Yuddha Kanda Sarga 72 – yuddhakāṇḍa dvisaptatitamaḥ sargaḥ (72)


|| rāvaṇamanyuśalyāviṣkāraḥ ||

atikāyaṁ hataṁ śrutvā lakṣmaṇēna mahaujasā |
udvēgamagamadrājā vacanaṁ cēdamabravīt || 1 ||

dhūmrākṣaḥ paramāmarṣī dhanvī śastrabhr̥tāṁ varaḥ |
akampanaḥ prahastaśca kumbhakarṇastathaiva ca || 2 ||

ētē mahābalā vīrā rākṣasā yuddhakāṅkṣiṇaḥ |
jētāraḥ parasainyānāṁ parairnityāparājitāḥ || 3 ||

nihatāstē mahāvīryā rāmēṇākliṣṭakarmaṇā |
rākṣasāḥ sumahākāyā nānāśastraviśāradāḥ || 4 ||

anyē ca bahavaḥ śūrā mahātmānō nipātitāḥ |
prakhyātabalavīryēṇa putrēṇēndrajitā mama || 5 ||

yau hi tau bhrātarau vīrau baddhau dattavaraiḥ śaraiḥ |
yanna śakyaṁ suraiḥ sarvairasurairvā mahābalaiḥ || 6 ||

mōktuṁ tadbandhanaṁ ghōraṁ yakṣagandharvakinnaraiḥ |
tanna jānē prabhāvairvā māyayā mōhanēna vā || 7 ||

śarabandhādvimuktau tau bhrātarau rāmalakṣmaṇau |
yē yōdhā nirgatāḥ śūrā rākṣasā mama śāsanāt || 8 ||

tē sarvē nihatā yuddhē vānaraiḥ sumahābalaiḥ |
taṁ na paśyāmyahaṁ yuddhē yō:’dya rāmaṁ salakṣmaṇam || 9 ||

śāsayētsabalaṁ vīraṁ sasugrīvavibhīṣaṇam |
ahō nu balavānrāmō mahadastrabalaṁ ca vai || 10 ||

yasya vikramamāsādya rākṣasā nidhanaṁ gatāḥ |
taṁ manyē rāghavaṁ vīraṁ nārāyaṇamanāmayam || 11 ||

tadbhayāddhi purī laṅkā pihitadvāratōraṇā |
apramattaiśca sarvatra guptai rakṣyā purī tviyam || 12 ||

aśōkavanikāyāṁ ca yatra sītā:’bhirakṣyatē |
niṣkrāmō vā pravēśō vā jñātavyaḥ sarvathaiva naḥ || 13 ||

yatra yatra bhavēdgulmastatra tatra punaḥ punaḥ |
sarvataścāpi tiṣṭhadhvaṁ svaiḥ svaiḥ parivr̥tā balaiḥ || 14 ||

draṣṭavyaṁ ca padaṁ tēṣāṁ vānarāṇāṁ niśācarāḥ |
pradōṣē vā:’rdharātrē vā pratyūṣē vā:’pi sarvataḥ || 15 ||

nāvajñā tatra kartavyā vānarēṣu kadācana |
dviṣatāṁ balamudyuktamāpatatkiṁ sthitaṁ sadā || 16 ||

tatastē rākṣasāḥ sarvē śrutvā laṅkādhipasya tat |
vacanaṁ sarvamātiṣṭhanyathāvattu mahābalāḥ || 17 ||

sa tānsarvānsamādiśya rāvaṇō rākṣasādhipaḥ |
manyuśalyaṁ vahandīnaḥ pravivēśa svamālayam || 18 ||

tataḥ sa sandīpitakōpavahniḥ
niśācarāṇāmadhipō mahābalaḥ |
tadēva putravyasanaṁ vicintayan
muhurmuhuścaiva tadā vyaniśvasat || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||

yuddhakāṇḍa trisaptatitamaḥ sargaḥ (73) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed