Yuddha Kanda Sarga 74 – yuddhakāṇḍa catuḥsaptatitamaḥ sargaḥ (74)


|| ōṣadhiparvatānayanam ||

tayōstadā sāditayō raṇāgrē
mumōha sainyaṁ haripuṅgavānām |
sugrīvanīlāṅgadajāmbavantō
na cāpi kiñcitpratipēdirē tē || 1 ||

tatō viṣaṇṇaṁ samavēkṣya sainyaṁ
vibhīṣaṇō buddhimatāṁ variṣṭhaḥ |
uvāca śākhāmr̥garājavīrā-
-nāśvāsayannapratimairvacōbhiḥ || 2 ||

mā bhaiṣṭa nāstyatra viṣādakālō
yadāryaputrau hyavaśau viṣaṇṇau |
svayambhuvō vākyamathōdvahantau
yatsāditāvindrajidastrajālaiḥ || 3 ||

tasmai tu dattaṁ paramāstramētat
svayambhuvā brāhmamamōghavēgam |
tanmānayantau yudhi rājaputrau
nipātitau kō:’tra viṣādakālaḥ || 4 ||

brāhmamastraṁ tatō dhīmānmānayitvā tu mārutiḥ |
vibhīṣaṇavacaḥ śrutvā hanumāṁstamathābravīt || 5 ||

ētasminnihatē sainyē vānarāṇāṁ tarasvinām |
yō yō dhārayatē prāṇāṁstaṁ tamāśvāsayāvahai || 6 ||

tāvubhau yugapadvīrau hanumadrākṣasōttamau |
ulkāhastau tadā rātrau raṇaśīrṣē vicēratuḥ || 7 ||

bhinnalāṅgūlahastōrupādāṅguliśirōdharaiḥ |
sravadbhiḥ kṣatajaṁ gātraiḥ prasravadbhistatastataḥ || 8 ||

patitaiḥ parvatākārairvānarairabhisaṅkulām |
śastraiśca patitairdīptairdadr̥śātē vasundharām || 9 ||

sugrīvamaṅgadaṁ nīlaṁ śarabhaṁ gandhamādanam |
gavākṣaṁ ca suṣēṇaṁ ca vēgadarśinamāhukam || 10 ||

maindaṁ nalaṁ jyōtimukhaṁ dvividaṁ panasaṁ tathā |
ētāṁścānyāṁstatō vīrau dadr̥śātē hatānraṇē || 11 ||

saptaṣaṣṭirhatāḥ kōṭyō vānarāṇāṁ tarasvinām |
ahnaḥ pañcamaśēṣēṇaḥ vallabhēna svayambhuvaḥ || 12 ||

sāgaraughanibhaṁ bhīmaṁ dr̥ṣṭvā bāṇārditaṁ balam |
mārgatē jāmbavantaṁ sa hanumānsavibhīṣaṇaḥ || 13 ||

svabhāvajarayā yuktaṁ vr̥ddhaṁ śaraśataiścitam |
prajāpatisutaṁ vīraṁ śāmyantamiva pāvakam || 14 ||

dr̥ṣṭvā tamupasaṅgamya paulastyō vākyamabravīt |
kaccidārya śaraistīkṣṇaiḥ prāṇā na dhvaṁsitāstava || 15 ||

vibhīṣaṇavacaḥ śrutvā jāmbavānr̥kṣapuṅgavaḥ |
kr̥cchrādabhyudgiranvākyamidaṁ vacanamabravīt || 16 ||

nairr̥tēndra mahāvīrya svarēṇa tvā:’bhilakṣayē |
pīḍyamānaḥ śitairbāṇairna tvāṁ paśyāmi cakṣuṣā || 17 ||

añjanā suprajā yēna mātariśvā ca nairr̥ta |
hanumānvānaraśrēṣṭhaḥ prāṇāndhārayatē kvacit || 18 ||

śrutvā jāmbavatō vākyamuvācēdaṁ vibhīṣaṇaḥ |
āryaputrāvatikramya kasmātpr̥cchasi mārutim || 19 ||

naiva rājani sugrīvē nāṅgadē nāpi rāghavē |
ārya sandarśitaḥ snēhō yathā vāyusutē paraḥ || 20 ||

vibhīṣaṇavacaḥ śrutvā jāmbavānvākyamabravīt |
śr̥ṇu nairr̥taśārdūla yasmātpr̥cchāmi mārutim || 21 ||

tasminjīvati vīrē tu hatamapyahataṁ balam |
hanumatyujjhitaprāṇē jīvantō:’pi vayaṁ hatāḥ || 22 ||

dharatē mārutistāta mārutapratimō yadi |
vaiśvānarasamō vīryē jīvitāśā tatō bhavēt || 23 ||

tatō vr̥ddhamupāgamya niyamēnābhyavādayat |
gr̥hya jāmbavataḥ pādau hanumānmārutātmajaḥ || 24 ||

śrutvā hanumatō vākyaṁ tathā:’pi vyathitēndriyaḥ |
punarjātamivātmānaṁ manyatē smarkṣapuṅgavaḥ || 25 ||

tatō:’bravīnmahātējā hanumantaṁ sa jāmbavān |
āgaccha hariśārdūla vānarāṁstrātumarhasi || 26 ||

nānyō vikramaparyāptastvamēṣāṁ paramaḥ sakhā |
tvatparākramakālō:’yaṁ nānyaṁ paśyāmi kañcana || 27 ||

r̥kṣavānaravīrāṇāmanīkāni praharṣaya |
viśalyau kuru cāpyētau sāditau rāmalakṣmaṇau || 28 ||

gatvā paramamadhvānamuparyupari sāgaram |
himavantaṁ nagaśrēṣṭhaṁ hanumangantumarhasi || 29 ||

tataḥ kāñcanamatyuccamr̥ṣabhaṁ parvatōttamam |
kailāsaśikharaṁ cāpi drakṣyasyariniṣūdana || 30 ||

tayōḥ śikharayōrmadhyē pradīptamatulaprabham |
sarvauṣadhiyutaṁ vīra drakṣyasyōṣadhiparvatam || 31 ||

tasya vānaraśārdūla catasrō mūrdhni sambhavāḥ |
drakṣyasyōṣadhayō dīptā dīpayantyō diśō daśa || 32 ||

mr̥tasañjīvanīṁ caiva viśalyakaraṇīmapi |
sāvarṇyakaraṇīṁ caiva sandhānakaraṇīṁ tathā || 33 ||

tāḥ sarvā hanumangr̥hya kṣipramāgantumarhasi |
āśvāsaya harīnprāṇairyōjya gandhavahātmaja || 34 ||

śrutvā jāmbavatō vākyaṁ hanumānharipuṅgavaḥ |
āpūryata balōddharṣaistōyavēgairivārṇavaḥ || 35 ||

sa parvatataṭāgrasthaḥ pīḍayanparvatōttamam |
hanumāndr̥śyatē vīrō dvitīya iva parvataḥ || 36 ||

haripādavinirbhagnō niṣasāda sa parvataḥ |
na śaśāka tadā:’:’tmānaṁ sōḍhuṁ bhr̥śanipīḍitaḥ || 37 ||

tasya pēturnagā bhūmau harivēgācca jajvaluḥ |
śr̥ṅgāṇi ca vyaśīryanta pīḍitasya hanūmatā || 38 ||

tasminsampīḍyamānē tu bhagnadrumaśilātalē |
na śēkurvānarāḥ sthātuṁ ghūrṇamānē nagōttamē || 39 ||

sā ghūrṇitamahādvārā prabhagnagr̥hagōpurā |
laṅkā trāsākulā rātrau pranr̥ttaivābhavattadā || 40 ||

pr̥thivīdharasaṅkāśō nipīḍya dharaṇīdharam |
pr̥thivīṁ kṣōbhayāmāsa sārṇavāṁ mārutātmajaḥ || 41 ||

ārurōha tadā tasmāddharirmalayaparvatam |
mērumandarasaṅkāśaṁ nānāprasravaṇākulam || 42 ||

nānādrumalatākīrṇaṁ vikāsikamalōtpalam |
sēvitaṁ dēvagandharvaiḥ ṣaṣṭiyōjanamucchritam || 43 ||

vidyādharairmunigaṇairapsarōbhirniṣēvitam |
nānāmr̥gagaṇākīrṇaṁ bahukandaraśōbhitam || 44 ||

sarvānākulayaṁstatra yakṣagandharvakinnarān |
hanumānmēghasaṅkāśō vavr̥dhē mārutātmajaḥ || 45 ||

padbhyāṁ tu śailamāpīḍya baḍabāmukhavanmukham |
vivr̥tyōgraṁ nanādōccaistrāsayanniva rākṣasān || 46 ||

tasya nānadyamānasya śrutvā ninadamadbhutam |
laṅkāsthā rākṣasāḥ sarvē na śēkuḥ spandituṁ bhayāt || 47 ||

namaskr̥tvā:’tha rāmāya mārutirbhīmavikramaḥ |
rāghavārthē paraṁ karma samīhata parantapaḥ || 48 ||

sa pucchamudyamya bhujaṅgakalpaṁ
vinamya pr̥ṣṭhaṁ śravaṇē nikuñcya |
vivr̥tya vaktraṁ baḍabāmukhābha-
-māpupluvē vyōmani caṇḍavēgaḥ || 49 ||

sa vr̥kṣaṣaṇḍāṁstarasā:’:’jahāra
śailān śilāḥ prākr̥tavānarāṁśca |
bāhūruvēgōddhatasampraṇunnā-
-stē kṣīṇavēgāḥ salilē nipētuḥ || 50 ||

sa tau prasāryōragabhōgakalpau
bhūjau bhujaṅgārinikāśavīryaḥ |
jagāma mēruṁ nagarājamagryaṁ
diśaḥ prakarṣanniva vāyusūnuḥ || 51 ||

sa sāgaraṁ ghūrṇitavīcimālaṁ
tadā bhr̥śaṁ bhrāmitasarvasattvam |
samīkṣamāṇaḥ sahasā jagāma
cakraṁ yathā viṣṇukarāgramuktam || 52 ||

sa parvatānvr̥kṣagaṇānsarāṁsi
nadīstaṭākāni purōttamāni |
sphītānjanāntānapi sampravīkṣya
jagāma vēgātpitr̥tulyavēgaḥ || 53 ||

ādityapathamāśritya jagāma sa gataklamaḥ |
hanumāṁstvaritō vīraḥ pitr̥tulyaparākramaḥ || 54 ||

javēna mahatā yuktō mārutirmārutō yathā |
jagāma hariśārdūlō diśaḥ śabdēna pūrayan || 55 ||

smaranjāmbavatō vākyaṁ mārutirvātaraṁhasā |
dadarśa sahasā cāpi himavantaṁ mahākapiḥ || 56 ||

nānāprasravaṇōpētaṁ bahukandaranirjharam |
śvētābhracayasaṅkāśaiḥ śikharaiścārudarśanaiḥ |
śōbhitaṁ vividhairvr̥kṣairagamatparvatōttamam || 57 ||

sa taṁ samāsādya mahānagēndra-
-matipravr̥ddhōttamaghōraśr̥ṅgam |
dadarśa puṇyāni mahāśramāṇi
surarṣisaṅghōttamasēvitāni || 58 ||

sa brahmakōśaṁ rajatālayaṁ ca
śakrālayaṁ rudraśarapramōkṣam |
hayānanaṁ brahmaśiraśca dīptaṁ
dadarśa vaivasvatakiṅkarāṁśca || 59 ||

vajrālayaṁ vaiśravaṇālayaṁ ca
sūryaprabhaṁ sūryanibandhanaṁ ca |
brahmāsanaṁ śaṅkarakārmukaṁ ca
dadarśa nābhiṁ ca vasundharāyāḥ || 60 ||

kailāsamagryaṁ himavacchilāṁ ca
tatharṣabhaṁ kāñcanaśailamagryam |
sandīptasarvauṣadhisampradīptaṁ
dadarśa sarvauṣadhiparvatēndram || 61 ||

sa taṁ samīkṣyānalaraśmidīptaṁ
visiṣmiyē vāsavadūtasūnuḥ |
āvr̥tya taṁ cauṣadhiparvatēndraṁ
tatrauṣadhīnāṁ vicayaṁ cakāra || 62 ||

sa yōjanasahasrāṇi samatītya mahākapiḥ |
divyauṣadhidharaṁ śailaṁ vyacaranmārutātmajaḥ || 63 ||

mahauṣadhyastataḥ sarvāstasminparvatasattamē |
vijñāyārthinamāyāntaṁ tatō jagmuradarśanam || 64 ||

sa tā mahātmā hanumānapaśyan
cukōpa kōpācca bhr̥śaṁ nanāda |
amr̥ṣyamāṇō:’gninikāśacakṣuḥ
mahīdharēndraṁ tamuvāca vākyam || 65 ||

kimētadēvaṁ suviniścitaṁ tē
yadrāghavēnāsi kr̥tānukampaḥ |
paśyādya madbāhubalābhibhūtō
vikīrṇamātmānamathō nagēndra || 66 ||

sa tasya śr̥ṅgaṁ sanagaṁ sanāgaṁ
sakāñcanaṁ dhātusahasrajuṣṭam |
vikīrṇakūṭajvalitāgrasānuṁ
pragr̥hya vēgātsahasōnmamātha || 67 ||

sa taṁ samutpāṭya khamutpapāta
vitrāsya lōkānsasurāsurēndrān |
saṁstūyamānaḥ khacarairanēkaiḥ
jagāma vēgādgaruḍōgravēgaḥ || 68 ||

sa bhāskarādhvānamanuprapannaḥ
taṁ bhāskarābhaṁ śikharaṁ pragr̥hya |
babhau tadā bhāskarasannikāśō
ravēḥ samīpē pratibhāskarābhaḥ || 69 ||

sa tēna śailēna bhr̥śaṁ rarāja
śailōpamō gandhavahātmajastu |
sahasradhārēṇa sapāvakēna
cakrēṇa khē viṣṇurivārpitēna || 70 ||

taṁ vānarāḥ prēkṣya vinēduruccaiḥ
sa tānapi prēkṣya mudā nanāda |
tēṣāṁ samudghuṣṭaravaṁ niśamya
laṅkālayā bhīmataraṁ vinēduḥ || 71 ||

tatō mahātmā nipapāta tasmin
śailōttamē vānarasainyamadhyē |
haryuttamēbhyaḥ śirasā:’bhivādya
vibhīṣaṇaṁ tatra sa sasvajē ca || 72 ||

tāvapyubhau mānuṣarājaputrau
taṁ gandhamāghrāya mahauṣadhīnām |
babhūvatustatra tadā viśalyā-
-vuttasthuranyē ca haripravīrāḥ || 73 ||

sarvē viśalyā virujaḥ kṣaṇēna
haripravīrā nihatāśca yē syuḥ |
gandhēna tāsāṁ pravarauṣadhīnāṁ
suptā niśāntēṣviva samprabuddhāḥ || 74 ||

yadāprabhr̥ti laṅkāyāṁ yudhyantē kapirākṣasāḥ |
tadāprabhr̥ti mānārthamājñayā rāvaṇasya ca || 75 ||

yē hanyantē raṇē tatra rākṣasāḥ kapikuñjaraiḥ |
hatāhatāstu kṣipyantē sarva ēva tu sāgarē || 76 ||

tatō harirgandhavahātmajastu
tamōṣadhīśailamudagravīryaḥ |
nināya vēgāddhimavantamēva
punaśca rāmēṇa samājagāma || 77 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||

yuddhakāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed