Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇānuśōkaḥ ||
kumbhakarṇaṁ hataṁ dr̥ṣṭvā rāghavēṇa mahātmanā |
rākṣasā rākṣasēndrāya rāvaṇāya nyavēdayan || 1 ||
rājansa kālasaṅkāśaḥ samyuktaḥ kālakarmaṇā |
vidrāvya vānarīṁ sēnāṁ bhakṣayitvā ca vānarān || 2 ||
pratapitvā muhūrtaṁ ca praśāntō rāmatējasā |
kāyēnārdhapraviṣṭēna samudraṁ bhīmadarśanam || 3 ||
nikr̥ttakaṇṭhōrubhujō vikṣaranrudhiraṁ bahu |
ruddhvā dvāraṁ śarīrēṇa laṅkāyāḥ parvatōpamaḥ || 4 ||
kumbhakarṇastava bhrātā kākutsthaśarapīḍitaḥ |
lagaṇḍabhūtō vikr̥tō dāvadagdha iva drumaḥ || 5 ||
taṁ śrutvā nihataṁ saṅkhyē kumbhakarṇaṁ mahābalam |
rāvaṇaḥ śōkasantaptō mumōha ca papāta ca || 6 ||
pitr̥vyaṁ nihataṁ dr̥ṣṭvā dēvāntakanarāntakau |
triśirāścātikāyaśca ruruduḥ śōkapīḍitāḥ || 7 ||
bhrātaraṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā |
mahōdaramahāpārśvau śōkākrāntau babhūvatuḥ || 8 ||
tataḥ kr̥cchrātsamāsādya sañjñāṁ rākṣasapuṅgavaḥ |
kumbhakarṇavadhāddīnō vilalāpa sa rāvaṇaḥ || 9 ||
hā vīra ripudarpaghna kumbhakarṇa mahābala |
tvaṁ māṁ vihāya vai daivādyātō:’si yamasādanam || 10 ||
mama śalyamanuddhr̥tya bāndhavānāṁ mahābala |
śatrusainyaṁ pratāpyaikastvaṁ māṁ santyajya gacchasi || 11 ||
idānīṁ khalvahaṁ nāsmi yasya mē dakṣiṇō bhujaḥ |
patitō yaṁ samāśritya na bibhēmi surāsurāt || 12 ||
kathamēvaṁvidhō vīrō dēvadānavadarpahā |
kālāgnirudrapratimō raṇē rāmēṇa vai hataḥ || 13 ||
yasya tē vajraniṣpēṣō na kuryādvyasanaṁ sadā |
sa kathaṁ rāmabāṇārtaḥ prasuptō:’si mahītalē || 14 ||
ētē dēvagaṇāḥ sārdhamr̥ṣibhirgaganē sthitāḥ |
nihataṁ tvāṁ raṇē dr̥ṣṭvā ninadanti praharṣitāḥ || 15 ||
dhruvamadyaiva saṁhr̥ṣṭā labdhalakṣāḥ plavaṅgamāḥ |
ārōkṣyanti hi durgāṇi laṅkādvārāṇi sarvaśaḥ || 16 ||
rājyēna nāsti mē kāryaṁ kiṁ kariṣyāmi sītayā |
kumbhakarṇavihīnasya jīvitē nāsti mē ratiḥ || 17 ||
yadyahaṁ bhrātr̥hantāraṁ na hanmi yudhi rāghavam |
nanu mē maraṇaṁ śrēyō na cēdaṁ vyarthajīvitam || 18 ||
adyaiva taṁ gamiṣyāmi dēśaṁ yatrānujō mama |
na hi bhrātr̥nsamutsr̥jya kṣaṇaṁ jīvitumutsahē || 19 ||
dēvā hi māṁ hasiṣyanti dr̥ṣṭvā pūrvāpakāriṇam |
kathamindraṁ jayiṣyāmi kumbhakarṇa hatē tvayi || 20 ||
tadidaṁ māmanuprāptaṁ vibhīṣaṇavacaḥ śubham |
yadajñānānmayā tasya na gr̥hītaṁ mahātmanaḥ || 21 ||
vibhīṣaṇavacō yāvatkumbhakarṇaprahastayōḥ |
vināśō:’yaṁ samutpannō māṁ vrīḍayati dāruṇaḥ || 22 ||
tasyāyaṁ karmaṇaḥ prāptō vipākō mama śōkadaḥ |
yanmayā dhārmikaḥ śrīmānsa nirastō vibhīṣaṇaḥ || 23 ||
iti bahuvidhamākulāntarātmā
kr̥paṇamatīva vilapya kumbhakarṇam |
nyapatadatha daśānanō bhr̥śārta-
-stamanujamindraripuṁ hataṁ viditvā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||
yuddhakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.