Yuddha Kanda Sarga 71 – yuddhakāṇḍa ēkasaptatitamaḥ sargaḥ (71)


|| atikāyavadhaḥ ||

svabalaṁ vyathitaṁ dr̥ṣṭvā tumulaṁ rōmaharṣaṇam |
bhrātr̥̄ṁśca nihatāndr̥ṣṭvā śakratulyaparākramān || 1 ||

pitr̥vyau cāpi sandr̥śya samarē sanniṣūditau |
yuddhōnmattaṁ ca mattaṁ ca bhrātarau rākṣasarṣabhau || 2 ||

cukōpa ca mahātējā brahmadattavarō yudhi |
atikāyō:’drisaṅkāśō dēvadānavadarpahā || 3 ||

sa bhāskarasahasrasya saṅghātamiva bhāsvaram |
rathamāsthāya śakrārirabhidudrāva vānarān || 4 ||

sa visphārya mahaccāpaṁ kirīṭī mr̥ṣṭakuṇḍalaḥ |
nāma viśrāvayāmāsa nanāda ca mahāsvanam || 5 ||

tēna siṁhapraṇādēna nāmaviśrāvaṇēna ca |
jyāśabdēna ca bhīmēna trāsayāmāsa vānarān || 6 ||

tē dr̥ṣṭvā dēhamāhātmyaṁ kumbhakarṇō:’yamutthitaḥ |
bhayārtā vānarāḥ sarvē saṁśrayantē parasparam || 7 ||

tē tasya rūpamālōkya yathā viṣṇōstrivikramē |
bhayādvānarayūthāstē vidravanti tatastataḥ || 8 ||

tē:’tikāyaṁ samāsādya vānarā mūḍhacētasaḥ |
śaraṇyaṁ śaraṇaṁ jagmurlakṣmaṇāgrajamāhavē || 9 ||

tatō:’tikāyaṁ kākutsthō rathasthaṁ parvatōpamam |
dadarśa dhanvinaṁ dūrādgarjantaṁ kālamēghavat || 10 ||

sa taṁ dr̥ṣṭvā mahātmānaṁ rāghavastu visiṣmiyē |
vānarānsāntvayitvā:’tha vibhīṣaṇamuvāca ha || 11 ||

kō:’sau parvatasaṅkāśō dhanuṣmānharilōcanaḥ |
yuktē hayasahasrēṇa viśālē syandanē sthitaḥ || 12 ||

ya ēṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatōmaraiḥ |
arciṣmadbhirvr̥tō bhāti bhūtairiva mahēśvaraḥ || 13 ||

kālajihvāprakāśābhirya ēṣō:’tivirājatē |
āvr̥tō rathaśaktībhirvidyudbhiriva tōyadaḥ || 14 ||

dhanūṁṣi cāsya sajyāni hēmapr̥ṣṭhāni sarvaśaḥ |
śōbhayanti rathaśrēṣṭhaṁ śakracāpa ivāmbaram || 15 ||

ka ēṣa rakṣaḥśārdūlō raṇabhūmiṁ virājayan |
abhyēti rathināṁ śrēṣṭhō rathēnādityatējasā || 16 ||

dhvajaśr̥ṅgapratiṣṭhēna rāhuṇābhivirājatē |
sūryaraśminibhairbāṇairdiśō daśa virājayan || 17 ||

triṇataṁ mēghanirhrādaṁ hēmapr̥ṣṭhamalaṅkr̥tam |
śatakratudhanuḥprakhyaṁ dhanuścāsya virājatē || 18 ||

sadhvajaḥ sapatākaśca sānukarṣō mahārathaḥ |
catuḥsādisamāyuktō mēghastanitanisvanaḥ || 19 ||

viṁśatirdaśa cāṣṭau ca tūṇyō:’sya rathamāsthitāḥ |
kārmukāni ca bhīmāni jyāśca kāñcanapiṅgalāḥ || 20 ||

dvau ca khaḍgau rathagatau pārśvasthau pārśvaśōbhitau |
caturhastatsaruyutau vyaktahastadaśāyatau || 21 ||

raktakaṇṭhaguṇō dhīrō mahāparvatasannibhaḥ |
kālaḥ kālamahāvaktrō mēghastha iva bhāskaraḥ || 22 ||

kāñcanāṅgadanaddhābhyāṁ bhujābhyāmēṣa śōbhatē |
śr̥ṅgābhyāmiva tuṅgābhyāṁ himavānparvatōttamaḥ || 23 ||

kuṇḍalābhyāṁ tu yasyaitadbhāti vaktraṁ śubhēkṣaṇam |
punarvasvantaragataṁ pūrṇaṁ bimbamivaindavam || 24 ||

ācakṣva mē mahābāhō tvamēnaṁ rākṣasōttamam |
yaṁ dr̥ṣṭvā vānarāḥ sarvē bhayārtā vidrutā diśaḥ || 25 ||

sa pr̥ṣṭō rājaputrēṇa rāmēṇāmitatējasā |
ācacakṣē mahātējā rāghavāya vibhīṣaṇaḥ || 26 ||

daśagrīvō mahātējā rājā vaiśravaṇānujaḥ |
bhīmakarmā mahōtsāhō rāvaṇō rākṣasādhipaḥ || 27 ||

tasyāsīdvīryavānputrō rāvaṇapratimō raṇē |
vr̥ddhasēvī śrutidharaḥ sarvāstraviduṣāṁ varaḥ || 28 ||

aśvapr̥ṣṭhē rathē nāgē khaḍgē dhanuṣi karṣaṇē |
bhēdē sāntvē ca dānē ca nayē mantrē ca sammataḥ || 29 ||

yasya bāhū samāśritya laṅkā vasati nirbhayā |
tanayaṁ dhānyamālinyā atikāyamimaṁ viduḥ || 30 ||

ētēnārādhitō brahmā tapasā bhāvitātmanā |
astrāṇi cāpyavāptāni ripavaśca parājitāḥ || 31 ||

surāsurairavadhyatvaṁ dattamasmai svayambhuvā |
ētacca kavacaṁ divyaṁ rathaścaiṣō:’rkabhāsvaraḥ || 32 ||

ētēna śataśō dēvā dānavāśca parājitāḥ |
rakṣitāni ca rakṣāṁsi yakṣāścāpi niṣūditāḥ || 33 ||

vajraṁ viṣṭambhitaṁ yēna bāṇairindrasya dhīmataḥ |
pāśaḥ salilarājasya raṇē pratihatastathā || 34 ||

ēṣō:’tikāyō balavānrākṣasānāmatharṣabhaḥ |
rāvaṇasya sutō dhīmāndēvadānavadarpahā || 35 ||

tadasminkriyatāṁ yatnaḥ kṣipraṁ puruṣapuṅgava |
purā vānarasainyāni kṣayaṁ nayati sāyakaiḥ || 36 ||

tatō:’tikāyō balavānpraviśya harivāhinīm |
visphārayāmāsa dhanurnanāda ca punaḥ punaḥ || 37 ||

taṁ bhīmavapuṣaṁ dr̥ṣṭvā rathasthaṁ rathināṁ varam |
abhipēturmahātmānō yē pradhānā vanaukasaḥ || 38 ||

kumudō dvividō maindō nīlaḥ śarabha ēva ca |
pādapairgiriśr̥ṅgaiśca yugapatsamabhidravan || 39 ||

tēṣāṁ vr̥kṣāṁśca śailāṁśca śaraiḥ kāñcanabhūṣaṇaiḥ |
atikāyō mahātējāścicchēdāstravidāṁ varaḥ || 40 ||

tāṁścaiva sarvānsa harīn śaraiḥ sarvāyasairbalī |
vivyādhābhimukhaḥ saṅkhyē bhīmakāyō niśācaraḥ || 41 ||

tē:’rditā bāṇavarṣēṇa bhagnagātrāḥ plavaṅgamāḥ |
na śēkuratikāyasya pratikartuṁ mahāraṇē || 42 ||

tatsainyaṁ harivīrāṇāṁ trāsayāmāsa rākṣasaḥ |
mr̥gayūthamiva kruddhō hariryauvanadarpitaḥ || 43 ||

sa rākṣasēndrō harisainyamadhyē
nāyudhyamānaṁ nijaghāna kañcit |
upētya rāmaṁ sadhanuḥ kalāpī
sagarvitaṁ vākyamidaṁ babhāṣē || 44 ||

rathē sthitō:’haṁ śaracāpapāṇiḥ
na prākr̥taṁ kañcana yōdhayāmi |
yaścāsti kaścidvyavasāyayuktō
dadātu mē kṣipramihādya yuddham || 45 ||

tattasya vākyaṁ bruvatō niśamya
cukōpa saumitriramitrahantā |
amr̥ṣyamāṇaśca samutpapāta
jagrāha cāpaṁ ca tataḥ smayitvā || 46 ||

kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam |
purastādatikāyasya vicakarṣa mahaddhanuḥ || 47 ||

pūrayansa mahīṁ śailānākāśaṁ sāgaraṁ diśaḥ |
jyāśabdō lakṣmaṇasyōgrastrāsayanrajanīcarān || 48 ||

saumitrēścāpanirghōṣaṁ śrutvā pratibhayaṁ tadā |
visiṣmiyē mahātējā rākṣasēndrātmajō balī || 49 ||

athātikāyaḥ kupitō dr̥ṣṭvā lakṣmaṇamutthitam |
ādāya niśitaṁ bāṇamidaṁ vacanamabravīt || 50 ||

bālastvamasi saumitrē vikramēṣvavicakṣaṇaḥ |
gaccha kiṁ kālasadr̥śaṁ māṁ yōdhayitumicchasi || 51 ||

na hi madbāhusr̥ṣṭānāmastrāṇāṁ himavānapi |
sōḍhumutsahatē vēgamantarikṣamathō mahī || 52 ||

sukhaprasuptaṁ kālāgniṁ nibōdhayitumicchasi |
nyasya cāpaṁ nivartasva mā prāṇānjahi madgataḥ || 53 ||

athavā tvaṁ pratiṣṭabdhō na nivartitumicchasi |
tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam || 54 ||

paśya mē niśitānbāṇānaridarpaniṣūdanān |
īśvarāyudhasaṅkāśāṁstaptakāñcanabhūṣaṇān || 55 ||

ēṣa tē sarpasaṅkāśō bāṇaḥ pāsyati śōṇitam |
mr̥garāja iva kruddhō nāgarājasya śōṇitam |
ityēvamuktvā saṅkruddhaḥ śaraṁ dhanuṣi sandadhē || 56 ||

śrutvā:’tikāyasya vacaḥ sarōṣaṁ
sagarvitaṁ samyati rājaputraḥ |
sa sañcukōpātibalō br̥hacchrīḥ
uvāca vākyaṁ ca tatō mahārtham || 57 ||

na vākyamātrēṇa bhavānpradhānō
na katthanātsatpuruṣā bhavanti |
mayi sthitē dhanvini bāṇapāṇau
nidarśaya svātmabalaṁ durātman || 58 ||

karmaṇā sūcayātmānaṁ na vikatthitumarhasi |
pauruṣēṇa tu yō yuktaḥ sa tu śūra iti smr̥taḥ || 59 ||

sarvāyudhasamāyuktō dhanvī tvaṁ rathamāsthitaḥ |
śarairvā yadi vā:’pyastrairdarśayasva parākramam || 60 ||

tataḥ śirastē niśitaiḥ pātayiṣyāmyahaṁ śaraiḥ |
mārutaḥ kālasampakvaṁ vr̥ntāttālaphalaṁ yathā || 61 ||

adya tē māmakā bāṇāstaptakāñcanabhūṣaṇāḥ |
pāsyanti rudhiraṁ gātrādbāṇaśalyāntarōtthitam || 62 ||

bālō:’yamiti vijñāya na mā:’vajñātumarhasi |
bālō vā yadi vā vr̥ddhō mr̥tyuṁ jānīhi samyugē || 63 ||

bālēna viṣṇunā lōkāstrayaḥ krāntāstribhiḥ kramaiḥ |
ityēvamuktvā saṅkruddhaḥ śarāndhanuṣi sandadhē || 64 ||

lakṣmaṇasya vacaḥ śrutvā hētumatparamārthavat |
atikāyaḥ pracukrōdha bāṇaṁ cōttamamādadē || 65 ||

tatō vidyādharā bhūtā dēvā daityā maharṣayaḥ |
guhyakāśca mahātmānastadyuddhaṁ draṣṭumāgaman || 66 ||

tatō:’tikāyaḥ kupitaścāpamārōpya sāyakam |
lakṣmaṇasya pracikṣēpa saṅkṣipanniva cāmbaram || 67 ||

tamāpatantaṁ niśitaṁ śaramāśīviṣōpamam |
ardhacandrēṇa cicchēda lakṣmaṇaḥ paravīrahā || 68 ||

taṁ nikr̥ttaṁ śaraṁ dr̥ṣṭvā kr̥ttabhōgamivōragam |
atikāyō bhr̥śaṁ kruddhaḥ pañcabāṇānsamādadē || 69 ||

tān śarānsampracikṣēpa lakṣmaṇāya niśācaraḥ |
tānaprāptān śaraistīkṣṇaiścicchēda bharatānujaḥ || 70 ||

[* pañcabhiḥ pañca cicchēda pāvakārkasamaprabhaḥ | *]
sa tān chittvā śaraistīkṣṇairlakṣmaṇaḥ paravīrahā |
ādadē niśitaṁ bāṇaṁ jvalantamiva tējasā || 71 ||

tamādāya dhanuḥ śrēṣṭhē yōjayāmāsa lakṣmaṇaḥ |
vicakarṣa ca vēgēna visasarja ca vīryavān || 72 ||

pūrṇāyatavisr̥ṣṭēna śarēṇa nataparvaṇā |
lalāṭē rākṣasaśrēṣṭhamājaghāna sa vīryavān || 73 ||

sa lalāṭē śarō magnastasya bhīmasya rakṣasaḥ |
dadr̥śē śōṇitēnāktaḥ pannagēndra ivācalē || 74 ||

rākṣasaḥ pracakampē ca lakṣmaṇēṣuprapīḍitaḥ |
rudrabāṇahataṁ ghōraṁ yathā tripuragōpuram || 75 ||

cintayāmāsa cāśvasya vimr̥śya ca mahābalaḥ |
sādhu bāṇanipātēna śvāghanīyō:’si mē ripuḥ || 76 ||

vidhāyaivaṁ vinamyāsyaṁ niyamya ca bhujāvubhau |
sa rathōpasthamāsthāya rathēna pracacāra ha || 77 ||

ēkaṁ trīnpañca saptēti sāyakānrākṣasarṣabhaḥ |
ādadē sandadhē cāpi vicakarṣōtsasarja ca || 78 ||

tē bāṇāḥ kālasaṅkāśā rākṣasēndradhanuścyutāḥ |
hēmapuṅkhā raviprakhyāścakrurdīptamivāmbaram || 79 ||

tatastānrākṣasōtsr̥ṣṭān śaraughānrāghavānujaḥ |
asambhrāntaḥ pracicchēda niśitairbahubhiḥ śaraiḥ || 80 ||

tān śarānyudhi samprēkṣya nikr̥ttānrāvaṇātmajaḥ |
cukōpa tridaśēndrārirjagrāha niśitaṁ śaram || 81 ||

sa sandhāya mahātējāstaṁ bāṇaṁ sahasōtsr̥jat |
tataḥ saumitrimāyāntamājaghāna stanāntarē || 82 ||

atikāyēna saumitristāḍitō yudhi vakṣasi |
susrāva rudhiraṁ tīvraṁ madaṁ matta iva dvipaḥ || 83 ||

sa cakāra tadātmānaṁ viśalyaṁ sahasā vibhuḥ |
jagrāha ca śaraṁ tīkṣṇamastrēṇāpi ca sandadhē || 84 ||

āgnēyēna tadāstrēṇa yōjayāmāsa sāyakam |
sa jajvāla tadā bāṇō dhanuṣyasya mahātmanaḥ || 85 ||

atikāyō:’pi tējasvī sauramastraṁ samādadhē |
tēna bāṇaṁ bhujaṅgābhaṁ hēmapuṅkhamayōjayat || 86 ||

tadastraṁ jvalitaṁ ghōraṁ lakṣmaṇaḥ śaramāhitam |
atikāyāya cikṣēpa kāladaṇḍamivāntakaḥ || 87 ||

āgnēyēnābhisamyuktaṁ dr̥ṣṭvā bāṇaṁ niśācaraḥ |
utsasarja tadā bāṇaṁ dīptaṁ sūryāstrayōjitam || 88 ||

tāvubhāvambarē bāṇāvanyōnyamabhijaghnatuḥ |
tējasā sampradīptāgrau kruddhāviva bhujaṅgamau || 89 ||

tāvanyōnyaṁ vinirdahya pētatuḥ pr̥thivītalē |
nirarciṣau bhasmakr̥tau na bhrājētē śarōttamau || 90 ||

tatō:’tikāyaḥ saṅkruddhastvastramaiṣīkamutsr̥jat |
tatpracicchēda saumitrirastrēṇaindrēṇa vīryavān || 91 ||

aiṣīkaṁ nihataṁ dr̥ṣṭvā ruṣitō rāvaṇātmajaḥ |
yāmyēnāstrēṇa saṅkruddhō yōjayāmāsa sāyakam || 92 ||

tatastadastraṁ cikṣēpa lakṣmaṇāya niśācaraḥ |
vāyavyēna tadastrēṇa nijaghāna sa lakṣmaṇaḥ || 93 ||

athainaṁ śaradhārābhirdhārābhiriva tōyadaḥ |
abhyavarṣatsusaṅkruddhō lakṣmaṇō rāvaṇātmajam || 94 ||

tē:’tikāyaṁ samāsādya kavacē vajrabhūṣitē |
bhagnāgraśalyāḥ sahasā pēturbāṇā mahītalē || 95 ||

tānmōghānabhisamprēkṣya lakṣmaṇaḥ paravīrahā |
abhyavarṣanmahēṣūṇāṁ sahasrēṇa mahāyaśāḥ || 96 ||

sa vr̥ṣyamāṇō bāṇaughairatikāyō mahābalaḥ |
avadhyakavacaḥ saṅkhyē rākṣasō naiva vivyathē || 97 ||

na śaśāka rujaṁ kartuṁ yudhi tasya narōttamaḥ |
athainamabhyupāgamya vāyurvākyamuvāca ha || 98 ||

brahmadattavarō hyēṣa avadhyakavacāvr̥taḥ |
brāhmēṇāstrēṇa bhindhyēnamēṣa vadhyō hi nānyathā |
avadhya ēṣa hanyēṣāmastrāṇāṁ kavacī balī || 99 ||

tatastu vāyōrvacanaṁ niśamya
saumitririndrapratimānavīryaḥ |
samādadē bāṇamamōghavēgaṁ
tadbrāhmamastraṁ sahasā niyōjya || 100 ||

tasminmahāstrē tu niyujyamānē
saumitriṇā bāṇavarē śitāgrē |
diśaśca candrārkamahāgrahāśca
nabhaśca tatrāsa cacāla cōrvī || 101 ||

taṁ brahmaṇō:’strēṇa niyujya cāpē
śaraṁ supuṅkhaṁ yamadūtakalpam |
saumitririndrārisutasya tasya
sasarja bāṇaṁ yudhi vajrakalpam || 102 ||

taṁ lakṣmaṇōtsr̥ṣṭamamōghavēgaṁ
samāpatantaṁ jvalanaprakāśam |
suvarṇavajrōttamacitrapuṅkhaṁ
tadā:’tikāyaḥ samarē dadarśa || 103 ||

taṁ prēkṣamāṇaḥ sahasā:’tikāyō
jaghāna bāṇairniśitairanēkaiḥ |
sa sāyakastasya suparṇavēgaḥ
tadātikāyasya jagāma pārśvam || 104 ||

tamāgataṁ prēkṣya tadā:’tikāyō
bāṇaṁ pradīptāntakakālakalpam |
jaghāna śaktyr̥ṣṭigadākuṭhāraiḥ
śūlairhulaiścātyavipannacētāḥ || 105 ||

tānyāyudhānyadbhutavigrahāṇi
mōghāni kr̥tvā sa śarō:’gnidīptaḥ |
pragr̥hya tasyaiva kirīṭajuṣṭaṁ
tatō:’tikāyasya śirō jahāra || 106 ||

tacchiraḥ saśirastrāṇaṁ lakṣmaṇēṣuprapīḍitam |
papāta sahasā bhūmau śr̥ṅgaṁ himavatō yathā || 107 ||

taṁ tu bhūmau nipatataṁ dr̥ṣṭvā vikṣiptabhūṣaṇam |
babhūvurvyathitāḥ sarvē hataśēṣā niśācarāḥ || 108 ||

tē viṣaṇṇamukhā dīnāḥ prahārajanitaśramāḥ |
vinēduruccairbahavaḥ sahasā visvaraiḥsvaraiḥ || 109 ||

tatastē tvaritaṁ yātā nirapēkṣā niśācarāḥ |
purīmabhimukhā bhītā dravantō nāyakē hatē || 110 ||

praharṣayuktā bahavastu vānarāḥ
prabuddhapadmapratimānanāstadā |
apūjayam̐llakṣmaṇamiṣṭabhāginaṁ
hatē ripau bhīmabalē durāsadē || 111 ||

atibalamatikāyamabhrakalpaṁ
yudhi vinipātya sa lakṣmaṇaḥ prahr̥ṣṭaḥ |
tvaritamatha tadā sa rāmapārśvaṁ
kapinivahaiśca supūjitō jagāma || 112 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||

yuddhakāṇḍa dvisaptatitamaḥ sargaḥ (72) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed