Yuddha Kanda Sarga 73 – yuddhakāṇḍa trisaptatitamaḥ sargaḥ (73)


|| indrajinmāyāyuddham ||

tatō hatānrākṣasapuṅgavāṁstān
dēvāntakāditriśirōtikāyān |
rakṣōgaṇāstatra hatāvaśiṣṭā-
-stē rāvaṇāya tvaritaṁ śaśaṁsuḥ || 1 ||

tatō hatāṁstānsahasā niśamya
rājā mumōhāśrupariplutākṣaḥ |
putrakṣayaṁ bhrātr̥vadhaṁ ca ghōraṁ
vicintya rājā vipulaṁ pradadhyau || 2 ||

tatastu rājānamudīkṣya dīnaṁ
śōkārṇavē samparipupluvānam |
ratharṣabhō rākṣasarājasūnu-
-stamindrajidvākyamidaṁ babhāṣē || 3 ||

na tāta mōhaṁ pratigantumarhasi
yatrēndrajijjīvati rākṣasēndra |
nēndrāribāṇābhihatō hi kaścit
prāṇānsamarthaḥ samarē:’bhipātum || 4 ||

paśyādya rāmaṁ saha lakṣmaṇēna
madbāṇanirbhinnavikīrṇadēham |
gatāyuṣaṁ bhūmitalē śayānaṁ
śitaiḥ śarairācitasarvagātram || 5 ||

imāṁ pratijñāṁ śr̥ṇu śakraśatrōḥ
suniścitāṁ pauruṣadaivayuktām |
adyaiva rāmaṁ saha lakṣmaṇēna
santarpayiṣyāmi śarairamōghaiḥ || 6 ||

adyēndravaivasvataviṣṇumitra
sādhyāśvivaiśvānaracandrasūryāḥ |
drakṣyantu mē vikramamapramēyaṁ
viṣṇōrivōgraṁ baliyajñavāṭē || 7 ||

sa ēvamuktvā tridaśēndraśatru-
-rāpr̥cchya rājānamadīnasattvaḥ |
samārurōhānilatulyavēgaṁ
rathaṁ kharaśrēṣṭhasamādhiyuktam || 8 ||

tamāsthāya mahātējā rathaṁ harirathōpamam |
jagāma sahasā tatra yatra yuddhamarindamaḥ || 9 ||

taṁ prasthitaṁ mahātmānamanujagmurmahābalāḥ |
saṁharṣamāṇā bahavō dhanuṣpravarapāṇayaḥ || 10 ||

gajaskandhagatāḥ kēcitkēcitpravaravājibhiḥ |
prāsamudgaranistriṁśaparaśvadhagadādharāḥ || 11 ||

sa śaṅkhaninadaiḥ pūrṇairbhērīṇāṁ cāpi niḥsvanaiḥ |
jagāma tridaśēndrāriḥ stūyamānō niśācaraiḥ || 12 ||

sa śaṅkhaśaśivarṇēna chatrēṇa ripusūdanaḥ |
rarāja pratipūrṇēna nabhaścāndramasā yathā || 13 ||

avījyata tatō vīrō haimairhēmavibhūṣitaiḥ |
cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām || 14 ||

tatastvindrajitā laṅkā sūryapratimatējasā |
rarājāprativīrēṇa dyaurivārkēṇa bhāsvatā || 15 ||

sa samprāpya mahātējā yuddhabhūmimarindamaḥ |
sthāpayāmāsa rakṣāṁsi rathaṁ prati samantataḥ || 16 ||

tatastu hutabhōktāraṁ hutabhuksadr̥śaprabhaḥ |
juhāva rākṣasaśrēṣṭhō mantravadvidhivattadā || 17 ||

sa havirlājasaṁskārairmālyagandhapuraskr̥taiḥ |
juhuvē pāvakaṁ tatra rākṣasēndraḥ pratāpavān || 18 ||

śastrāṇi śarapatrāṇi samidhō:’tha vibhītakāḥ |
lōhitāni ca vāsāṁsi sruvaṁ kārṣṇāyasaṁ tathā || 19 ||

sa tatrāgniṁ samāstīrya śarapatraiḥ satōmaraiḥ |
chāgasya kr̥ṣṇavarṇasya galaṁ jagrāha jīvataḥ || 20 ||

sakr̥dēva samiddhasya vidhūmasya mahārciṣaḥ |
babhūvustāni liṅgāni vijayaṁ yānyadarśayan || 21 ||

pradakṣiṇāvartaśikhastaptakāñcanabhūṣaṇaḥ |
havistatpratijagrāha pāvakaḥ svayamāsthitaḥ || 22 ||

sō:’stramāhārayāmāsa brāhmamindraripustadā |
dhanuścātmarathaṁ caiva sarvaṁ tatrābhyamantrayat || 23 ||

tasminnāhūyamānē:’strē hūyamānē ca pāvakē |
sārdhaṁ grahēndunakṣatrairvitatrāsa nabhaḥsthalam || 24 ||

sa pāvakaṁ pāvakadīptatējā
hutvā mahēndrapratimaprabhāvaḥ |
sacāpabāṇāsirathāśvasūtaḥ
khē:’ntardadhētmānamacintyarūpaḥ || 25 ||

tatō hayarathākīrṇaṁ patākādhvajaśōbhitam |
niryayau rākṣasabalaṁ nardamānaṁ yuyutsayā || 26 ||

tē śarairbahubhiścitraistīkṣṇavēgairalaṅkr̥taiḥ |
tōmarairaṅkuśaiścāpi vānarānjaghnurāhavē || 27 ||

rāvaṇistu tataḥ kruddhastānnirīkṣya niśācarān |
hr̥ṣṭā bhavantō yudhyantu vānarāṇāṁ jighāṁsayā || 28 ||

tatastē rākṣasāḥ sarvē nardantō jayakāṅkṣiṇaḥ |
abhyavarṣaṁstatō ghōrānvānarān śaravr̥ṣṭibhiḥ || 29 ||

sa tu nālīkanārācairgadābhirmusalairapi |
rakṣōbhiḥ saṁvr̥taḥ saṅkhyē vānarānvicakarta ha || 30 ||

tē vadhyamānāḥ samarē vānarāḥ pādapāyudhāḥ |
abhyadravanta sahitā rāvaṇiṁ raṇakarkaśam || 31 ||

indrajittu tataḥ kruddhō mahātējā mahābalaḥ |
vānarāṇāṁ śarīrāṇi vyadhamadrāvaṇātmajaḥ || 32 ||

śarēṇaikēna ca harīnnava pañca ca sapta ca |
cicchēda samarē kruddhō rākṣasānsampraharṣayan || 33 ||

sa śaraiḥ sūryasaṅkāśaiḥ śātakumbhavibhūṣitaiḥ |
vānarānsamarē vīraḥ pramamātha sudurjayaḥ || 34 ||

tē bhinnagātrāḥ samarē vānarāḥ śarapīḍitāḥ |
pēturmathitasaṅkalpāḥ surairiva mahāsurāḥ || 35 ||

taṁ tapantamivādityaṁ ghōrairbāṇagabhastibhiḥ |
abhyadhāvanta saṅkruddhāḥ samyugē vānararṣabhāḥ || 36 ||

tatastu vānarāḥ sarvē bhinnadēhā vicētasaḥ |
vyathitā vidravanti sma rudhirēṇa samukṣitāḥ || 37 ||

rāmasyārthē parākramya vānarāstyaktajīvitāḥ |
nardantastē:’bhivr̥ttāstu samarē saśilāyudhāḥ || 38 ||

tē drumaiḥ parvatāgraiśca śilābhiśca plavaṅgamāḥ |
abhyavarṣanta samarē rāvaṇiṁ paryavasthitāḥ || 39 ||

taddrumāṇāṁ śilānāṁ ca varṣaṁ prāṇaharaṁ mahat |
vyapōhata mahātējā rāvaṇiḥ samitiñjayaḥ || 40 ||

tataḥ pāvakasaṅkāśaiḥ śarairāśīviṣōpamaiḥ |
vānarāṇāmanīkāni bibhēda samarē prabhuḥ || 41 ||

aṣṭādaśaśaraistīkṣṇaiḥ sa viddhvā gandhamādanam |
vivyādha navabhiścaiva nalaṁ dūrādavasthitam || 42 ||

saptabhistu mahāvīryō maindaṁ marmavidāraṇaiḥ |
pañcabhirviśikhaiścaiva gajaṁ vivyādha samyugē || 43 ||

jāmbavantaṁ tu daśabhirnīlaṁ triṁśadbhirēva ca |
sugrīvamr̥ṣabhaṁ caiva sō:’ṅgadaṁ dvividaṁ tathā || 44 ||

ghōrairdattavaraistīkṣṇairniṣprāṇānakarōttadā |
anyānapi tadā mukhyānvānarānbahubhiḥ śaraiḥ || 45 ||

ardayāmāsa saṅkruddhaḥ kālāgniriva mūrchitaḥ |
sa śaraiḥ sūryasaṅkāśaiḥ sumuktaiḥ śīghragāmibhiḥ || 46 ||

vānarāṇāmanīkāni nirmamantha mahāraṇē |
ākulāṁ vānarīṁ sēnāṁ śarajālēna mōhitām || 47 ||

hr̥ṣṭaḥ sa parayā prītyā dadarśa kṣatajōkṣitām |
punarēva mahātējā rākṣasēndrātmajō balī || 48 ||

saṁsr̥jya bāṇavarṣaṁ ca śastravarṣaṁ ca dāruṇam |
mamarda vānarānīkamindrajittvaritō balī || 49 ||

svasainyamutsr̥jya samētya tūrṇaṁ
mahāraṇē vānaravāhinīṣu |
adr̥śyamānaḥ śarajālamugraṁ
vavarṣa nīlāmbudharō yathā:’mbu || 50 ||

tē śakrajidbāṇaviśīrṇadēhā
māyāhatā visvaramunnadantaḥ |
raṇē nipēturharayō:’drikalpā
yathēndravajrābhihatā nagēndrāḥ || 51 ||

tē kēvalaṁ sandadr̥śuḥ śitāgrān
bāṇānraṇē vānaravāhinīṣu |
māyānigūḍhaṁ tu surēndraśatruṁ
na cāvr̥taṁ rākṣasamabhyapaśyan || 52 ||

tataḥ sa rakṣōdhipatirmahātmā
sarvē diśō bāṇagaṇaiḥ śitāgraiḥ |
pracchādayāmāsa raviprakāśaiḥ
viṣādayāmāsa ca vānarēndrān || 53 ||

sa śūlanistriṁśaparaśvadhāni
vyāvidhya dīptānalasannibhāni |
savisphuliṅgōjjvalapāvakāni
vavarṣa tīvraṁ plavagēndrasainyē || 54 ||

tatō jvalanasaṅkāśaiḥ śarairvānarayūthapāḥ |
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṁśukāḥ || 55 ||

tē:’nyōnyamabhisarpantō ninadantaśca visvaram |
rākṣasēndrāstranirbhinnā nipēturvānararṣabhāḥ || 56 ||

udīkṣamāṇā gaganaṁ kēcinnētrēṣu tāḍitāḥ |
śarairviviśuranyōnyaṁ pētuśca jagatītalē || 57 ||

hanumantaṁ ca sugrīvamaṅgadaṁ gandhamādanam |
jāmbavantaṁ suṣēṇaṁ ca vēgadarśinamēva ca || 58 ||

maindaṁ ca dvividaṁ nīlaṁ gavākṣaṁ gajagōmukhau |
kēsariṁ harilōmānaṁ vidyuddaṁṣṭraṁ ca vānaram || 59 ||

sūryānanaṁ jyōtimukhaṁ tathā dadhimukhaṁ harim |
pāvakākṣaṁ nalaṁ caiva kumudaṁ caiva vānaram || 60 ||

prāsaiḥ śūlaiḥ śitairbāṇairindrajinmantrasaṁhitaiḥ |
vivyādha hariśārdūlānsarvāṁstānrākṣasōttamaḥ || 61 ||

sa vai gadābhirhariyūthamukhyān
nirbhidya bāṇaistapanīyapuṅkhaiḥ |
vavarṣa rāmaṁ śaravr̥ṣṭijālaiḥ
salakṣmaṇaṁ bhāskararaśmikalpaiḥ || 62 ||

sa bāṇavarṣairabhivarṣyamāṇō
dhārānipātāniva tānacintya |
samīkṣamāṇaḥ paramādbhutaśrī
rāmastadā lakṣmaṇamityuvāca || 63 ||

asau punarlakṣmaṇa rākṣasēndrō
brahmāstramāśritya surēndraśatruḥ |
nipātayitvā harisainyamugra-
-masmān śarairardayati prasaktaḥ || 64 ||

svayambhuvā dattavarō mahātmā
khamāsthitō:’ntarhitabhīmakāyaḥ |
kathaṁ nu śakyō yudhi naṣṭadēhō
nihantumadyēndrajidudyatāstraḥ || 65 ||

manyē svayambhūrbhagavānacintyō
yasyaitadastraṁ prabhavaśca yō:’sya |
bāṇāvapātāṁstvamihādya dhīman
mayā sahāvyagramanāḥ sahasva || 66 ||

pracchādayatyēṣa hi rākṣasēndraḥ
sarvā diśaḥ sāyakavr̥ṣṭijālaiḥ |
ētacca sarvaṁ patitāgryaśūraṁ
na bhrājatē vānararājasainyam || 67 ||

āvāṁ tu dr̥ṣṭvā patitau visañjñau
nivr̥ttayuddhau gatarōṣaharṣau |
dhruvaṁ pravēkṣyatyamarārivāsa-
-masau samādāya raṇāgralakṣmīm || 68 ||

tatastu tāvindrajidastrajālaiḥ
babhūvatustatra tathā viśastau |
sa cāpi tau tatra vidarśayitvā
nanāda harṣādyudhi rākṣasēndraḥ || 69 ||

sa tattadā vānarasainyamēvaṁ
rāmaṁ ca saṅkhyē saha lakṣmaṇēna |
viṣādayitvā sahasā vivēśa
purīṁ daśagrīvabhujābhiguptām || 70 ||

[* adhikapāṭhaḥ –
saṁstūyamānaḥ sa tu yātudhānaiḥ |
pitrē ca sarvaṁ hr̥ṣitō:’bhyuvāca ||
*]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trisaptatitamaḥ sargaḥ || 73 ||

yuddhakāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed