Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| atikāyavadhaḥ ||
svabalaṁ vyathitaṁ dr̥ṣṭvā tumulaṁ rōmaharṣaṇam |
bhrātr̥̄ṁśca nihatāndr̥ṣṭvā śakratulyaparākramān || 1 ||
pitr̥vyau cāpi sandr̥śya samarē sanniṣūditau |
yuddhōnmattaṁ ca mattaṁ ca bhrātarau rākṣasarṣabhau || 2 ||
cukōpa ca mahātējā brahmadattavarō yudhi |
atikāyō:’drisaṅkāśō dēvadānavadarpahā || 3 ||
sa bhāskarasahasrasya saṅghātamiva bhāsvaram |
rathamāsthāya śakrārirabhidudrāva vānarān || 4 ||
sa visphārya mahaccāpaṁ kirīṭī mr̥ṣṭakuṇḍalaḥ |
nāma viśrāvayāmāsa nanāda ca mahāsvanam || 5 ||
tēna siṁhapraṇādēna nāmaviśrāvaṇēna ca |
jyāśabdēna ca bhīmēna trāsayāmāsa vānarān || 6 ||
tē dr̥ṣṭvā dēhamāhātmyaṁ kumbhakarṇō:’yamutthitaḥ |
bhayārtā vānarāḥ sarvē saṁśrayantē parasparam || 7 ||
tē tasya rūpamālōkya yathā viṣṇōstrivikramē |
bhayādvānarayūthāstē vidravanti tatastataḥ || 8 ||
tē:’tikāyaṁ samāsādya vānarā mūḍhacētasaḥ |
śaraṇyaṁ śaraṇaṁ jagmurlakṣmaṇāgrajamāhavē || 9 ||
tatō:’tikāyaṁ kākutsthō rathasthaṁ parvatōpamam |
dadarśa dhanvinaṁ dūrādgarjantaṁ kālamēghavat || 10 ||
sa taṁ dr̥ṣṭvā mahātmānaṁ rāghavastu visiṣmiyē |
vānarānsāntvayitvā:’tha vibhīṣaṇamuvāca ha || 11 ||
kō:’sau parvatasaṅkāśō dhanuṣmānharilōcanaḥ |
yuktē hayasahasrēṇa viśālē syandanē sthitaḥ || 12 ||
ya ēṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatōmaraiḥ |
arciṣmadbhirvr̥tō bhāti bhūtairiva mahēśvaraḥ || 13 ||
kālajihvāprakāśābhirya ēṣō:’tivirājatē |
āvr̥tō rathaśaktībhirvidyudbhiriva tōyadaḥ || 14 ||
dhanūṁṣi cāsya sajyāni hēmapr̥ṣṭhāni sarvaśaḥ |
śōbhayanti rathaśrēṣṭhaṁ śakracāpa ivāmbaram || 15 ||
ka ēṣa rakṣaḥśārdūlō raṇabhūmiṁ virājayan |
abhyēti rathināṁ śrēṣṭhō rathēnādityatējasā || 16 ||
dhvajaśr̥ṅgapratiṣṭhēna rāhuṇābhivirājatē |
sūryaraśminibhairbāṇairdiśō daśa virājayan || 17 ||
triṇataṁ mēghanirhrādaṁ hēmapr̥ṣṭhamalaṅkr̥tam |
śatakratudhanuḥprakhyaṁ dhanuścāsya virājatē || 18 ||
sadhvajaḥ sapatākaśca sānukarṣō mahārathaḥ |
catuḥsādisamāyuktō mēghastanitanisvanaḥ || 19 ||
viṁśatirdaśa cāṣṭau ca tūṇyō:’sya rathamāsthitāḥ |
kārmukāni ca bhīmāni jyāśca kāñcanapiṅgalāḥ || 20 ||
dvau ca khaḍgau rathagatau pārśvasthau pārśvaśōbhitau |
caturhastatsaruyutau vyaktahastadaśāyatau || 21 ||
raktakaṇṭhaguṇō dhīrō mahāparvatasannibhaḥ |
kālaḥ kālamahāvaktrō mēghastha iva bhāskaraḥ || 22 ||
kāñcanāṅgadanaddhābhyāṁ bhujābhyāmēṣa śōbhatē |
śr̥ṅgābhyāmiva tuṅgābhyāṁ himavānparvatōttamaḥ || 23 ||
kuṇḍalābhyāṁ tu yasyaitadbhāti vaktraṁ śubhēkṣaṇam |
punarvasvantaragataṁ pūrṇaṁ bimbamivaindavam || 24 ||
ācakṣva mē mahābāhō tvamēnaṁ rākṣasōttamam |
yaṁ dr̥ṣṭvā vānarāḥ sarvē bhayārtā vidrutā diśaḥ || 25 ||
sa pr̥ṣṭō rājaputrēṇa rāmēṇāmitatējasā |
ācacakṣē mahātējā rāghavāya vibhīṣaṇaḥ || 26 ||
daśagrīvō mahātējā rājā vaiśravaṇānujaḥ |
bhīmakarmā mahōtsāhō rāvaṇō rākṣasādhipaḥ || 27 ||
tasyāsīdvīryavānputrō rāvaṇapratimō raṇē |
vr̥ddhasēvī śrutidharaḥ sarvāstraviduṣāṁ varaḥ || 28 ||
aśvapr̥ṣṭhē rathē nāgē khaḍgē dhanuṣi karṣaṇē |
bhēdē sāntvē ca dānē ca nayē mantrē ca sammataḥ || 29 ||
yasya bāhū samāśritya laṅkā vasati nirbhayā |
tanayaṁ dhānyamālinyā atikāyamimaṁ viduḥ || 30 ||
ētēnārādhitō brahmā tapasā bhāvitātmanā |
astrāṇi cāpyavāptāni ripavaśca parājitāḥ || 31 ||
surāsurairavadhyatvaṁ dattamasmai svayambhuvā |
ētacca kavacaṁ divyaṁ rathaścaiṣō:’rkabhāsvaraḥ || 32 ||
ētēna śataśō dēvā dānavāśca parājitāḥ |
rakṣitāni ca rakṣāṁsi yakṣāścāpi niṣūditāḥ || 33 ||
vajraṁ viṣṭambhitaṁ yēna bāṇairindrasya dhīmataḥ |
pāśaḥ salilarājasya raṇē pratihatastathā || 34 ||
ēṣō:’tikāyō balavānrākṣasānāmatharṣabhaḥ |
rāvaṇasya sutō dhīmāndēvadānavadarpahā || 35 ||
tadasminkriyatāṁ yatnaḥ kṣipraṁ puruṣapuṅgava |
purā vānarasainyāni kṣayaṁ nayati sāyakaiḥ || 36 ||
tatō:’tikāyō balavānpraviśya harivāhinīm |
visphārayāmāsa dhanurnanāda ca punaḥ punaḥ || 37 ||
taṁ bhīmavapuṣaṁ dr̥ṣṭvā rathasthaṁ rathināṁ varam |
abhipēturmahātmānō yē pradhānā vanaukasaḥ || 38 ||
kumudō dvividō maindō nīlaḥ śarabha ēva ca |
pādapairgiriśr̥ṅgaiśca yugapatsamabhidravan || 39 ||
tēṣāṁ vr̥kṣāṁśca śailāṁśca śaraiḥ kāñcanabhūṣaṇaiḥ |
atikāyō mahātējāścicchēdāstravidāṁ varaḥ || 40 ||
tāṁścaiva sarvānsa harīn śaraiḥ sarvāyasairbalī |
vivyādhābhimukhaḥ saṅkhyē bhīmakāyō niśācaraḥ || 41 ||
tē:’rditā bāṇavarṣēṇa bhagnagātrāḥ plavaṅgamāḥ |
na śēkuratikāyasya pratikartuṁ mahāraṇē || 42 ||
tatsainyaṁ harivīrāṇāṁ trāsayāmāsa rākṣasaḥ |
mr̥gayūthamiva kruddhō hariryauvanadarpitaḥ || 43 ||
sa rākṣasēndrō harisainyamadhyē
nāyudhyamānaṁ nijaghāna kañcit |
upētya rāmaṁ sadhanuḥ kalāpī
sagarvitaṁ vākyamidaṁ babhāṣē || 44 ||
rathē sthitō:’haṁ śaracāpapāṇiḥ
na prākr̥taṁ kañcana yōdhayāmi |
yaścāsti kaścidvyavasāyayuktō
dadātu mē kṣipramihādya yuddham || 45 ||
tattasya vākyaṁ bruvatō niśamya
cukōpa saumitriramitrahantā |
amr̥ṣyamāṇaśca samutpapāta
jagrāha cāpaṁ ca tataḥ smayitvā || 46 ||
kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam |
purastādatikāyasya vicakarṣa mahaddhanuḥ || 47 ||
pūrayansa mahīṁ śailānākāśaṁ sāgaraṁ diśaḥ |
jyāśabdō lakṣmaṇasyōgrastrāsayanrajanīcarān || 48 ||
saumitrēścāpanirghōṣaṁ śrutvā pratibhayaṁ tadā |
visiṣmiyē mahātējā rākṣasēndrātmajō balī || 49 ||
athātikāyaḥ kupitō dr̥ṣṭvā lakṣmaṇamutthitam |
ādāya niśitaṁ bāṇamidaṁ vacanamabravīt || 50 ||
bālastvamasi saumitrē vikramēṣvavicakṣaṇaḥ |
gaccha kiṁ kālasadr̥śaṁ māṁ yōdhayitumicchasi || 51 ||
na hi madbāhusr̥ṣṭānāmastrāṇāṁ himavānapi |
sōḍhumutsahatē vēgamantarikṣamathō mahī || 52 ||
sukhaprasuptaṁ kālāgniṁ nibōdhayitumicchasi |
nyasya cāpaṁ nivartasva mā prāṇānjahi madgataḥ || 53 ||
athavā tvaṁ pratiṣṭabdhō na nivartitumicchasi |
tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam || 54 ||
paśya mē niśitānbāṇānaridarpaniṣūdanān |
īśvarāyudhasaṅkāśāṁstaptakāñcanabhūṣaṇān || 55 ||
ēṣa tē sarpasaṅkāśō bāṇaḥ pāsyati śōṇitam |
mr̥garāja iva kruddhō nāgarājasya śōṇitam |
ityēvamuktvā saṅkruddhaḥ śaraṁ dhanuṣi sandadhē || 56 ||
śrutvā:’tikāyasya vacaḥ sarōṣaṁ
sagarvitaṁ samyati rājaputraḥ |
sa sañcukōpātibalō br̥hacchrīḥ
uvāca vākyaṁ ca tatō mahārtham || 57 ||
na vākyamātrēṇa bhavānpradhānō
na katthanātsatpuruṣā bhavanti |
mayi sthitē dhanvini bāṇapāṇau
nidarśaya svātmabalaṁ durātman || 58 ||
karmaṇā sūcayātmānaṁ na vikatthitumarhasi |
pauruṣēṇa tu yō yuktaḥ sa tu śūra iti smr̥taḥ || 59 ||
sarvāyudhasamāyuktō dhanvī tvaṁ rathamāsthitaḥ |
śarairvā yadi vā:’pyastrairdarśayasva parākramam || 60 ||
tataḥ śirastē niśitaiḥ pātayiṣyāmyahaṁ śaraiḥ |
mārutaḥ kālasampakvaṁ vr̥ntāttālaphalaṁ yathā || 61 ||
adya tē māmakā bāṇāstaptakāñcanabhūṣaṇāḥ |
pāsyanti rudhiraṁ gātrādbāṇaśalyāntarōtthitam || 62 ||
bālō:’yamiti vijñāya na mā:’vajñātumarhasi |
bālō vā yadi vā vr̥ddhō mr̥tyuṁ jānīhi samyugē || 63 ||
bālēna viṣṇunā lōkāstrayaḥ krāntāstribhiḥ kramaiḥ |
ityēvamuktvā saṅkruddhaḥ śarāndhanuṣi sandadhē || 64 ||
lakṣmaṇasya vacaḥ śrutvā hētumatparamārthavat |
atikāyaḥ pracukrōdha bāṇaṁ cōttamamādadē || 65 ||
tatō vidyādharā bhūtā dēvā daityā maharṣayaḥ |
guhyakāśca mahātmānastadyuddhaṁ draṣṭumāgaman || 66 ||
tatō:’tikāyaḥ kupitaścāpamārōpya sāyakam |
lakṣmaṇasya pracikṣēpa saṅkṣipanniva cāmbaram || 67 ||
tamāpatantaṁ niśitaṁ śaramāśīviṣōpamam |
ardhacandrēṇa cicchēda lakṣmaṇaḥ paravīrahā || 68 ||
taṁ nikr̥ttaṁ śaraṁ dr̥ṣṭvā kr̥ttabhōgamivōragam |
atikāyō bhr̥śaṁ kruddhaḥ pañcabāṇānsamādadē || 69 ||
tān śarānsampracikṣēpa lakṣmaṇāya niśācaraḥ |
tānaprāptān śaraistīkṣṇaiścicchēda bharatānujaḥ || 70 ||
[* pañcabhiḥ pañca cicchēda pāvakārkasamaprabhaḥ | *]
sa tān chittvā śaraistīkṣṇairlakṣmaṇaḥ paravīrahā |
ādadē niśitaṁ bāṇaṁ jvalantamiva tējasā || 71 ||
tamādāya dhanuḥ śrēṣṭhē yōjayāmāsa lakṣmaṇaḥ |
vicakarṣa ca vēgēna visasarja ca vīryavān || 72 ||
pūrṇāyatavisr̥ṣṭēna śarēṇa nataparvaṇā |
lalāṭē rākṣasaśrēṣṭhamājaghāna sa vīryavān || 73 ||
sa lalāṭē śarō magnastasya bhīmasya rakṣasaḥ |
dadr̥śē śōṇitēnāktaḥ pannagēndra ivācalē || 74 ||
rākṣasaḥ pracakampē ca lakṣmaṇēṣuprapīḍitaḥ |
rudrabāṇahataṁ ghōraṁ yathā tripuragōpuram || 75 ||
cintayāmāsa cāśvasya vimr̥śya ca mahābalaḥ |
sādhu bāṇanipātēna śvāghanīyō:’si mē ripuḥ || 76 ||
vidhāyaivaṁ vinamyāsyaṁ niyamya ca bhujāvubhau |
sa rathōpasthamāsthāya rathēna pracacāra ha || 77 ||
ēkaṁ trīnpañca saptēti sāyakānrākṣasarṣabhaḥ |
ādadē sandadhē cāpi vicakarṣōtsasarja ca || 78 ||
tē bāṇāḥ kālasaṅkāśā rākṣasēndradhanuścyutāḥ |
hēmapuṅkhā raviprakhyāścakrurdīptamivāmbaram || 79 ||
tatastānrākṣasōtsr̥ṣṭān śaraughānrāghavānujaḥ |
asambhrāntaḥ pracicchēda niśitairbahubhiḥ śaraiḥ || 80 ||
tān śarānyudhi samprēkṣya nikr̥ttānrāvaṇātmajaḥ |
cukōpa tridaśēndrārirjagrāha niśitaṁ śaram || 81 ||
sa sandhāya mahātējāstaṁ bāṇaṁ sahasōtsr̥jat |
tataḥ saumitrimāyāntamājaghāna stanāntarē || 82 ||
atikāyēna saumitristāḍitō yudhi vakṣasi |
susrāva rudhiraṁ tīvraṁ madaṁ matta iva dvipaḥ || 83 ||
sa cakāra tadātmānaṁ viśalyaṁ sahasā vibhuḥ |
jagrāha ca śaraṁ tīkṣṇamastrēṇāpi ca sandadhē || 84 ||
āgnēyēna tadāstrēṇa yōjayāmāsa sāyakam |
sa jajvāla tadā bāṇō dhanuṣyasya mahātmanaḥ || 85 ||
atikāyō:’pi tējasvī sauramastraṁ samādadhē |
tēna bāṇaṁ bhujaṅgābhaṁ hēmapuṅkhamayōjayat || 86 ||
tadastraṁ jvalitaṁ ghōraṁ lakṣmaṇaḥ śaramāhitam |
atikāyāya cikṣēpa kāladaṇḍamivāntakaḥ || 87 ||
āgnēyēnābhisamyuktaṁ dr̥ṣṭvā bāṇaṁ niśācaraḥ |
utsasarja tadā bāṇaṁ dīptaṁ sūryāstrayōjitam || 88 ||
tāvubhāvambarē bāṇāvanyōnyamabhijaghnatuḥ |
tējasā sampradīptāgrau kruddhāviva bhujaṅgamau || 89 ||
tāvanyōnyaṁ vinirdahya pētatuḥ pr̥thivītalē |
nirarciṣau bhasmakr̥tau na bhrājētē śarōttamau || 90 ||
tatō:’tikāyaḥ saṅkruddhastvastramaiṣīkamutsr̥jat |
tatpracicchēda saumitrirastrēṇaindrēṇa vīryavān || 91 ||
aiṣīkaṁ nihataṁ dr̥ṣṭvā ruṣitō rāvaṇātmajaḥ |
yāmyēnāstrēṇa saṅkruddhō yōjayāmāsa sāyakam || 92 ||
tatastadastraṁ cikṣēpa lakṣmaṇāya niśācaraḥ |
vāyavyēna tadastrēṇa nijaghāna sa lakṣmaṇaḥ || 93 ||
athainaṁ śaradhārābhirdhārābhiriva tōyadaḥ |
abhyavarṣatsusaṅkruddhō lakṣmaṇō rāvaṇātmajam || 94 ||
tē:’tikāyaṁ samāsādya kavacē vajrabhūṣitē |
bhagnāgraśalyāḥ sahasā pēturbāṇā mahītalē || 95 ||
tānmōghānabhisamprēkṣya lakṣmaṇaḥ paravīrahā |
abhyavarṣanmahēṣūṇāṁ sahasrēṇa mahāyaśāḥ || 96 ||
sa vr̥ṣyamāṇō bāṇaughairatikāyō mahābalaḥ |
avadhyakavacaḥ saṅkhyē rākṣasō naiva vivyathē || 97 ||
na śaśāka rujaṁ kartuṁ yudhi tasya narōttamaḥ |
athainamabhyupāgamya vāyurvākyamuvāca ha || 98 ||
brahmadattavarō hyēṣa avadhyakavacāvr̥taḥ |
brāhmēṇāstrēṇa bhindhyēnamēṣa vadhyō hi nānyathā |
avadhya ēṣa hanyēṣāmastrāṇāṁ kavacī balī || 99 ||
tatastu vāyōrvacanaṁ niśamya
saumitririndrapratimānavīryaḥ |
samādadē bāṇamamōghavēgaṁ
tadbrāhmamastraṁ sahasā niyōjya || 100 ||
tasminmahāstrē tu niyujyamānē
saumitriṇā bāṇavarē śitāgrē |
diśaśca candrārkamahāgrahāśca
nabhaśca tatrāsa cacāla cōrvī || 101 ||
taṁ brahmaṇō:’strēṇa niyujya cāpē
śaraṁ supuṅkhaṁ yamadūtakalpam |
saumitririndrārisutasya tasya
sasarja bāṇaṁ yudhi vajrakalpam || 102 ||
taṁ lakṣmaṇōtsr̥ṣṭamamōghavēgaṁ
samāpatantaṁ jvalanaprakāśam |
suvarṇavajrōttamacitrapuṅkhaṁ
tadā:’tikāyaḥ samarē dadarśa || 103 ||
taṁ prēkṣamāṇaḥ sahasā:’tikāyō
jaghāna bāṇairniśitairanēkaiḥ |
sa sāyakastasya suparṇavēgaḥ
tadātikāyasya jagāma pārśvam || 104 ||
tamāgataṁ prēkṣya tadā:’tikāyō
bāṇaṁ pradīptāntakakālakalpam |
jaghāna śaktyr̥ṣṭigadākuṭhāraiḥ
śūlairhulaiścātyavipannacētāḥ || 105 ||
tānyāyudhānyadbhutavigrahāṇi
mōghāni kr̥tvā sa śarō:’gnidīptaḥ |
pragr̥hya tasyaiva kirīṭajuṣṭaṁ
tatō:’tikāyasya śirō jahāra || 106 ||
tacchiraḥ saśirastrāṇaṁ lakṣmaṇēṣuprapīḍitam |
papāta sahasā bhūmau śr̥ṅgaṁ himavatō yathā || 107 ||
taṁ tu bhūmau nipatataṁ dr̥ṣṭvā vikṣiptabhūṣaṇam |
babhūvurvyathitāḥ sarvē hataśēṣā niśācarāḥ || 108 ||
tē viṣaṇṇamukhā dīnāḥ prahārajanitaśramāḥ |
vinēduruccairbahavaḥ sahasā visvaraiḥsvaraiḥ || 109 ||
tatastē tvaritaṁ yātā nirapēkṣā niśācarāḥ |
purīmabhimukhā bhītā dravantō nāyakē hatē || 110 ||
praharṣayuktā bahavastu vānarāḥ
prabuddhapadmapratimānanāstadā |
apūjayam̐llakṣmaṇamiṣṭabhāginaṁ
hatē ripau bhīmabalē durāsadē || 111 ||
atibalamatikāyamabhrakalpaṁ
yudhi vinipātya sa lakṣmaṇaḥ prahr̥ṣṭaḥ |
tvaritamatha tadā sa rāmapārśvaṁ
kapinivahaiśca supūjitō jagāma || 112 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||
yuddhakāṇḍa dvisaptatitamaḥ sargaḥ (72) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.