Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōṣadhiparvatānayanam ||
tayōstadā sāditayō raṇāgrē
mumōha sainyaṁ haripuṅgavānām |
sugrīvanīlāṅgadajāmbavantō
na cāpi kiñcitpratipēdirē tē || 1 ||
tatō viṣaṇṇaṁ samavēkṣya sainyaṁ
vibhīṣaṇō buddhimatāṁ variṣṭhaḥ |
uvāca śākhāmr̥garājavīrā-
-nāśvāsayannapratimairvacōbhiḥ || 2 ||
mā bhaiṣṭa nāstyatra viṣādakālō
yadāryaputrau hyavaśau viṣaṇṇau |
svayambhuvō vākyamathōdvahantau
yatsāditāvindrajidastrajālaiḥ || 3 ||
tasmai tu dattaṁ paramāstramētat
svayambhuvā brāhmamamōghavēgam |
tanmānayantau yudhi rājaputrau
nipātitau kō:’tra viṣādakālaḥ || 4 ||
brāhmamastraṁ tatō dhīmānmānayitvā tu mārutiḥ |
vibhīṣaṇavacaḥ śrutvā hanumāṁstamathābravīt || 5 ||
ētasminnihatē sainyē vānarāṇāṁ tarasvinām |
yō yō dhārayatē prāṇāṁstaṁ tamāśvāsayāvahai || 6 ||
tāvubhau yugapadvīrau hanumadrākṣasōttamau |
ulkāhastau tadā rātrau raṇaśīrṣē vicēratuḥ || 7 ||
bhinnalāṅgūlahastōrupādāṅguliśirōdharaiḥ |
sravadbhiḥ kṣatajaṁ gātraiḥ prasravadbhistatastataḥ || 8 ||
patitaiḥ parvatākārairvānarairabhisaṅkulām |
śastraiśca patitairdīptairdadr̥śātē vasundharām || 9 ||
sugrīvamaṅgadaṁ nīlaṁ śarabhaṁ gandhamādanam |
gavākṣaṁ ca suṣēṇaṁ ca vēgadarśinamāhukam || 10 ||
maindaṁ nalaṁ jyōtimukhaṁ dvividaṁ panasaṁ tathā |
ētāṁścānyāṁstatō vīrau dadr̥śātē hatānraṇē || 11 ||
saptaṣaṣṭirhatāḥ kōṭyō vānarāṇāṁ tarasvinām |
ahnaḥ pañcamaśēṣēṇaḥ vallabhēna svayambhuvaḥ || 12 ||
sāgaraughanibhaṁ bhīmaṁ dr̥ṣṭvā bāṇārditaṁ balam |
mārgatē jāmbavantaṁ sa hanumānsavibhīṣaṇaḥ || 13 ||
svabhāvajarayā yuktaṁ vr̥ddhaṁ śaraśataiścitam |
prajāpatisutaṁ vīraṁ śāmyantamiva pāvakam || 14 ||
dr̥ṣṭvā tamupasaṅgamya paulastyō vākyamabravīt |
kaccidārya śaraistīkṣṇaiḥ prāṇā na dhvaṁsitāstava || 15 ||
vibhīṣaṇavacaḥ śrutvā jāmbavānr̥kṣapuṅgavaḥ |
kr̥cchrādabhyudgiranvākyamidaṁ vacanamabravīt || 16 ||
nairr̥tēndra mahāvīrya svarēṇa tvā:’bhilakṣayē |
pīḍyamānaḥ śitairbāṇairna tvāṁ paśyāmi cakṣuṣā || 17 ||
añjanā suprajā yēna mātariśvā ca nairr̥ta |
hanumānvānaraśrēṣṭhaḥ prāṇāndhārayatē kvacit || 18 ||
śrutvā jāmbavatō vākyamuvācēdaṁ vibhīṣaṇaḥ |
āryaputrāvatikramya kasmātpr̥cchasi mārutim || 19 ||
naiva rājani sugrīvē nāṅgadē nāpi rāghavē |
ārya sandarśitaḥ snēhō yathā vāyusutē paraḥ || 20 ||
vibhīṣaṇavacaḥ śrutvā jāmbavānvākyamabravīt |
śr̥ṇu nairr̥taśārdūla yasmātpr̥cchāmi mārutim || 21 ||
tasminjīvati vīrē tu hatamapyahataṁ balam |
hanumatyujjhitaprāṇē jīvantō:’pi vayaṁ hatāḥ || 22 ||
dharatē mārutistāta mārutapratimō yadi |
vaiśvānarasamō vīryē jīvitāśā tatō bhavēt || 23 ||
tatō vr̥ddhamupāgamya niyamēnābhyavādayat |
gr̥hya jāmbavataḥ pādau hanumānmārutātmajaḥ || 24 ||
śrutvā hanumatō vākyaṁ tathā:’pi vyathitēndriyaḥ |
punarjātamivātmānaṁ manyatē smarkṣapuṅgavaḥ || 25 ||
tatō:’bravīnmahātējā hanumantaṁ sa jāmbavān |
āgaccha hariśārdūla vānarāṁstrātumarhasi || 26 ||
nānyō vikramaparyāptastvamēṣāṁ paramaḥ sakhā |
tvatparākramakālō:’yaṁ nānyaṁ paśyāmi kañcana || 27 ||
r̥kṣavānaravīrāṇāmanīkāni praharṣaya |
viśalyau kuru cāpyētau sāditau rāmalakṣmaṇau || 28 ||
gatvā paramamadhvānamuparyupari sāgaram |
himavantaṁ nagaśrēṣṭhaṁ hanumangantumarhasi || 29 ||
tataḥ kāñcanamatyuccamr̥ṣabhaṁ parvatōttamam |
kailāsaśikharaṁ cāpi drakṣyasyariniṣūdana || 30 ||
tayōḥ śikharayōrmadhyē pradīptamatulaprabham |
sarvauṣadhiyutaṁ vīra drakṣyasyōṣadhiparvatam || 31 ||
tasya vānaraśārdūla catasrō mūrdhni sambhavāḥ |
drakṣyasyōṣadhayō dīptā dīpayantyō diśō daśa || 32 ||
mr̥tasañjīvanīṁ caiva viśalyakaraṇīmapi |
sāvarṇyakaraṇīṁ caiva sandhānakaraṇīṁ tathā || 33 ||
tāḥ sarvā hanumangr̥hya kṣipramāgantumarhasi |
āśvāsaya harīnprāṇairyōjya gandhavahātmaja || 34 ||
śrutvā jāmbavatō vākyaṁ hanumānharipuṅgavaḥ |
āpūryata balōddharṣaistōyavēgairivārṇavaḥ || 35 ||
sa parvatataṭāgrasthaḥ pīḍayanparvatōttamam |
hanumāndr̥śyatē vīrō dvitīya iva parvataḥ || 36 ||
haripādavinirbhagnō niṣasāda sa parvataḥ |
na śaśāka tadā:’:’tmānaṁ sōḍhuṁ bhr̥śanipīḍitaḥ || 37 ||
tasya pēturnagā bhūmau harivēgācca jajvaluḥ |
śr̥ṅgāṇi ca vyaśīryanta pīḍitasya hanūmatā || 38 ||
tasminsampīḍyamānē tu bhagnadrumaśilātalē |
na śēkurvānarāḥ sthātuṁ ghūrṇamānē nagōttamē || 39 ||
sā ghūrṇitamahādvārā prabhagnagr̥hagōpurā |
laṅkā trāsākulā rātrau pranr̥ttaivābhavattadā || 40 ||
pr̥thivīdharasaṅkāśō nipīḍya dharaṇīdharam |
pr̥thivīṁ kṣōbhayāmāsa sārṇavāṁ mārutātmajaḥ || 41 ||
ārurōha tadā tasmāddharirmalayaparvatam |
mērumandarasaṅkāśaṁ nānāprasravaṇākulam || 42 ||
nānādrumalatākīrṇaṁ vikāsikamalōtpalam |
sēvitaṁ dēvagandharvaiḥ ṣaṣṭiyōjanamucchritam || 43 ||
vidyādharairmunigaṇairapsarōbhirniṣēvitam |
nānāmr̥gagaṇākīrṇaṁ bahukandaraśōbhitam || 44 ||
sarvānākulayaṁstatra yakṣagandharvakinnarān |
hanumānmēghasaṅkāśō vavr̥dhē mārutātmajaḥ || 45 ||
padbhyāṁ tu śailamāpīḍya baḍabāmukhavanmukham |
vivr̥tyōgraṁ nanādōccaistrāsayanniva rākṣasān || 46 ||
tasya nānadyamānasya śrutvā ninadamadbhutam |
laṅkāsthā rākṣasāḥ sarvē na śēkuḥ spandituṁ bhayāt || 47 ||
namaskr̥tvā:’tha rāmāya mārutirbhīmavikramaḥ |
rāghavārthē paraṁ karma samīhata parantapaḥ || 48 ||
sa pucchamudyamya bhujaṅgakalpaṁ
vinamya pr̥ṣṭhaṁ śravaṇē nikuñcya |
vivr̥tya vaktraṁ baḍabāmukhābha-
-māpupluvē vyōmani caṇḍavēgaḥ || 49 ||
sa vr̥kṣaṣaṇḍāṁstarasā:’:’jahāra
śailān śilāḥ prākr̥tavānarāṁśca |
bāhūruvēgōddhatasampraṇunnā-
-stē kṣīṇavēgāḥ salilē nipētuḥ || 50 ||
sa tau prasāryōragabhōgakalpau
bhūjau bhujaṅgārinikāśavīryaḥ |
jagāma mēruṁ nagarājamagryaṁ
diśaḥ prakarṣanniva vāyusūnuḥ || 51 ||
sa sāgaraṁ ghūrṇitavīcimālaṁ
tadā bhr̥śaṁ bhrāmitasarvasattvam |
samīkṣamāṇaḥ sahasā jagāma
cakraṁ yathā viṣṇukarāgramuktam || 52 ||
sa parvatānvr̥kṣagaṇānsarāṁsi
nadīstaṭākāni purōttamāni |
sphītānjanāntānapi sampravīkṣya
jagāma vēgātpitr̥tulyavēgaḥ || 53 ||
ādityapathamāśritya jagāma sa gataklamaḥ |
hanumāṁstvaritō vīraḥ pitr̥tulyaparākramaḥ || 54 ||
javēna mahatā yuktō mārutirmārutō yathā |
jagāma hariśārdūlō diśaḥ śabdēna pūrayan || 55 ||
smaranjāmbavatō vākyaṁ mārutirvātaraṁhasā |
dadarśa sahasā cāpi himavantaṁ mahākapiḥ || 56 ||
nānāprasravaṇōpētaṁ bahukandaranirjharam |
śvētābhracayasaṅkāśaiḥ śikharaiścārudarśanaiḥ |
śōbhitaṁ vividhairvr̥kṣairagamatparvatōttamam || 57 ||
sa taṁ samāsādya mahānagēndra-
-matipravr̥ddhōttamaghōraśr̥ṅgam |
dadarśa puṇyāni mahāśramāṇi
surarṣisaṅghōttamasēvitāni || 58 ||
sa brahmakōśaṁ rajatālayaṁ ca
śakrālayaṁ rudraśarapramōkṣam |
hayānanaṁ brahmaśiraśca dīptaṁ
dadarśa vaivasvatakiṅkarāṁśca || 59 ||
vajrālayaṁ vaiśravaṇālayaṁ ca
sūryaprabhaṁ sūryanibandhanaṁ ca |
brahmāsanaṁ śaṅkarakārmukaṁ ca
dadarśa nābhiṁ ca vasundharāyāḥ || 60 ||
kailāsamagryaṁ himavacchilāṁ ca
tatharṣabhaṁ kāñcanaśailamagryam |
sandīptasarvauṣadhisampradīptaṁ
dadarśa sarvauṣadhiparvatēndram || 61 ||
sa taṁ samīkṣyānalaraśmidīptaṁ
visiṣmiyē vāsavadūtasūnuḥ |
āvr̥tya taṁ cauṣadhiparvatēndraṁ
tatrauṣadhīnāṁ vicayaṁ cakāra || 62 ||
sa yōjanasahasrāṇi samatītya mahākapiḥ |
divyauṣadhidharaṁ śailaṁ vyacaranmārutātmajaḥ || 63 ||
mahauṣadhyastataḥ sarvāstasminparvatasattamē |
vijñāyārthinamāyāntaṁ tatō jagmuradarśanam || 64 ||
sa tā mahātmā hanumānapaśyan
cukōpa kōpācca bhr̥śaṁ nanāda |
amr̥ṣyamāṇō:’gninikāśacakṣuḥ
mahīdharēndraṁ tamuvāca vākyam || 65 ||
kimētadēvaṁ suviniścitaṁ tē
yadrāghavēnāsi kr̥tānukampaḥ |
paśyādya madbāhubalābhibhūtō
vikīrṇamātmānamathō nagēndra || 66 ||
sa tasya śr̥ṅgaṁ sanagaṁ sanāgaṁ
sakāñcanaṁ dhātusahasrajuṣṭam |
vikīrṇakūṭajvalitāgrasānuṁ
pragr̥hya vēgātsahasōnmamātha || 67 ||
sa taṁ samutpāṭya khamutpapāta
vitrāsya lōkānsasurāsurēndrān |
saṁstūyamānaḥ khacarairanēkaiḥ
jagāma vēgādgaruḍōgravēgaḥ || 68 ||
sa bhāskarādhvānamanuprapannaḥ
taṁ bhāskarābhaṁ śikharaṁ pragr̥hya |
babhau tadā bhāskarasannikāśō
ravēḥ samīpē pratibhāskarābhaḥ || 69 ||
sa tēna śailēna bhr̥śaṁ rarāja
śailōpamō gandhavahātmajastu |
sahasradhārēṇa sapāvakēna
cakrēṇa khē viṣṇurivārpitēna || 70 ||
taṁ vānarāḥ prēkṣya vinēduruccaiḥ
sa tānapi prēkṣya mudā nanāda |
tēṣāṁ samudghuṣṭaravaṁ niśamya
laṅkālayā bhīmataraṁ vinēduḥ || 71 ||
tatō mahātmā nipapāta tasmin
śailōttamē vānarasainyamadhyē |
haryuttamēbhyaḥ śirasā:’bhivādya
vibhīṣaṇaṁ tatra sa sasvajē ca || 72 ||
tāvapyubhau mānuṣarājaputrau
taṁ gandhamāghrāya mahauṣadhīnām |
babhūvatustatra tadā viśalyā-
-vuttasthuranyē ca haripravīrāḥ || 73 ||
sarvē viśalyā virujaḥ kṣaṇēna
haripravīrā nihatāśca yē syuḥ |
gandhēna tāsāṁ pravarauṣadhīnāṁ
suptā niśāntēṣviva samprabuddhāḥ || 74 ||
yadāprabhr̥ti laṅkāyāṁ yudhyantē kapirākṣasāḥ |
tadāprabhr̥ti mānārthamājñayā rāvaṇasya ca || 75 ||
yē hanyantē raṇē tatra rākṣasāḥ kapikuñjaraiḥ |
hatāhatāstu kṣipyantē sarva ēva tu sāgarē || 76 ||
tatō harirgandhavahātmajastu
tamōṣadhīśailamudagravīryaḥ |
nināya vēgāddhimavantamēva
punaśca rāmēṇa samājagāma || 77 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||
yuddhakāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.