Yuddha Kanda Sarga 75 – युद्धकाण्ड पञ्चसप्ततितमः सर्गः (७५)


॥ लङ्कादाहः ॥

ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ।
अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ १ ॥

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ २ ॥

ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः ।
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥ ३ ॥

[* हरयो हरिसङ्काशाः प्रदग्धुं रावणालयम् । *]
ततोऽस्तङ्गत आदित्ये रौद्रे तस्मिन्निशामुखे ।
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४ ॥

उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५ ॥

गोपुराट्‍टप्रतोलीषु चर्यासु विविधासु च ।
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥ ६ ॥

तेषां गृहसस्राणि ददाह हुतभुक्तदा ।
प्रासादाः पर्वताकाराः पतन्ति धरणीतले ॥ ७ ॥

अगरुर्दह्यते तत्र वरं च हरिचन्दनम् ।
मौक्तिकामणयः स्निग्धा वज्रं चापि प्रवालकम् ॥ ८ ॥

क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ।
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ॥ ९ ॥

नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ।
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः ॥ १० ॥

तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः ॥ ११ ॥

रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ।
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ॥ १२ ॥

विविधानस्त्रसम्योगानग्निर्दहति तत्र वै ।
नानाविधान्गृहच्छन्दान्ददाह हुतभूक्तदा ॥ १३ ॥

आवासान्राक्षसानां च सर्वेषां गृहगर्धिनाम् ।
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ॥ १४ ॥

शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ।
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् ॥ १५ ॥

गदाशूलासिहस्तानां खादतां पिबतामपि ।
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥ १६ ॥

त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् ॥ १७ ॥

अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ।
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥ १८ ॥

हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ।
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ १९ ॥

मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ।
क्रौञ्चबर्हिणवीणानां भूषणानां च निःस्वनैः ॥ २० ॥

नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ।
ज्वलनेन परीतानि तोरणानि चकाशिरे ॥ २१ ॥

विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ।
ज्वलनेन परीतानि निपेतुर्भवनान्यथ ॥ २२ ॥

वज्रिवज्रहतानीव शिखराणि महागिरेः ।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ॥ २३ ॥

त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ।
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ॥ २४ ॥

हिमवच्छिखराणीव दीप्तौषधिवनानि च ।
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ॥ २५ ॥

रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ॥ २६ ॥

बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ।
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतोऽपसर्पति ॥ २७ ॥

भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ।
लङ्कायां दह्यमानायां शुशुभे स महार्णवः ॥ २८ ॥

छायासंसक्तसलिलो लोहितोद इवार्णवः ।
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ॥ २९ ॥

लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ।
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ॥ ३० ॥

स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ।
प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः ॥ ३१ ॥

सहसाऽभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ॥ ३२ ॥

दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ।
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ॥ ३३ ॥

असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ।
ततो विष्फारयानस्य रामस्य धनुरुत्तमम् ॥ ३४ ॥

बभूव तुमुलः शब्दो राक्षसानां भयावहः ।
अशोभत तदा रामो धनुर्विष्फारयन्महत् ॥ ३५ ॥

भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् ॥ ३६ ॥

ज्याशब्दस्तावुभौ शब्दावतिरामस्य शुश्रुवे ।
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः ॥ ३७ ॥

ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ।
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ॥ ३८ ॥

कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ।
ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च ॥ ३९ ॥

सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ।
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् ॥ ४० ॥

शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ।
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना ॥ ४१ ॥

आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ।
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः ॥ ४२ ॥

स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ।
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ॥ ४३ ॥

स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ।
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ॥ ४४ ॥

रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ।
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ॥ ४५ ॥

प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ।
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा ॥ ४६ ॥

निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ।
शशास चैव तान्सर्वान्राक्षसान्सुमहाबलान् ॥ ४७ ॥

नादयन्गच्छताऽत्रैव जयध्वं शीघ्रमेव च ।
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ॥ ४८ ॥

लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ।
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः ॥ ४९ ॥

चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ।
तत्र ताराधिपस्याभा ताराणां च तथैव च ॥ ५० ॥

तयोराभरणस्था च बलयोर्द्यामभासयन् ।
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा ॥ ५१ ॥

हरिराक्षससैन्यानि भ्राजयामास सर्वतः ।
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः ॥ ५२ ॥

भाभिः संसक्तपातालश्चलोर्मिः शुशुभेऽधिकम् ।
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ॥ ५३ ॥

भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ।
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ॥ ५४ ॥

तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥ ५५ ॥

हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ।
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ॥ ५६ ॥

गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥ ५७ ॥

तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ॥ ५८ ॥

जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत् ।
अभ्ययात्प्रत्यरिबलं पतङ्गा इव पावकम् ॥ ५९ ॥

तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ।
राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥ ६० ॥

तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ।
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ॥ ६१ ॥

तथैवापततां तेषां कपीनामसिभिः शितैः ।
शिरांसि सहसा जह्रू राक्षसा भीमदर्शनाः ॥ ६२ ॥

दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः ।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ ६३ ॥

तथैवाप्यपरे तेषां कपीनामभिलक्षिताः ।
प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ॥ ६४ ॥

तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।
हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ॥ ६५ ॥

घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ।
गर्हमाणं जगर्हेऽन्यो दशन्तमपरोऽदशत् ॥ ६६ ॥

देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः ।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ६७ ॥

विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् ।
समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम् ॥ ६८ ॥

प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।
वानरान्दश सप्तेति राक्षसा जघ्नुराहवे ॥ ६९ ॥

राक्षसान्दश सप्तेति वानराश्चाभ्यपातयन् ।
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् ।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ ७० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

युद्धकाण्ड षट्सप्ततितमः सर्गः (७६) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed