Yuddha Kanda Sarga 68 – yuddhakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68)


|| rāvaṇānuśōkaḥ ||

kumbhakarṇaṁ hataṁ dr̥ṣṭvā rāghavēṇa mahātmanā |
rākṣasā rākṣasēndrāya rāvaṇāya nyavēdayan || 1 ||

rājansa kālasaṅkāśaḥ samyuktaḥ kālakarmaṇā |
vidrāvya vānarīṁ sēnāṁ bhakṣayitvā ca vānarān || 2 ||

pratapitvā muhūrtaṁ ca praśāntō rāmatējasā |
kāyēnārdhapraviṣṭēna samudraṁ bhīmadarśanam || 3 ||

nikr̥ttakaṇṭhōrubhujō vikṣaranrudhiraṁ bahu |
ruddhvā dvāraṁ śarīrēṇa laṅkāyāḥ parvatōpamaḥ || 4 ||

kumbhakarṇastava bhrātā kākutsthaśarapīḍitaḥ |
lagaṇḍabhūtō vikr̥tō dāvadagdha iva drumaḥ || 5 ||

taṁ śrutvā nihataṁ saṅkhyē kumbhakarṇaṁ mahābalam |
rāvaṇaḥ śōkasantaptō mumōha ca papāta ca || 6 ||

pitr̥vyaṁ nihataṁ dr̥ṣṭvā dēvāntakanarāntakau |
triśirāścātikāyaśca ruruduḥ śōkapīḍitāḥ || 7 ||

bhrātaraṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā |
mahōdaramahāpārśvau śōkākrāntau babhūvatuḥ || 8 ||

tataḥ kr̥cchrātsamāsādya sañjñāṁ rākṣasapuṅgavaḥ |
kumbhakarṇavadhāddīnō vilalāpa sa rāvaṇaḥ || 9 ||

hā vīra ripudarpaghna kumbhakarṇa mahābala |
tvaṁ māṁ vihāya vai daivādyātō:’si yamasādanam || 10 ||

mama śalyamanuddhr̥tya bāndhavānāṁ mahābala |
śatrusainyaṁ pratāpyaikastvaṁ māṁ santyajya gacchasi || 11 ||

idānīṁ khalvahaṁ nāsmi yasya mē dakṣiṇō bhujaḥ |
patitō yaṁ samāśritya na bibhēmi surāsurāt || 12 ||

kathamēvaṁvidhō vīrō dēvadānavadarpahā |
kālāgnirudrapratimō raṇē rāmēṇa vai hataḥ || 13 ||

yasya tē vajraniṣpēṣō na kuryādvyasanaṁ sadā |
sa kathaṁ rāmabāṇārtaḥ prasuptō:’si mahītalē || 14 ||

ētē dēvagaṇāḥ sārdhamr̥ṣibhirgaganē sthitāḥ |
nihataṁ tvāṁ raṇē dr̥ṣṭvā ninadanti praharṣitāḥ || 15 ||

dhruvamadyaiva saṁhr̥ṣṭā labdhalakṣāḥ plavaṅgamāḥ |
ārōkṣyanti hi durgāṇi laṅkādvārāṇi sarvaśaḥ || 16 ||

rājyēna nāsti mē kāryaṁ kiṁ kariṣyāmi sītayā |
kumbhakarṇavihīnasya jīvitē nāsti mē ratiḥ || 17 ||

yadyahaṁ bhrātr̥hantāraṁ na hanmi yudhi rāghavam |
nanu mē maraṇaṁ śrēyō na cēdaṁ vyarthajīvitam || 18 ||

adyaiva taṁ gamiṣyāmi dēśaṁ yatrānujō mama |
na hi bhrātr̥nsamutsr̥jya kṣaṇaṁ jīvitumutsahē || 19 ||

dēvā hi māṁ hasiṣyanti dr̥ṣṭvā pūrvāpakāriṇam |
kathamindraṁ jayiṣyāmi kumbhakarṇa hatē tvayi || 20 ||

tadidaṁ māmanuprāptaṁ vibhīṣaṇavacaḥ śubham |
yadajñānānmayā tasya na gr̥hītaṁ mahātmanaḥ || 21 ||

vibhīṣaṇavacō yāvatkumbhakarṇaprahastayōḥ |
vināśō:’yaṁ samutpannō māṁ vrīḍayati dāruṇaḥ || 22 ||

tasyāyaṁ karmaṇaḥ prāptō vipākō mama śōkadaḥ |
yanmayā dhārmikaḥ śrīmānsa nirastō vibhīṣaṇaḥ || 23 ||

iti bahuvidhamākulāntarātmā
kr̥paṇamatīva vilapya kumbhakarṇam |
nyapatadatha daśānanō bhr̥śārta-
-stamanujamindraripuṁ hataṁ viditvā || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||

yuddhakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed