Yuddha Kanda Sarga 70 – yuddhakāṇḍa saptatitamaḥ sargaḥ (70)


|| dēvāntakādivadhaḥ ||

narāntakaṁ hataṁ dr̥ṣṭvā cukruśurnairr̥tarṣabhāḥ |
dēvāntakastrimūrdhā ca paulastyaśca mahōdaraḥ || 1 ||

ārūḍhō mēghasaṅkāśaṁ vāraṇēndraṁ mahōdaraḥ |
vāliputraṁ mahāvīryamabhidudrāva vīryavān || 2 ||

bhrātr̥vyasanasantaptastathā dēvāntakō balī |
ādāya parighaṁ dīptamaṅgadaṁ samabhidravat || 3 ||

rathamādityasaṅkāśaṁ yuktaṁ paramavājibhiḥ |
āsthāya triśirā vīrō vāliputramathābhyayāt || 4 ||

sa tribhirdēvadarpaghnairnairr̥tēndrairabhidrutaḥ |
vr̥kṣamutpāṭayāmāsa mahāviṭapamaṅgadaḥ || 5 ||

dēvāntakāya taṁ vīraścikṣēpa sahasā:’ṅgadaḥ |
mahāvr̥kṣaṁ mahāśākhaṁ śakrō dīptamivāśanim || 6 ||

triśirāstaṁ pracicchēda śarairāśīviṣōpamaiḥ |
sa vr̥kṣaṁ kr̥ttamālōkya utpapāta tadā:’ṅgadaḥ || 7 ||

sa vavarṣa tatō vr̥kṣān śailāṁśca kapikuñjaraḥ |
tānpracicchēda saṅkruddhastriśirā niśitaiḥ śaraiḥ || 8 ||

parighāgrēṇa tānvr̥kṣānbabhañja ca surāntakaḥ |
triśirāścāṅgadaṁ vīramabidudrāva sāyakaiḥ || 9 ||

gajēna samabhidrutya vāliputraṁ mahōdaraḥ |
jaghānōrasi saṅkruddhastōmarairvajrasannibhaiḥ || 10 ||

dēvāntakaśca saṅkruddhaḥ parighēṇa tadā:’ṅgadam |
upagamyābhihatyāśu vyapacakrāma vēgavān || 11 ||

sa tribhirnairr̥taśrēṣṭhairyugapatsamabhidrutaḥ |
na vivyathē mahātējā vāliputraḥ pratāpavān || 12 ||

sa vēgavānmahāvēgaṁ kr̥tvā paramadurjayaḥ |
talēna bhr̥śamutpatya jaghānāsya mahāgajam || 13 ||

tasya tēna prahārēṇa nāgarājasya samyugē |
pētaturlōcanē tasya vinanāda sa vāraṇaḥ || 14 ||

viṣāṇaṁ cāsya niṣkr̥ṣya vāliputrō mahābalaḥ |
dēvāntakamabhiplutya tāḍayāmāsa samyugē || 15 ||

sa vihvalitasarvāṅgō vātōddhūta iva drumaḥ |
lākṣārasasavarṇaṁ ca susrāva rudhiraṁ mukhāt || 16 ||

athāśvāsya mahātējāḥ kr̥cchrāddēvāntakō balī |
āvidhya parighaṁ ghōramājaghāna tadā:’ṅgadam || 17 ||

parighābhihataścāpi vānarēndrātmajastadā |
jānubhyāṁ patitō bhūmau punarēvōtpapāta ha || 18 ||

tamutpatantaṁ triśirāstribhirbāṇairajihmagaiḥ |
ghōrairharipatēḥ putraṁ lalāṭē:’bhijaghāna ha || 19 ||

tatō:’ṅgadaṁ parikṣiptaṁ tribhirnairr̥tapuṅgavaiḥ |
hanumānapi vijñāya nīlaścāpi pratasthatuḥ || 20 ||

tataścikṣēpa śēlāgraṁ nīlastriśirasē tadā |
tadrāvaṇasutō dhīmānbibhēda niśitaiḥ śaraiḥ || 21 ||

tadbāṇaśatanirbhinnaṁ vidāritaśilātalam |
savisphuliṅgaṁ sajvālaṁ nipapāta girēḥ śiraḥ || 22 ||

tatō jr̥mbhitamālōkya harṣāddēvāntakastadā |
parighēṇābhidudrāva mārutātmajamāhavē || 23 ||

tamāpatantamutplutya hanumānmārutātmajaḥ |
ājaghāna tadā mūrdhni vajrakalpēna muṣṭinā || 24 ||

śirasi praharanvīrastadā vāyusutō balī |
nādēnākampayaccaiva rākṣasānsa mahākapiḥ || 25 ||

sa muṣṭiniṣpiṣṭavikīrṇamūrdhā
nirvāntadantākṣivilambijihvaḥ |
dēvāntakō rākṣasarājasūnuḥ
gatāsururvyāṁ sahasā papāta || 26 ||

tasminhatē rākṣasayōdhamukhyē
mahābalē samyati dēvaśatrau |
kruddhastrimūrdhā niśitāgramugraṁ
vavarṣa nīlōrasi bāṇavarṣam || 27 ||

mahōdarastu saṅkruddhaḥ kuñjaraṁ parvatōpamam |
bhūyaḥ samadhiruhyāśu mandaraṁ raśmimāniva || 28 ||

tatō bāṇamayaṁ varṣaṁ nīlasyōrasyapātayat |
girau varṣaṁ taḍiccakracāpavāniva tōyadaḥ || 29 ||

tataḥ śaraughairabhivarṣyamāṇō
vibhinnagātraḥ kapisainyapālaḥ |
nīlō babhūvātha nisr̥ṣṭagātrō
viṣṭambhitastēna mahābalēna || 30 ||

tatastu nīlaḥ pratilabhya sañjñāṁ
śailaṁ samutpāṭya savr̥kṣaṣaṇḍam |
tataḥ samutpatya bhr̥śōgravēgō
mahōdaraṁ tēna jaghāna mūrdhni || 31 ||

tataḥ sa śailēndranipātabhagnō
mahōdarastēna mahādvipēna |
vipōthitō bhūmitalē gatāsuḥ
papāta vajrābhihatō yathādriḥ || 32 ||

pitr̥vyaṁ nihataṁ dr̥ṣṭvā triśirāścāpamādadē |
hanumantaṁ ca saṅkruddhō vivyādha niśitaiḥ śaraiḥ || 33 ||

sa vāyusūnuḥ kupitaścikṣēpa śikharaṁ girēḥ |
triśirāstaccharaistīkṣṇairbibhēda bahudhā balī || 34 ||

tadvyarthaṁ śikharaṁ dr̥ṣṭvā drumavarṣaṁ mahākapiḥ |
visasarja raṇē tasminrāvaṇasya sutaṁ prati || 35 ||

tamāpatantamākāśē drumavarṣaṁ pratāpavān |
triśirā niśitairbāṇaiścicchēda ca nanāda ca || 36 ||

tatō hanūmānutplutya hayāṁstriśirasastadā |
vidadāra nakhaiḥ kruddhō gajēndraṁ mr̥garāḍiva || 37 ||

atha śaktiṁ samādāya kālarātrimivāntakaḥ |
cikṣēpānilaputrāya triśirā rāvaṇātmajaḥ || 38 ||

divaḥ kṣiptāmivōlkāṁ tāṁ śaktiṁ kṣiptāmasaṅgatām |
gr̥hītvā hariśārdūlō babhañja ca nanāda ca || 39 ||

tāṁ dr̥ṣṭvā ghōrasaṅkāśāṁ śaktiṁ bhagnāṁ hanūmatā |
prahr̥ṣṭā vānaragaṇā vinēdurjaladā iva || 40 ||

tataḥ khaḍgaṁ samudyamya triśirā rākṣasōttamaḥ |
nijaghāna tadā vyūḍhē vāyuputrasya vakṣasi || 41 ||

khaḍgaprahārābhihatō hanūmānmārutātmajaḥ |
ājaghāna triśirasaṁ talēnōrasi vīryavān || 42 ||

sa talābhihatastēna srastahastāyudhō bhuvi |
nipapāta mahātējāstriśirāstyaktacētanaḥ || 43 ||

sa tasya patataḥ khaḍgaṁ samācchidya mahākapiḥ |
nanāda girisaṅkāśastrāsayansarvanairr̥tān || 44 ||

amr̥ṣyamāṇastaṁ ghōṣamutpapāta niśācaraḥ |
utpatya ca hanūmantaṁ tāḍayāmāsa muṣṭinā || 45 ||

tēna muṣṭiprahārēṇa sañcukōpa mahākapiḥ |
kupitaśca nijagrāha kirīṭē rākṣasarṣabham || 46 ||

sa tasya śīrṣāṇyasinā śitēna
kirīṭajuṣṭāni sakuṇḍalāni |
kruddhaḥ pracicchēda sutō:’nilasya
tvaṣṭuḥ sutasyēva śirāṁsi śakraḥ || 47 ||

tānyāyatākṣāṇyagasannibhāni
pradīptavaiśvānaralōcanāni |
pētuḥ śirāṁsīndraripōrdharaṇyāṁ
jyōtīṁṣi muktāni yathā:’rkamārgāt || 48 ||

tasminhatē dēvaripau triśīrṣē
hanūmatā śakraparākramēṇa |
nēduḥ plavaṅgāḥ pracacāla bhūmī
rakṣāṁsyathō dudruvirē samantāt || 49 ||

hataṁ triśirasaṁ dr̥ṣṭvā tathaiva ca mahōdaram |
hatau prēkṣya durādharṣau dēvāntakanarāntakau || 50 ||

cukōpa paramāmarṣī mattō rākṣasapuṅgavaḥ |
jagrāhārciṣmatīṁ ghōrāṁ gadāṁ sarvāyasīṁ śubhām || 51 ||

hēmapaṭ-ṭaparikṣiptāṁ māṁsaśōṇitaphēnilām |
virājamānāṁ vapuṣā śatruśōṇitarañjitām || 52 ||

tējasā sampradīptāgrāṁ raktamālyāvibhūṣitām |
airāvatamahāpadmasārvabhaumabhayāvahām || 53 ||

gadāmādāya saṅkruddhō mattō rākṣasapuṅgavaḥ |
harīnsamabhidudrāva yugāntāgniriva jvalan || 54 ||

atharṣabhaḥ samutpatya vānarō rāvaṇānujam |
mattānīkamupāgamya tasthau tasyāgratō balī || 55 ||

taṁ purastātsthitaṁ dr̥ṣṭvā vānaraṁ parvatōpamam |
ājaghānōrasi kruddhō gadayā vajrakalpayā || 56 ||

sa tayā:’bhihatastēna gadayā vānararṣabhaḥ |
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṁ bahu || 57 ||

sa samprāpya cirātsañjñāmr̥ṣabhō vānararṣabhaḥ |
abhidudrāva vēgēna gadāṁ tasya mahātmanaḥ || 58 || [jagrāha]

gr̥hītvā tāṁ gadāṁ bhīmāmāvidhya ca punaḥ punaḥ |
mattānīkaṁ mahātmānaṁ jaghāna raṇamūrdhani || 59 ||

sa svayā gadayā bhagnō viśīrṇadaśanēkṣaṇaḥ |
nipapāta tatō mattō vajrāhata ivācalaḥ || 60 ||

viśīrṇanayanē bhūmau gatasattvē gatāyuṣi |
patitē rākṣasē tasminvidrutaṁ rākṣasaṁ balam || 61 ||

tasminhatē bhrātari rāvaṇasya
tannairr̥tānāṁ balamarṇavābham |
tyaktāyudhaṁ kēvalajīvitārthaṁ
dudrāva bhinnārṇavasannikāśam || 62 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptatitamaḥ sargaḥ || 70 ||

yuddhakāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed