Yuddha Kanda Sarga 75 – yuddhakāṇḍa pañcasaptatitamaḥ sargaḥ (75)


|| laṅkādāhaḥ ||

tatō:’bravīnmahātējāḥ sugrīvō vānarādhipaḥ |
arthyaṁ vijñāpayaṁścāpi hanumantamidaṁ vacaḥ || 1 ||

yatō hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ |
nēdānīmupanirhāraṁ rāvaṇō dātumarhati || 2 ||

yē yē mahābalāḥ santi laghavaśca plavaṅgamāḥ |
laṅkāmabhyutpatantvāśu gr̥hyōlkāḥ plavagarṣabhāḥ || 3 ||

[* harayō harisaṅkāśāḥ pradagdhuṁ rāvaṇālayam | *]
tatō:’staṅgata ādityē raudrē tasminniśāmukhē |
laṅkāmabhimukhāḥ sōlkā jagmustē plavagarṣabhāḥ || 4 ||

ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ |
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ || 5 ||

gōpurāṭ-ṭapratōlīṣu caryāsu vividhāsu ca |
prāsādēṣu ca saṁhr̥ṣṭāḥ sasr̥justē hutāśanam || 6 ||

tēṣāṁ gr̥hasasrāṇi dadāha hutabhuktadā |
prāsādāḥ parvatākārāḥ patanti dharaṇītalē || 7 ||

agarurdahyatē tatra varaṁ ca haricandanam |
mauktikāmaṇayaḥ snigdhā vajraṁ cāpi pravālakam || 8 ||

kṣaumaṁ ca dahyatē tatra kauśēyaṁ cāpi śōbhanam |
āvikaṁ vividhaṁ caurṇaṁ kāñcanaṁ bhāṇḍamāyudham || 9 ||

nānāvikr̥tasaṁsthānaṁ vājibhāṇḍaparicchadau |
gajagraivēyakakṣyāśca rathabhāṇḍāśca saṁskr̥tāḥ || 10 ||

tanutrāṇi ca yōdhānāṁ hastyaśvānāṁ ca varma ca |
khaḍgā dhanūṁṣi jyābāṇāstōmarāṅkuśaśaktayaḥ || 11 ||

rōmajaṁ vālajaṁ carma vyāghrajaṁ cāṇḍajaṁ bahu |
muktāmaṇivicitrāṁśca prāsādāṁśca samantataḥ || 12 ||

vividhānastrasamyōgānagnirdahati tatra vai |
nānāvidhāngr̥hacchandāndadāha hutabhūktadā || 13 ||

āvāsānrākṣasānāṁ ca sarvēṣāṁ gr̥hagardhinām |
hēmacitratanutrāṇāṁ sragdāmāmbaradhāriṇām || 14 ||

śīdhupānacalākṣāṇāṁ madavihvalagāminām |
kāntālambitavastrāṇāṁ śatrusañjātamanyunām || 15 ||

gadāśūlāsihastānāṁ khādatāṁ pibatāmapi |
śayanēṣu mahārhēṣu prasuptānāṁ priyaiḥ saha || 16 ||

trastānāṁ gacchatāṁ tūrṇaṁ putrānādāya sarvataḥ |
tēṣāṁ śatasahasrāṇi tadā laṅkānivāsinām || 17 ||

adahatpāvakastatra jajvāla ca punaḥ punaḥ |
sāravanti mahārhāṇi gambhīraguṇavanti ca || 18 ||

hēmacandrārdhacandrāṇi candraśālōnnatāni ca |
ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ || 19 ||

maṇividrumacitrāṇi spr̥śantīva divākaram |
krauñcabarhiṇavīṇānāṁ bhūṣaṇānāṁ ca niḥsvanaiḥ || 20 ||

nāditānyacalābhāni vēśmānyagnirdadāha saḥ |
jvalanēna parītāni tōraṇāni cakāśirē || 21 ||

vidyudbhiriva naddhāni mēghajālāni gharmagē |
jvalanēna parītāni nipēturbhavanānyatha || 22 ||

vajrivajrahatānīva śikharāṇi mahāgirēḥ |
vimānēṣu prasuptāśca dahyamānā varāṅganāḥ || 23 ||

tyaktābharaṇasarvāṅgā hā hētyuccairvicukruśuḥ |
tāni nirdahyamānāni dūrataḥ pracakāśirē || 24 ||

himavacchikharāṇīva dīptauṣadhivanāni ca |
harmyāgrairdahyamānaiśca jvālāprajvalitairapi || 25 ||

rātrau sā dr̥śyatē laṅkā puṣpitairiva kiṁśukaiḥ |
hastyadhyakṣairgajairmuktairmuktaiśca turagairapi || 26 ||

babhūva laṅkā lōkāntē bhrāntagrāha ivārṇavaḥ |
aśvaṁ muktaṁ gajō dr̥ṣṭvā kvacidbhītō:’pasarpati || 27 ||

bhītō bhītaṁ gajaṁ dr̥ṣṭvā kvacidaśvō nivartatē |
laṅkāyāṁ dahyamānāyāṁ śuśubhē sa mahārṇavaḥ || 28 ||

chāyāsaṁsaktasalilō lōhitōda ivārṇavaḥ |
sā babhūva muhūrtēna haribhirdīpitā purī || 29 ||

lōkasyāsya kṣayē ghōrē pradīptēva vasundharā |
nārījanasya dhūmēna vyāptasyōccairvinēduṣaḥ || 30 ||

svanō jvalanataptasya śuśruvē daśayōjanam |
pradagdhakāyānaparānrākṣasānnirgatānbahiḥ || 31 ||

sahasā:’bhyutpatanti sma harayō:’tha yuyutsavaḥ |
udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanaḥ || 32 ||

diśō daśa samudraṁ ca pr̥thivīṁ cānvanādayat |
viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau || 33 ||

asambhrāntau jagr̥hatustadōbhē dhanuṣī varē |
tatō viṣphārayānasya rāmasya dhanuruttamam || 34 ||

babhūva tumulaḥ śabdō rākṣasānāṁ bhayāvahaḥ |
aśōbhata tadā rāmō dhanurviṣphārayanmahat || 35 ||

bhagavāniva saṅkruddhō bhavō vēdamayaṁ dhanuḥ |
udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanam || 36 ||

jyāśabdastāvubhau śabdāvatirāmasya śuśruvē |
vānarōdghuṣṭaghōṣaśca rākṣasānāṁ ca nisvanaḥ || 37 ||

jyāśabdaścāpi rāmasya trayaṁ vyāpa diśō daśa |
tasya kārmukamuktaiśca śaraistatpuragōpuram || 38 ||

kailāsaśr̥ṅgapratimaṁ vikīrṇamapatadbhuvi |
tatō rāmaśarāndr̥ṣṭvā vimānēṣu gr̥hēṣu ca || 39 ||

sannāhō rākṣasēndrāṇāṁ tumulaḥ samapadyata |
tēṣāṁ sannahyamānānāṁ siṁhanādaṁ ca kurvatām || 40 ||

śarvarī rākṣasēndrāṇāṁ raudrīva samapadyata |
ādiṣṭā vānarēndrāstu sugrīvēṇa mahātmanā || 41 ||

āsannadvāramāsādya yudhyadhvaṁ plavagarṣabhāḥ |
yaśca vō vitathaṁ kuryāttatra tatra hyupasthitaḥ || 42 ||

sa hantavyō hi samplutya rājaśāsanadūṣakaḥ |
tēṣu vānaramukhyēṣu dīptōlkōjjvalapāṇiṣu || 43 ||

sthitēṣu dvāramāsādya rāvaṇaṁ manyurāviśat |
tasya jr̥mbhitavikṣēpādvyāmiśrā vai diśō daśa || 44 ||

rūpavāniva rudrasya manyurgātrēṣvadr̥śyata |
sa nikumbhaṁ ca kumbhaṁ ca kumbhakarṇātmajāvubhau || 45 ||

prēṣayāmāsa saṅkruddhō rākṣasairbahubhiḥ saha |
yūpākṣaḥ śōṇitākṣaśca prajaṅghaḥ kampanastathā || 46 ||

niryayuḥ kaumbhakarṇibhyāṁ saha rāvaṇaśāsanāt |
śaśāsa caiva tānsarvānrākṣasānsumahābalān || 47 ||

nādayangacchatā:’traiva jayadhvaṁ śīghramēva ca |
tatastu cōditāstēna rākṣasā jvalitāyudhāḥ || 48 ||

laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥ punaḥ |
rakṣasāṁ bhūṣaṇasthābhirbhābhiḥ svābhiśca sarvaśaḥ || 49 ||

cakrustē saprabhaṁ vyōma harayaścāgnibhiḥ saha |
tatra tārādhipasyābhā tārāṇāṁ ca tathaiva ca || 50 ||

tayōrābharaṇasthā ca balayōrdyāmabhāsayan |
candrābhā bhūṣaṇābhā ca gr̥hāṇāṁ jvalatāṁ ca bhā || 51 ||

harirākṣasasainyāni bhrājayāmāsa sarvataḥ |
tatra cōrdhvaṁ pradīptānāṁ gr̥hāṇāṁ sāgaraḥ punaḥ || 52 ||

bhābhiḥ saṁsaktapātālaścalōrmiḥ śuśubhē:’dhikam |
patākādhvajasaṁsaktamuttamāsiparaśvadham || 53 ||

bhīmāśvarathamātaṅgaṁ nānāpattisamākulam |
dīptaśūlagadākhaḍgaprāsatōmarakārmukam || 54 ||

tadrākṣasabalaṁ ghōraṁ bhīmavikramapauruṣam |
dadr̥śē jvalitaprāsaṁ kiṅkiṇīśatanāditam || 55 ||

hēmajālācitabhujaṁ vyāmiśritaparaśvadham |
vyāghūrṇitamahāśastraṁ bāṇasaṁsaktakārmukam || 56 ||

gandhamālyamadhūtsēkasammōditamahānilam |
ghōraṁ śūrajanākīrṇaṁ mahāmbudharanisvanam || 57 ||

taddr̥ṣṭvā balamāyāntaṁ rākṣasānāṁ sudāruṇam |
sañcacāla plavaṅgānāṁ balamuccairnanāda ca || 58 ||

javēnāplutya ca punastadbalaṁ rakṣasāṁ mahat |
abhyayātpratyaribalaṁ pataṅgā iva pāvakam || 59 ||

tēṣāṁ bhujaparāmarśavyāmr̥ṣṭaparighāśani |
rākṣasānāṁ balaṁ śrēṣṭhaṁ bhūyastaramaśōbhata || 60 ||

tatrōnmattā ivōtpēturharayō:’tha yuyutsavaḥ |
taruśailairabhighnantō muṣṭibhiśca niśācarān || 61 ||

tathaivāpatatāṁ tēṣāṁ kapīnāmasibhiḥ śitaiḥ |
śirāṁsi sahasā jahrū rākṣasā bhīmadarśanāḥ || 62 ||

daśanairhr̥takarṇāśca muṣṭiniṣkīrṇamastakāḥ |
śilāprahārabhagnāṅgā vicērustatra rākṣasāḥ || 63 ||

tathaivāpyaparē tēṣāṁ kapīnāmabhilakṣitāḥ |
pravīrānabhitō jaghnū rākṣasānāṁ tarasvinām || 64 ||

tathaivāpyaparē tēṣāṁ kapīnāmasibhiḥ śitaiḥ |
harivīrānnijaghnuśca ghōrarūpā niśācarāḥ || 65 ||

ghnantamanyaṁ jaghānānyaḥ pātayantamapātayat |
garhamāṇaṁ jagarhē:’nyō daśantamaparō:’daśat || 66 ||

dēhītyanyō dadātyanyō dadāmītyaparaḥ punaḥ |
kiṁ klēśayasi tiṣṭhēti tatrānyōnyaṁ babhāṣirē || 67 ||

vipralambitavastraṁ ca vimuktakavacāyudham |
samudyatamahāprāsaṁ yaṣṭiśūlāsisaṅkulam || 68 ||

prāvartata mahāraudraṁ yuddhaṁ vānararakṣasām |
vānarāndaśa saptēti rākṣasā jaghnurāhavē || 69 ||

rākṣasāndaśa saptēti vānarāścābhyapātayan |
visrastakēśavasanaṁ vidhvastakavacadhvajam |
balaṁ rākṣasamālambya vānarāḥ paryavārayan || 70 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||

yuddhakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed