Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| narāntakavadhaḥ ||
ēvaṁ vilapamānasya rāvaṇasya durātmanaḥ |
śrutvā śōkābhitaptasya triśirā vākyamabravīt || 1 ||
ēvamēva mahāvīryō hatō nastātamadhyamaḥ |
na tu satpuruṣā rājanvilapanti yathā bhavān || 2 ||
nūnaṁ tribhuvanasyāpi paryāptastvamasi prabhō |
sa kasmātprākr̥ta iva śōcasyātmānamīdr̥śam || 3 ||
brahmadattāsti tē śaktiḥ kavacaḥ sāyakō dhanuḥ |
sahasrakharasamyuktō rathō mēghasvanō mahān || 4 ||
tvayā:’sakr̥dviśastrēṇa viśastā dēvadānavāḥ |
sa sarvāyudhasampannō rāghavaṁ śāstumarhasi || 5 ||
kāmaṁ tiṣṭha mahārāja nirgamiṣyāmyahaṁ raṇam |
uddhariṣyāmi tē śatrūn garuḍaḥ pannagāniva || 6 ||
śambarō dēvarājēna narakō viṣṇunā yathā |
tathā:’dya śayitā rāmō mayā yudhi nipātitaḥ || 7 ||
śrutvā triśirasō vākyaṁ rāvaṇō rākṣasādhipaḥ |
punarjātamivātmānaṁ manyatē kālacōditaḥ || 8 ||
śrutvā triśirasō vākyaṁ dēvāntakanarāntakau |
atikāyaśca tējasvī babhūvuryuddhaharṣitāḥ || 9 ||
tatō:’hamahamityēva garjantō nairr̥tarṣabhāḥ |
rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ || 10 ||
antarikṣagatāḥ sarvē sarvē māyāviśāradāḥ |
sarvē tridaśadarpaghnāḥ sarvē ca raṇadurjayāḥ || 11 ||
sarvē subalasampannāḥ sarvē vistīrṇakīrtayaḥ |
sarvē samaramāsādya na śrūyantē parājitāḥ || 12 ||
dēvairapi sagandharvaiḥ sakinnaramahōragaiḥ |
sarvē ca viduṣō vīrāḥ sarvē yuddhaviśāradāḥ |
sarvē pravaravijñānāḥ sarvē labdhavarāstathā || 13 ||
sa taistadā bhāskaratulyavarcasaiḥ
sutairvr̥taḥ śatrubalapramardanaiḥ |
rarāja rājā maghavānyathā:’maraiḥ
vr̥tō mahādānavadarpanāśanaiḥ || 14 ||
sa putrānsampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ |
āśīrbhiśca praśastābhiḥ prēṣayāmāsa samyugē || 15 ||
yuddhōnmattaṁ ca mattaṁ ca bhrātarau cāpi rāvaṇaḥ |
rakṣaṇārthaṁ kumārāṇāṁ prēṣayāmāsa samyugē || 16 ||
tē:’bhivādya mahātmānaṁ rāvaṇaṁ ripurāvaṇam |
kr̥tvā pradakṣiṇaṁ caiva mahākāyāḥ pratasthirē || 17 ||
sarvauṣadhībhirgandhaiśca samālabhya mahābalāḥ |
nirjagmurnairr̥taśrēṣṭhāḥ ṣaḍētē yuddhakāṅkṣiṇaḥ || 18 ||
triśirāścātikāyaśca dēvāntakanarāntakau |
mahōdaramahāpārśvō nirjagmuḥ kālacōditāḥ || 19 ||
tataḥ sudarśanaṁ nāma nīlajīmūtasannibham |
airāvatakulē jātamārurōha mahōdaraḥ || 20 ||
sarvāyudhasamāyuktaṁ tūṇībhiśca svalaṅkr̥tam |
rarāja gajamāsthāya savitēvāstamūrdhani || 21 ||
hayōttamasamāyuktaṁ sarvāyudhasamākulam |
ārurōha rathaśrēṣṭhaṁ triśirā rāvaṇātmajaḥ || 22 ||
triśirā rathamāsthāya virarāja dhanurdharaḥ |
savidyudulkaḥ śailāgrē sēndracāpa ivāmbudaḥ || 23 ||
tribhiḥ kirīṭaiḥ śuśubhē triśirāḥ sa rathōttamē |
himavāniva śailēndrastribhiḥ kāñcanaparvataiḥ || 24 ||
atikāyō:’pi tējasvī rākṣasēndrasutastadā |
ārurōha rathaśrēṣṭhaṁ śrēṣṭhaḥ sarvadhanuṣmatām || 25 ||
sucakrākṣaṁ susamyuktaṁ svanukarṣaṁ sukūbaram |
tūṇībāṇāsanairdīptaṁ prāsāsiparighākulam || 26 ||
sa kāñcanavicitrēṇa mukuṭēna virājatā |
bhūṣaṇaiśca babhau mēruḥ kiraṇairiva bhāsayan || 27 ||
sa rarāja rathē tasminrājasūnurmahābalaḥ |
vr̥tō nairr̥taśārdūlairvajrapāṇirivāmaraiḥ || 28 ||
hayamuccaiḥśravaḥprakhyaṁ śvētaṁ kanakabhūṣaṇam |
manōjavaṁ mahākāyamārurōha narāntakaḥ || 29 ||
gr̥hītvā prāsamulkābhaṁ virarāja narāntakaḥ |
śaktimādāya tējasvī guhaḥ śikhigatō yathā || 30 ||
dēvāntakaḥ samādāya parighaṁ vajrabhūṣaṇam |
parigr̥hya giriṁ dōrbhyāṁ vapurviṣṇōrviḍambayan || 31 ||
mahāpārśvō mahākāyō gadāmādāya vīryavān |
virarāja gadāpāṇiḥ kubēra iva samyugē || 32 ||
pratasthirē mahātmānō balairapratimairvr̥tāḥ |
surā ivāmarāvatyā balairapratimairvr̥tāḥ || 33 ||
tāngajaiśca turaṅgaiśca rathaiścāmbudanisvanaiḥ |
anujagmurmahātmānō rākṣasāḥ pravarāyudhāḥ || 34 ||
tē virējurmahātmānaḥ kumārāḥ sūryavarcasaḥ |
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbarē || 35 ||
pragr̥hītā babhau tēṣāṁ śastrāṇāmāvaliḥ sitā |
śāradābhrapratīkāśā haṁsāvalirivāmbarē || 36 ||
maraṇaṁ vāpi niścitya śatrūṇāṁ vā parājayam |
iti kr̥tvā matiṁ vīrā nirjagmuḥ samyugārthinaḥ || 37 ||
jagarjuśca praṇēduśca cikṣipuścāpi sāyakān |
jagr̥huścāpi tē vīrā niryāntō yuddhadurmadāḥ || 38 ||
kṣvēlitāsphōṭaninadaiścacāla ca vasundharā |
rakṣasāṁ siṁhanādaiśca pusphōṭēva tadā:’mbaram || 39 ||
tē:’bhiniṣkramya muditā rākṣasēndrā mahābalāḥ |
dadr̥śurvānarānīkaṁ samudyataśilānagam || 40 ||
harayōpi mahātmānō dadr̥śurnairr̥taṁ balam |
hastyaśvarathasambādhaṁ kiṅkiṇīśatanāditam || 41 ||
nīlajīmūtasaṅkāśaṁ samudyatamahāyudham |
dīptānalaraviprakhyaiḥ sarvatō nairr̥tairvr̥tam || 42 ||
taddr̥ṣṭvā balamāyāntaṁ labdhalakṣāḥ plavaṅgamāḥ |
samudyatamahāśailāḥ sampraṇēdurmahābalāḥ |
amr̥ṣyamāṇā rakṣāṁsi pratinardanti vānarāḥ || 43 ||
tataḥ samudghuṣṭaravaṁ niśamya
rakṣōgaṇā vānarayūthapānām |
amr̥ṣyamāṇāḥ paraharṣamugraṁ
mahābalā bhīmataraṁ vinēduḥ || 44 ||
tē rākṣasabalaṁ ghōraṁ praviśya hariyūthapāḥ |
vicērurudyataiḥ śailairnagāḥ śikhariṇō yathā || 45 ||
kēcidākāśamāviśya kēcidurvyāṁ plavaṅgamāḥ |
rakṣaḥsainyēṣu saṅkruddhāścērurdrumaśilāyudhāḥ || 46 ||
drumāṁśca vipulaskandhāngr̥hya vānarapuṅgavāḥ |
tadyuddhamabhavadghōraṁ rakṣōvānarasaṅkulam || 47 ||
tē pādapaśilāśailaiścakrurvr̥ṣṭimanūpamām |
bāṇaughairvāryamāṇāśca harayō bhīmavikramāḥ || 48 ||
siṁhanādānvinēduśca raṇē vānararākṣasāḥ |
śilābhiścūrṇayāmāsuryātudhānān plavaṅgamāḥ || 49 ||
nijaghnuḥ samyugē kruddhāḥ kavacābharaṇāvr̥tān |
kēcidrathagatānvīrāngajavājigatānapi || 50 ||
nijaghnuḥ sahasāplutya yātudhānān plavaṅgamāḥ |
śailaśr̥ṅgācitāṅgāśca muṣṭibhirvāntalōcanāḥ || 51 ||
cēruḥ pētuśca nēduśca tatra rākṣasapuṅgavāḥ |
rākṣasāśca śaraistīkṣṇairbibhiduḥ kapikuñjarān || 52 ||
śūlamudgarakhaḍgaiśca jaghnuḥ prāsaiśca śaktibhiḥ |
anyōnyaṁ pātayāmāsuḥ parasparajayaiṣiṇaḥ || 53 ||
ripuśōṇitadigdhāṅgāstatra vānararākṣasāḥ |
tataḥ śailaiśca khaḍgaiśca visr̥ṣṭairharirākṣasaiḥ || 54 ||
muhūrtēnāvr̥tā bhūmirabhavacchōṇitāplutā |
vikīrṇaparvatākārai rakṣōbhirarimardanaiḥ || 55 ||
āsīdvasumatī pūrṇā tadā yuddhamadānvitaiḥ |
ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ || 56 ||
punaraṅgaistathā cakrurāsannā yuddhamadbhutam |
vānarānvānarairēva jaghnustē rajanīcarāḥ || 57 ||
rākṣasānrākṣasairēva jaghnustē vānarā api |
ākṣipya ca śilāstēṣāṁ nijaghnū rākṣasā harīn || 58 ||
tēṣāṁ cācchidya śastrāṇi jaghnū rakṣāṁsi vānarāḥ |
nijaghnuḥ śailaśūlāstrairbibhiduśca parasparam || 59 ||
siṁhanādānvinēduśca raṇē vānararākṣasāḥ |
chinnavarmatanutrāṇā rākṣasā vānarairhatāḥ || 60 ||
rudhiraṁ prasrutāstatra rasasāramiva drumāḥ |
rathēna ca rathaṁ cāpi vāraṇēnaiva vāraṇam || 61 ||
hayēna ca hayaṁ kēcinnijaghnurvānarā raṇē |
prahr̥ṣṭamanasaḥ sarvē pragr̥hītamanaḥśilāḥ || 62 ||
harayō rākṣasānjaghnurdrumaiśca bahuśākhibhiḥ |
tadyuddhamabhavadghōraṁ rakṣōvānarasaṅkulam || 63 ||
kṣuraprairardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ |
rākṣasā vānarēndrāṇāṁ cicchiduḥ pādapān śilāḥ || 64 ||
vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca samyugē |
hataiśca kapirakṣōbirdurgamā vasudhā:’bhavat || 65 ||
tē vānarā garvitahr̥ṣṭacēṣṭāḥ
saṅgrāmamāsādya bhayaṁ vimucya |
yuddhaṁ tu sarvē saha rākṣasaistaiḥ
nānāyudhāścakruradīnasattvāḥ || 66 ||
tasminpravr̥ttē tumulē vimardē
prahr̥ṣyamāṇēṣu valīmukhēṣu |
nipātyamānēṣu ca rākṣasēṣu
maharṣayō dēvagaṇāśca nēduḥ || 67 ||
tatō hayaṁ mārutatulyavēgaṁ
āruhya śaktiṁ niśitāṁ pragr̥hya |
narāntakō vānararājasainyaṁ
mahārṇavaṁ mīna ivāvivēśa || 68 ||
sa vānarān saptaśatāni vīraḥ
prāsēna dīptēna vinirbibhēda |
ēkakṣaṇēnēndraripurmahātmā
jaghāna sainyaṁ haripuṅgavānām || 69 ||
dadr̥śuśca mahātmānaṁ hayapr̥ṣṭhē pratiṣṭhitam |
carantaṁ harisainyēṣu vidyādharamaharṣayaḥ || 70 ||
sa tasya dadr̥śē mārgō māṁsaśōṇitakardamaḥ |
patitaiḥ parvatākārairvānarairabhisaṁvr̥taḥ || 71 ||
yāvadvikramituṁ buddhiṁ cakruḥ plavagapuṅgavāḥ |
tāvadētānatikramya nirbibhēda narāntakaḥ || 72 ||
jvalantaṁ prāsamudyamya saṅgrāmāgrē narāntakaḥ |
dadāha harisainyāni vanānīva vibhāvasuḥ || 73 ||
yāvadutpāṭayāmāsurvr̥kṣān śailānvanaukasaḥ |
tāvatprāsahatāḥ pēturvajrakr̥ttā ivācalāḥ || 74 ||
dikṣu sarvāsu balavānvicacāra narāntakaḥ |
pramr̥dnan sarvatō yuddhē prāvr̥ṭkālē yathā:’nilaḥ || 75 ||
na śēkurdhāvituṁ vīrā na sthātuṁ spandituṁ bhayāt |
utpatantaṁ sthitaṁ yāntaṁ sarvānvivyādha vīryavān || 76 ||
ēkēnāntakakalpēna prāsēnādityatējasā |
bhinnāni harisainyāni nipēturdharaṇītalē || 77 ||
vajraniṣpēṣasadr̥śaṁ prāsasyābhinipātanam |
na śēkurvānarāḥ sōḍhuṁ tē vinēdurmahāsvanam || 78 ||
patatāṁ harivīrāṇāṁ rūpāṇi pracakāśirē |
vajrabhinnāgrakūṭānāṁ śailānāṁ patatāmiva || 79 ||
yē tu pūrvaṁ mahātmānaḥ kumbhakarṇēna pātitāḥ |
tē svasthā vānaraśrēṣṭhāḥ sugrīvamupatasthirē || 80 ||
viprēkṣamāṇaḥ sugrīvō dadarśa harivāhinīm |
narāntakabhayatrastāṁ vidravantīmitastataḥ || 81 ||
vidrutāṁ vāhinīṁ dr̥ṣṭvā sa dadarśa narāntakam |
gr̥hītaprāsamāyāntaṁ hayapr̥ṣṭhē pratiṣṭhitam || 82 ||
athōvāca mahātējāḥ sugrīvō vānarādhipaḥ |
kumāramaṅgadaṁ vīraṁ śakratulyaparākramam || 83 ||
gaccha tvaṁ rākṣasaṁ vīrō yō:’sau turagamāsthitaḥ |
kṣōbhayantaṁ haribalaṁ kṣipraṁ prāṇairviyōjaya || 84 ||
sa bharturvacanaṁ śrutvā niṣpapātāṅgadastataḥ |
anīkānmēghasaṅkāśānmēghānīkādivāṁśumān || 85 ||
śailasaṅghātasaṅkāśō harīṇāmuttamō:’ṅgadaḥ |
rarājāṅgadasannaddhaḥ sadhāturiva parvataḥ || 86 ||
nirāyudhō mahātējāḥ kēvalaṁ nakhadaṁṣṭravān |
narāntakamabhikramya vāliputrō:’bravīdvacaḥ || 87 ||
tiṣṭha kiṁ prākr̥tairēbhirharibhistvaṁ kariṣyasi |
asminvajrasamasparśaṁ prāsaṁ kṣipa mamōrasi || 88 ||
aṅgadasya vacaḥ śrutvā pracukrōdha narāntakaḥ |
sandaśya daśanairōṣṭhaṁ viniśvasya bhujaṅgavat |
abhigamyāṅgadaṁ kruddhō vāliputraṁ narāntakaḥ || 89 ||
prāsaṁ samāvidhya tadā:’ṅgadāya
samujjvalantaṁ sahasōtsasarja |
sa vāliputrōrasi vajrakalpē
babhūva bhagnō nyapatacca bhūmau || 90 ||
taṁ prāsamālōkya tadā vibhagnaṁ
suparṇakr̥ttōragabhōgakalpam |
talaṁ samudyamya sa vāliputraḥ
turaṅgamaṁ tasya jaghāna mūrdhni || 91 ||
nimagnatāluḥ sphuṭitākṣitārō
niṣkrāntajihvō:’calasannikāśaḥ |
sa tasya vājī nipapāta bhūmau
talaprahārēṇa viśīrṇamūrdhā || 92 ||
narāntakaḥ krōdhavaśaṁ jagāma
hataṁ turaṅgaṁ patitaṁ nirīkṣya |
sa muṣṭimudyamya mahāprabhāvō
jaghāna śīrṣē yudhi vāliputram || 93 ||
athāṅgadō muṣṭivibhinnamūrdhā
susrāva tīvraṁ rudhiraṁ bhr̥śōṣṇam |
muhurvijajvāla mumōha cāpi
sañjñāṁ samāsādya visiṣmiyē ca || 94 ||
athāṅgadō vajrasamānavēgaṁ
saṁvartya muṣṭiṁ giriśr̥ṅgakalpam |
nipātayāmāsa tadā mahātmā
narāntakasyōrasi vāliputraḥ || 95 ||
sa muṣṭiniṣpaṣṭavibhinnavakṣā
jvālāvamacchōṇitadigdhagātraḥ |
narāntakō bhūmitalē papāta
yathā:’calō vajranipātabhagnaḥ || 96 ||
athāntarikṣē tridaśōttamānāṁ
vanaukasāṁ caiva mahāpraṇādaḥ |
babhūva tasminnihatē:’gryavīrē
narāntakē vālisutēna saṅkhyē || 97 ||
athāṅgadō rāmamanaḥpraharṣaṇaṁ
suduṣkaraṁ tatkr̥tavānhi vikramam |
visiṣmiyē sō:’pyativīryavikramaḥ
punaśca yuddhē sa babhūva harṣitaḥ || 98 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||
yuddhakāṇḍa saptatitamaḥ sargaḥ (70) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.