śailaṁ sahasā mumōca |
tēnājaghānōrasi kumbhakarṇaṁ
śailēna vajrāśanisannibhēna || 60 ||

tacchailaśr̥ṅgaṁ sahasā viśīrṇaṁ
bhujāntarē tasya tadā viśālē |
tatō viṣēduḥ sahasā plavaṅgā
rakṣōgaṇāścāpi mudā vinēduḥ || 61 ||

sa śailaśr̥ṅgābhihataścukōpa
nanāda kōpācca vivr̥tya vaktram |
vyāvidhya śūlaṁ ca taḍitprakāśaṁ
cikṣēpa haryr̥kṣapatērvadhāya || 62 ||

tatkumbhakarṇasya bhujapraviddhaṁ
śūlaṁ śitaṁ kāñcanadhāmajuṣṭam |
kṣipraṁ samutpatya nigr̥hya dōrbhyāṁ
babhañja vēgēna sutō:’nilasya || 63 ||

kr̥taṁ bhārasahasrasya śūlaṁ kālāyasaṁ mahat |
babhañja jānunyārōpya prahr̥ṣṭaḥ plavagarṣabhaḥ || 64 ||

śūlaṁ bhagnaṁ hanumatā dr̥ṣṭvā vānaravāhinī |
hr̥ṣṭā nanāda bahuśaḥ sarvataścāpi dudruvē || 65 ||

siṁhanādaṁ ca tē cakruḥ prahr̥ṣṭā vanagōcarāḥ |
mārutiṁ pūjayāñcakrurdr̥ṣṭvā śūlaṁ tathāgatam || 66 ||

sa tattadā bhagnamavēkṣya śūlaṁ
cukōpa rakṣōdhipatirmahātmā |
utpāṭya laṅkāmalayātsa śr̥ṅgaṁ
jaghāna sugrīvamupētya tēna || 67 ||

sa śailaśr̥ṅgābhihatō visañjñaḥ
papāta bhūmau yudhi vānarēndraḥ |
taṁ prēkṣya bhūmau patitaṁ visañjñaṁ
nēduḥ prahr̥ṣṭāstvatha yātudhānāḥ || 68 ||

tamabhyupētyādbhutaghōravīryaṁ
sa kumbhakarṇō yudhi vānarēndram |
jahāra sugrīvamabhipragr̥hya
yathā:’nilō mēghamatipracaṇḍaḥ || 69 ||

sa taṁ mahāmēghanikāśarūpam
utpāṭya gacchanyudhi kumbhakarṇaḥ |
rarāja mērupratimānarūpō
mēruryathābhyucchritaghōraśr̥ṅgaḥ || 70 ||

tatastamutpāṭya jagāma vīraḥ
saṁstūyamānō yudhi rākṣasēndraiḥ |
śr̥ṇvanninādaṁ tridaśālayānāṁ
plavaṅgarājagrahavismitānām || 71 ||

tatastamādāya tadā sa mēnē
harīndramindrōpamamindravīryaḥ |
asminhr̥tē sarvamidaṁ hr̥taṁ syāt-
sarāghavaṁ sainyamitīndraśatruḥ || 72 ||

vidrutāṁ vāhinīṁ dr̥ṣṭvā vānarāṇāṁ tatastataḥ |
kumbhakarṇēna sugrīvaṁ gr̥hītaṁ cāpi vānaram || 73 ||

hanumāṁścintayāmāsa matimānmārutātmajaḥ |
ēvaṁ gr̥hītē sugrīvē kiṁ kartavyaṁ mayā bhavēt || 74 ||

yadvai nyāyyaṁ mayā kartuṁ tatkariṣyāmi sarvathā |
bhūtvā parvatasaṅkāśō nāśayiṣyāmi rākṣasam || 75 ||

mayā hatē samyati kumbhakarṇē
mahābalē muṣṭivikīrṇadēhē |
vimōcitē vānarapārthivē ca
bhavantu hr̥ṣṭāḥ plavagāḥ samastāḥ || 76 ||

athavā svayamapyēṣa mōkṣaṁ prāpsyati pārthivaḥ |
gr̥hītō:’yaṁ yadi bhavētridaśaiḥ sāsurōragaiḥ || 77 ||

manyē na tāvadātmānaṁ budhyatē vānarādhipaḥ |
śailaprahārābhihataḥ kumbhakarṇēna samyugē || 78 ||

ayaṁ muhūrtātsugrīvō labdhasañjñō mahāhavē |
ātmanō vānarāṇāṁ ca yatpathyaṁ tatkariṣyati || 79 ||

mayā tu mōkṣitasyāsya sugrīvasya mahātmanaḥ |
aprītiśca bhavētkaṣṭā kīrtināśaśca śāśvataḥ || 80 ||

tasmānmuhūrtaṁ kāṅkṣiṣyē vikramaṁ pārthivasya tu |
bhinnaṁ ca vānarānīkaṁ tāvadāśvāsayāmyaham || 81 ||

ityēvaṁ cintayitvā tu hanumānmārutātmajaḥ |
bhūyaḥ saṁstambhayāmāsa vānarāṇāṁ mahācamūm || 82 ||

sa kumbhakarṇō:’tha vivēśa laṅkāṁ
sphurantamādāya mahākapiṁ tam |
vimānacaryāgr̥hagōpurasthaiḥ
puṣpāgryavarṣairavakīryamāṇaḥ || 83 ||

lājagandhōdavarṣaistu sicyamānaḥ śanaiḥ śanaiḥ |
rājamārgasya śītatvātsañjñāmāpa mahābalaḥ || 84 ||

tataḥ sa sañjñāmupalabhya kr̥cchrā-
-dbalīyasastasya bhujāntarasthaḥ |
avēkṣamāṇaḥ purarājamārgaṁ
vicintayāmāsa muhurmahātmā || 85 ||

ēvaṁ gr̥hītēna kathaṁ nu nāma
śakyaṁ mayā sampratikartumadya |
tathā kariṣyāmi yathā harīṇāṁ
bhaviṣyatīṣṭaṁ ca hitaṁ ca kāryam || 86 ||

tataḥ karāgraiḥ sahasā samētya
rājā harīṇāmamarēndraśatrum |
kharaiśca karṇau daśanaiśca nāsāṁ
dadaṁśa pārśvēṣu ca kumbhakarṇam || 87 ||

sa kumbhakarṇō hr̥takarṇanāsō
vidāritastēna vimarditaśca |
rōṣābhibhūtaḥ kṣatajārdragātraḥ
sugrīvamāvidhya pipēṣa bhūmau || 88 ||

sa bhūtalē bhīmabalābhipiṣṭaḥ
surāribhistairabhihanyamānaḥ |
jagāma khaṁ vēgavadabhyupētya
punaśca rāmēṇa samājagāma || 89 ||

karṇanāsāvihīnastu kumbhakarṇō mahābalaḥ |
rarāja śōṇitaiḥ siktō giriḥ prasravaṇairiva || 90 ||

śōṇitārdrō mahākāyō rākṣasō bhīmavikramaḥ |
yuddhāyābhimukhō bhūyō manaścakrē mahābalaḥ || 91 ||

amarṣācchōṇitōdgārī śuśubhē rāvaṇānujaḥ |
nīlāñjanacayaprakhyaḥ sasandhya iva tōyadaḥ || 92 ||

gatē tu tasminsurarājaśatruḥ
krōdhātpradudrāva raṇāya bhūyaḥ |
anāyudhō:’smīti vicintya raudrō
ghōraṁ tadā mudgaramāsasāda || 93 ||

tataḥ sa puryāḥ sahasā mahaujā
niṣkramya tadvānarasainyamugram |
[* tēnaiva rūpēṇa babhañja ruṣṭaḥ |
prahāramuṣṭyā ca padēna sadyaḥ *]| 94 ||

babhakṣa rakṣō yudhi kumbhakarṇaḥ
prajā yugāntāgniriva pradīptaḥ |
bubhukṣitaḥ śōṇitamāṁsagr̥dhnuḥ
praviśya tadvānarasainyamugram || 95 ||

cakhāda rakṣāṁsi harīnpiśācān-
r̥kṣāṁśca mōhādyudhi kumbhakarṇaḥ |
yathaiva mr̥tyurharatē yugāntē
sa bhakṣayāmāsa harīṁśca mukhyān || 96 ||

ēkaṁ dvē trīnbahūnkruddhō vānarānsaha rākṣasaiḥ |
samādāyaikahastēna pracikṣēpa tvaranmukhē || 97 ||

samprasravaṁstadā mēdaḥ śōṇitaṁ ca mahābalaḥ |
vadhyamānō nagēndrāgrairbhakṣayāmāsa vānarān || 98 ||

tē bhakṣyamāṇā harayō rāmaṁ jagmustadā gatim |
kumbhakarṇō bhr̥śaṁ kruddhaḥ kapīnkhādanpradhāvati || 99 ||

śatāni sapta cāṣṭau ca viṁśattriṁśattathaiva ca |
sampariṣvajya bāhubhyāṁ khādanviparidhāvati || 100 ||

[* adhikaślōkaṁ –
mēdōvasāśōṇitadigdhagātraḥ
karṇāvasaktaprathitāntramālaḥ |
vavarṣa śūlāni sutīkṣṇadaṁṣṭraḥ
kālō yugāntāgniriva pravr̥ddhaḥ || 101 ||
*]

tasminkālē sumitrāyāḥ putraḥ parabalārdanaḥ |
cakāra lakṣmaṇaḥ kruddhō yuddhaṁ parapurañjayaḥ || 102 ||

sa kumbhakarṇasya śarān śarīrē sapta vīryavān |
nicakhānādadē bāṇānvisasarja ca lakṣmaṇaḥ || 103 ||

[* adhikapāṭhaḥ –
pīḍyamānastadastraṁ tu vīśēṣaṁ tatsa rākṣasaḥ |
tataścukōpa balavānsumitrānandavardhanaḥ || 104 ||

athāsya kavacaṁ śubhraṁ jāmbūnadamayaṁ śubham |
pracchādayāmāsa śairaḥ sandhyābhrairiva mārutaḥ || 105 ||

nīlāñjanacayaprakhyaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
āpīḍyamānaḥ śuśubhē mēghaiḥ sūrya ivāṁśubhān || 106 ||

tataḥ sa rākṣasō bhīmaḥ sumitrānandavardhanam |
sāvajñamēva prōvāca vākyaṁ mēghaughaniḥsvanam || 107 ||

antakasyāpi kruddhasya bhayadātāramāhavē |
yudhyatā māmabhītēna khyāpitā vīratā tvayā || 108 ||

pragr̥hītāyudhasyēva mr̥tyōriva mahāmr̥dhē |
tiṣṭhannapyagrataḥ pūjyaḥ kō mē yuddhapradāyakaḥ || 109 ||

airāvata gajārūḍhō vr̥taḥ sarvāmaraiḥ prabhuḥ |
naiva śakrō:’pi samarē sthitapūrvaḥ kadācana || 110 ||

adya tvayā:’haṁ saumitrē bālēnāpi parākramaiḥ |
tōṣitō gantumicchāmi tvāmanujñāpya rāghavam || 111 ||

satvadhairyabalōtsāhaistōṣitō:’haṁ raṇē tvayā |
rāmamēvaikamicchāmi hantuṁ yasminhatē hatam || 112 ||

rāmē mayā cēnnihatē yē:’nyē sthāsyanti samyugē |
tānahaṁ yōdhayiṣyāmi svabalēna pramāthinā || 113 ||

ityuktavākyaṁ tadrakṣaḥ prōvāca stutisaṁhitam |
mr̥dhē ghōrataraṁ vākyaṁ saumitriḥ prahasanniva || 114 ||

yastvaṁ śakrādibhirdēvairasahyaṁ prāha pauruṣam |
tatsatyaṁ nānyathā vīra dr̥ṣṭastē:’dya parākramaḥ || 115 ||

ēṣa dāśarathī rāmastiṣṭhatyadririvāparaḥ |
manōrathō rātricara tatsamīpē bhaviṣyati |
iti śrutvā hyanādr̥tya lakṣmaṇaṁ sa niśācaraḥ || 116 ||
*]

atikramya ca saumitriṁ kumbhakarṇō mahābalaḥ |
rāmamēvābhidudrāva dārayanniva mēdinīm || 117 ||

atha dāśarathī rāmō raudramastraṁ prayōjayan |
kumbhakarṇasya hr̥dayē sasarja niśitān śarān || 118 ||

tasya rāmēṇa viddhasya sahasābhipradhāvataḥ |
aṅgāramitrāḥ kruddhasya mukhānniścērurarciṣaḥ || 119 ||

rāmāstraviddhō ghōraṁ vai nadanrākṣasapuṅgavaḥ |
abhyadhāvata saṅkruddhō harīnvidrāvayanraṇē || 120 ||

tasyōrasi nimagnāśca śarā barhiṇavāsasaḥ |
rējurnīlādrikaṭakē nr̥tyanta iva barhiṇaḥ || 121 ||

hastāccāpi paribhraṣṭā papātōrvyāṁ mahāgadā |
āyudhāni ca sarvāṇi viprākīryanta bhūtalē || 122 ||

sa nirāyudhamātmānaṁ yadā mēnē mahābalaḥ |
muṣṭibhyāṁ caraṇābhyāṁ ca cakāra kadanaṁ mahat || 123 ||

sa bāṇairatividdhāṅgaḥ kṣatajēna samukṣitaḥ |
rudhiraṁ pratisusrāva giriḥ prasravaṇaṁ yathā || 124 ||

sa tīvrēṇa ca kōpēna rudhirēṇa ca mūrchitaḥ |
vānarānrākṣasānr̥kṣānkhādanviparidhāvati || 125 ||

atha śr̥ṅgaṁ samāvidhya bhīmaṁ bhīmaparākramaḥ |
cikṣēpa rāmamuddiśya balavānantakōpamaḥ || 126 ||

aprāptamantarā rāmaḥ saptabhistairajihmagaiḥ |
śaraiḥ kāñcanacitrāṅgaiścicchēda puruṣarṣabhaḥ || 127 ||

tanmēruśikharākāraṁ dyōtamānamiva śriyā |
dvē śatē vānarēndrāṇāṁ patamānamapātayat || 128 ||

tasminkālē sa dharmātmā lakṣmaṇō vākyamabravīt |
kumbhakarṇavadhē yuktō yōgānparimr̥śanbahūn || 129 ||

naivāyaṁ vānarānrājannāpi jānāti rākṣasān |
mattaḥ śōṇitagandhēna svānparāṁścaiva khādati || 130 ||

sādhvēnamadhirōhantu sarvē tē vānararṣabhāḥ |
yūthapāśca yathā mukhyāstiṣṭhantvasya samantataḥ || 131 ||

apyayaṁ durmatiḥ kālē gurubhāraprapīḍitaḥ |
prapatanrākṣasō bhūmau nānyānhanyātplavaṅgamān || 132 ||

tasya tadvacanaṁ śrutvā rājaputrasya dhīmataḥ |
tē samāruruhurhr̥ṣṭāḥ kumbhakarṇaṁ plavaṅgamāḥ || 133 ||

kumbhakarṇastu saṅkruddhaḥ samārūḍhaḥ plavaṅgamaiḥ |
vyadhūnayattānvēgēna duṣṭahastīva hastipān || 134 ||

tāndr̥ṣṭvā nirdhutānrāmō duṣṭō:’yamiti rākṣasaḥ |
samutpapāta vēgēna dhanuruttamamādadē || 135 ||

krōdhatāmrēkṣaṇō vīrō nirdahanniva cakṣuṣā |
rāghavō rākṣasaṁ rōṣādabhidudrāva vēgitaḥ |
yūthapānharṣayansarvānkumbhakarṇabhayārditān || 136 ||

sa cāpamādāya bhujaṅgakalpaṁ
dr̥ḍhajyamugraṁ tapanīyacitram |
harīnsamāśvāsya samutpapāta
rāmō nibaddhōttamatūṇabāṇaḥ || 137 ||

sa vānaragaṇaistaistu vr̥taḥ paramadurjayaḥ |
lakṣmaṇānucarō rāmaḥ sampratasthē mahāvalaḥ || 138 ||

sa dadarśa mahātmānaṁ kirīṭinamarindamam |
śōṇitāplutasarvāṅgaṁ kumbhakarṇaṁ mahābalam || 139 ||

sarvānsamabhidhāvantaṁ yathā ruṣṭaṁ diśāgajam |
mārgamāṇaṁ harīnkruddhaṁ rākṣasaiḥ parivāritam || 140 ||

vindhyamandarasaṅkāśaṁ kāñcanāṅgadabhūṣaṇam |
sravantaṁ rudhiraṁ vaktrādvarṣamēghamivōtthitam || 141 ||

jihvayā parilihyantaṁ śōṇitaṁ śōṇitēkṣaṇam |
mr̥dgantaṁ vānarānīkaṁ kālāntakayamōpamam || 142 ||

taṁ dr̥ṣṭvā rākṣasaśrēṣṭhaṁ pradīptānalavarcasam |
visphārayāmāsa tadā kārmukaṁ puruṣarṣabhaḥ || 143 ||

sa tasya cāpanirghōṣātkupitō rākṣasarṣabhaḥ |
amr̥ṣyamāṇastaṁ ghōṣamabhidudrāva rāghavam || 144 ||

tatastu vātōddhatamēghakalpaṁ
bhujaṅgarājōttamabhōgabāhum |
tamāpatantaṁ dharaṇīdharābha-
-muvāca rāmō yudhi kumbhakarṇam || 145 ||

āgaccha rakṣōdhipa mā viṣāda-
-mavasthitō:’haṁ pragr̥hītacāpaḥ |
avēhi māṁ śakrasapatna rāmam
mayā muhūrtādbhavitā vicētāḥ || 146 ||

rāmō:’yamiti vijñāya jahāsa vikr̥tasvanam |
abhyadhāvata saṅkruddhō harīnvidrāvayanraṇē || 147 ||

pātayanniva sarvēṣāṁ hr̥dayāni vanaukasām |
prahasya vikr̥taṁ bhīmaṁ sa mēghastanitōpamam || 148 ||

kumbhakarṇō mahātējā rāghavaṁ vākyamabravīt |
nāhaṁ virādhō vijñēyō na kabandhaḥ kharō na ca || 149 ||

na vālī na ca mārīcaḥ kumbhakarṇō:’hamāgataḥ |
paśya mē mudgaraṁ ghōraṁ sarvakālāyasaṁ mahat || 150 ||

anēna nirjitā dēvā dānavāśca purā mayā |
vikarṇanāsa iti māṁ nāvajñātuṁ tvamarhasi || 151 ||

svalpā:’pi hi na mē pīḍā karṇanāsāvināśanāt |
darśayēkṣvākuśārdūla vīryaṁ gātrēṣu mē laghu |
tatastvāṁ bhakṣayiṣyāmi dr̥ṣṭapauruṣavikramam || 152 ||

sa kumbhakarṇasya vacō niśamya
rāmaḥ supuṅkhānvisasarja bāṇān |
tairāhatō vajrasamagravēgaiḥ
na cukṣubhē na vyathatē surāriḥ || 153 ||

yaiḥ sāyakaiḥ sālavarā nikr̥ttā
vālī hatō vānarapuṅgavaśca |
tē kumbhakarṇasya tadā śarīrē
vajrōpamā na vyathayāṁ-pracakruḥ || 154 ||

sa vāridhārā iva sāyakāṁstān
piban śarīrēṇa mahēndraśatruḥ |
jaghāna rāmasya śarapravēgaṁ
vyāvidhya taṁ mudgaramugravēgam || 155 ||

tatastu rakṣaḥ kṣatajānuliptaṁ
vitrāsanaṁ dēvamahācamūnām |
vivyādha taṁ mudgaramugravēgaṁ
vidrāvayāmāsa camūṁ harīṇām || 156 ||

vāyavyamādāya tatō varāstraṁ
rāmaḥ pracikṣēpa niśācarāya |
samudgaraṁ tēna jaghāna bāhuṁ
sa kr̥ttabāhustumulaṁ nanāda || 157 ||

sa tasya bāhurgiriśr̥ṅgakalpaḥ
samudgarō rāghavabāṇakr̥ttaḥ |
papāta tasminharirājasainyē
jaghāna tāṁ vānaravāhanīṁ ca || 158 ||

tē vānarā bhagnahatāvaśēṣāḥ
paryantamāśritya tadā viṣaṇṇāḥ |
pravēpitāṅgaṁ dadr̥śuḥ sughōraṁ
narēndrarakṣōdhipasannipātam || 159 ||

sa kumbhakarṇōstranikr̥ttabāhu-
-rmahānnikr̥ttāgra ivācalēndraḥ |
utpāṭayāmāsa karēṇa vr̥kṣaṁ
tatō:’bhidudrāva raṇē narēndram || 160 ||

sa tasya bāhuṁ sahasālavr̥kṣaṁ
samudyataṁ pannagabhōgakalpam |
aindrāstrayuktēna jaghāna rāmō
bāṇēna jāmbūnadacitritēna || 161 ||

sa kumbhakarṇasya bhujō nikr̥ttaḥ
papāta bhūmau girisannikāśaḥ |
vivēṣṭamānō:’bhijaghāna vr̥kṣān
śailān śilā vānararākṣasāṁśca || 162 ||

taṁ chinnabāhuṁ samavēkṣya rāmaḥ
samāpatantaṁ sahasā nadantam |
dvāvardhacandrau niśitau pragr̥hya
cicchēda pādau yudhi rākṣasasya || 163 ||

tau tasya pādau pradiśō diśaśca
girīnguhāścaiva mahārṇavaṁ ca |
laṅkāṁ ca sēnāṁ kapirākṣasānāṁ
vinādayantau vinipētatuśca || 164 ||

nikr̥ttabāhurvinikr̥ttapādō
vidārya vaktraṁ vaḍavāmukhābham |
dudrāva rāmaṁ sahasā:’bhigarjan
rāhuryathā candramivāntarikṣē || 165 ||

apūrayattasya mukhaṁ śitāgrai
rāmaḥ śarairhēmapinaddhapuṅkhaiḥ |
sa pūrṇavaktrō na śaśāka vaktuṁ
cukūja kr̥cchrēṇa mumōha cāpi || 166 ||

athādadē sūryamarīcikalpaṁ
sa brahmadaṇḍāntakakālakalpam |
ariṣṭamaindraṁ niśitaṁ supuṅkhaṁ
rāmaḥ śaraṁ mārutatulyavēgam || 167 ||

taṁ vajrajāmbūnadacārupuṅkhaṁ
pradīptasūryajvalanaprakāśam |
mahēndravajrāśanitulyavēgaṁ
rāmaḥ pracikṣēpa niśācarāya || 168 ||

sa sāyakō rāghavabāhucōditō
diśaḥ svabhāsā daśa samprakāśayan |
sadhūmavaiśvānaradīptadarśanō
jagāma śakrāśanivīryavikramaḥ || 169 ||

sa tanmahāparvatakūṭasannibhaṁ
vivr̥ttadaṁṣṭraṁ calacārukuṇḍalam |
cakarta rakṣōdhipatēḥ śirastathā
yathaiva vr̥trasya purā purandaraḥ || 170 ||

kumbhakarṇaśirō bhāti kuṇḍalālaṅkr̥taṁ mahat |
ādityē:’bhyuditē rātrau madhyastha iva candramāḥ || 171 ||

tadrāmabāṇābhihataṁ papāta
rakṣaḥśiraḥ parvatasannikāśam |
babhañja caryāgr̥hagōpurāṇi
prākāramuccaṁ tamapātayacca || 172 ||

nyapatatkumbhakarṇō:’tha svakāyēna nipātayan |
plavaṅgamānāṁ kōṭyaśca paritaḥ sampradhāvatām || 173 ||

taccātikāyaṁ himavatprakāśaṁ
rakṣastatastōyanidhau papāta |
grāhānvarānmīnavarānbhujaṅgān
mamarda bhūmiṁ ca tadā vivēśa || 174 ||

tasminhatē brāhmaṇadēvaśatrau
mahābalē samyati kumbhakarṇē |
cacāla bhūrbhūmidharāśca sarvē
harṣācca dēvāstumulaṁ praṇēduḥ || 175 ||

tatastu dēvarṣimaharṣipannagāḥ
surāśca bhūtāni suparṇaguhyakāḥ |
sayakṣagandharvagaṇā nabhōgatāḥ
praharṣitā rāmaparākramēṇa || 176 ||

tatastu tē tasya vadhēna bhūriṇā
manasvinō nairr̥tarājabāndhavāḥ |
vinēduruccairvyathitā raghūttamaṁ
hariṁ samīkṣyaiva yathā surārditāḥ || 177 ||

sa dēvalōkasya tamō nihatya
sūryō yathā rāhumukhādvimuktaḥ |
tathā vyabhāsīdbhuvi vānaraughē
nihatya rāmō yudhi kumbhakarṇam || 178 ||

praharṣamīyurbahavastu vānarāḥ
prabuddhapadmapratimairivānanaiḥ |
apūjayanrāghavamiṣṭabhāginaṁ
hatē ripau bhīmabalē durāsadē || 179 ||

sa kumbhakarṇaṁ surasaṅghamardanaṁ
mahatsu yuddhēṣu parājitaśramam |
nananda hatvā bharatāgrajō raṇē
mahāsuraṁ vr̥tramivāmarādhipaḥ || 180 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||

yuddhakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed