Yuddha Kanda Sarga 76 – yuddhakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76)


|| kampanādivadhaḥ ||

pravr̥ttē saṅkulē tasminghōrē vīrajanakṣayē |
aṅgadaḥ kampanaṁ vīramāsasāda raṇōtsukaḥ || 1 ||

āhūya sō:’ṅgadaṁ kōpāttāḍayāmāsa vēgitaḥ |
gadayā kampanaḥ pūrvaṁ sa cacāla bhr̥śāhataḥ || 2 ||

sa sañjñāṁ prāpya tējasvī cikṣēpa śikharaṁ girēḥ |
arditaśca prahārēṇa kampanaḥ patitō bhuvi || 3 ||

tatastu kampanaṁ dr̥ṣṭvā śōṇitākṣō hataṁ raṇē |
rathēnābhyapatat kṣipraṁ tatrāṅgadamabhītavat || 4 ||

sō:’ṅgadaṁ niśitairbāṇaistadā vivyādha vēgitaḥ |
śarīradāraṇaistīkṣṇaiḥ kālāgnisamavigrahaiḥ || 5 ||

kṣurakṣuraprairnārācairvatsadantaiḥ śilīmukhaiḥ |
karṇiśalyavipāṭhaiśca bahubhirniśitaiḥ śaraiḥ || 6 ||

aṅgadaḥ pratividdhāṅgō vāliputraḥ pratāpavān |
dhanuragryaṁ rathaṁ bāṇānmamarda tarasā balī || 7 ||

śōṇitākṣastataḥ kṣipramasicarma samādadē |
utpapāta divaṁ kruddhō vēgavānavicārayan || 8 ||

taṁ kṣiprataramāplutya parāmr̥śyāṅgadō balī |
karēṇa tasya taṁ khaḍgaṁ samācchidya nanāda ca || 9 ||

tasyāṁsaphalakē khaḍgaṁ nijaghāna tatō:’ṅgadaḥ |
yajñōpavītavaccainaṁ cicchēda kapikuñjaraḥ || 10 ||

taṁ pragr̥hya mahākhaḍgaṁ vinadya ca punaḥ punaḥ |
vāliputrō:’bhidudrāva raṇaśīrṣē parānarīn || 11 ||

āyasīṁ tu gadāṁ vīraḥ pragr̥hya kanakāṅgadaḥ |
śōṇitākṣaḥ samāvidhya tamēvānupapāta ha || 12 ||

prajaṅghasahitō vīrō yūpākṣastu tatō balī |
rathēnābhiyayau kruddhō vāliputraṁ mahābalam || 13 ||

tayōrmadhyē kapiśrēṣṭhaḥ śōṇitākṣaprajaṅghayōḥ |
viśākhayōrmadhyagataḥ pūrṇacandra ivābhavat || 14 ||

aṅgadaṁ parirakṣāntau maindō dvivida ēva ca |
tasya tasthaturabhyāśē parasparadidr̥kṣayā || 15 ||

abhipēturmahākāyāḥ pratiyattā mahābalāḥ |
rākṣasā vānarānrōṣādasicarmagadādharāḥ || 16 ||

trayāṇāṁ vānarēndrāṇāṁ tribhī rākṣasapuṅgavaiḥ |
saṁsaktānāṁ mahadyuddhamabhavadrōmaharṣaṇam || 17 ||

tē tu vr̥kṣānsamādāya sampracikṣipurāhavē |
khaḍgēna praticicchēda tānprajaṅghō mahābalaḥ || 18 ||

rathānaśvāndrumaiḥ śailaistē pracikṣipurāhavē |
śaraughaiḥ praticicchēda tānyūpākṣō niśācaraḥ || 19 ||

sr̥ṣṭāndvividamaindābhyāṁ drumānutpāṭya vīryavān |
babhañja gadayā madhyē śōṇitākṣaḥ pratāpavān || 20 ||

udyamya vipulaṁ khaḍgaṁ paramarmanikr̥ntanam |
prajaṅghō vāliputrāya abhidudrāva vēgitaḥ || 21 ||

tamabhyāśagataṁ dr̥ṣṭvā vānarēndrō mahābalaḥ |
ājaghānāśvakarṇēna drumēṇātibalastadā || 22 ||

bāhuṁ cāsya sanistriṁśamājaghāna sa muṣṭinā |
vāliputrasya ghātēna sa papāta kṣitāvasiḥ || 23 ||

taṁ dr̥ṣṭvā patitaṁ bhūmau khaḍgamutpalasannibham |
muṣṭiṁ saṁvartayāmāsa vajrakalpaṁ mahābalaḥ || 24 ||

lalāṭē sa mahāvīryamaṅgadaṁ vānararṣabham |
ājaghāna mahātējāḥ sa muhūrtaṁ cacāla ha || 25 ||

sa sañjñāṁ prāpya tējasvī vāliputraḥ pratāpavān |
prajaṅghasya śiraḥ kāyātkhaḍgēnāpātayat kṣitau || 26 ||

sa yūpākṣō:’śrupūrṇākṣaḥ pitr̥vyē nihatē raṇē |
avaruhya rathāt kṣipraṁ kṣīṇēṣuḥ khaḍgamādadē || 27 ||

tamāpatantaṁ samprēkṣya yūpākṣaṁ dvividastvaran |
ājaghānōrasi kruddhō jagrāha ca balādbalī || 28 ||

gr̥hītaṁ bhrātaraṁ dr̥ṣṭvā śōṇitākṣō mahābalaḥ |
ājaghāna gadāgrēṇa vakṣasi dvividaṁ tataḥ || 29 ||

sa gadābhihatastēna cacāla ca mahābalaḥ |
udyatāṁ ca punastasya jahāra dvividō gadām || 30 ||

ētasminnantarē vīrō maindō vānarayūthapaḥ |
yūpākṣaṁ tāḍayāmāsa talēnōrasi vīryavān || 31 ||

tau śōṇitākṣayūpākṣau plavaṅgābhyāṁ tarasvinau |
cakrutuḥ samarē tīvramākarṣōtpāṭanaṁ bhr̥śam || 32 ||

dvividaḥ śōṇitākṣaṁ tu vidadāra nakhairmukhē |
niṣpipēṣa ca vēgēna kṣitāvāvidhya vīryavān || 33 ||

yūpākṣamapi saṅkruddhō maindō vānarayūthapaḥ |
pīḍayāmāsa bāhubhyāṁ sa papāta hataḥ kṣitau || 34 ||

hatapravīrā vyathitā rākṣasēndracamūstadā |
jagāmābhimukhī sā tu kumbhakarṇasutō yataḥ || 35 ||

āpatantīṁ ca vēgēna kumbhastāṁ sāntvayaccamūm |
athōtkr̥ṣṭaṁ mahāvīryairlabdhalakṣaiḥ plavaṅgamaiḥ || 36 ||

nipātitamahāvīrāṁ dr̥ṣṭvā rakṣaścamūṁ tataḥ |
kumbhaḥ pracakrē tējasvī raṇē karma suduṣkaram || 37 ||

sa dhanurdhanvināṁ śrēṣṭhaḥ pragr̥hya susamāhitaḥ |
mumōcāśīviṣaprakhyān śarāndēhavidāraṇān || 38 ||

tasya tacchuśubhē bhūyaḥ saśaraṁ dhanuruttamam |
vidyudairāvatārciṣmāddvitīyēndradhanuryathā || 39 ||

ākarṇākr̥ṣṭamuktēna jaghāna dvividaṁ tadā |
tēna hāṭakapuṅkhēna patriṇā patravāsasā || 40 ||

sahasā:’bhihatastēna vipramuktapadaḥ sphuran |
nipapātādrikūṭābhō vihvalaḥ plavagōttamaḥ || 41 ||

maindastu bhrātaraṁ dr̥ṣṭvā bhagnaṁ tatra mahāhavē |
abhidudrāva vēgēna pragr̥hya mahatīṁ śilām || 42 ||

tāṁ śilāṁ tu pracikṣēpa rākṣasāya mahābalaḥ |
bibhēda tāṁ śilāṁ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ || 43 ||

sandhāya cānyaṁ sumukhaṁ śaramāsīviṣōpamam |
ājaghāna mahātējā vakṣasi dvividāgrajam || 44 ||

sa tu tēna prahārēṇa maindō vānarayūthapaḥ |
marmaṇyabhihatastēna papāta bhuvi mūrchitaḥ || 45 ||

aṅgadō mātulau dr̥ṣṭvā patitau tu mahābalau |
abhidudrāva vēgēna kumbhamudyatakārmukam || 46 ||

tamāpatantaṁ vivyādha kumbhaḥ pañcabhirāyasaiḥ |
tribhiścānyaiḥ śitairbāṇairmātaṅgamiva tōmaraiḥ || 47 ||

sō:’ṅgadaṁ vividhairbāṇaiḥ kumbhō vivyādha vīryavān |
akuṇṭhadhārairniśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ || 48 ||

aṅgadaḥ pratividdhāṅgō vāliputrō na kampatē |
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha || 49 ||

sa pracicchēda tānsarvānbibhēda ca punaḥ śilāḥ |
kumbhakarṇātmajaḥ śrīmānvāliputrasamīritān || 50 ||

āpatantaṁ ca samprēkṣya kumbhō vānarayūthapam |
bhruvōrvivyādha bāṇābhyāmulkābhyāmiva kuñjaram || 51 ||

tasya susrāva rudhiraṁ pihitē cāsya lōcanē |
aṅgadaḥ pāṇinā nētrē pidhāya rudhirōkṣitē || 52 ||

sālamāsannamēkēna parijagrāha pāṇinā |
sampīḍya cōrasi skandhaṁ karēṇābhinivēśya ca || 53 ||

kiñcidabhyavanamyainamunmamātha yathā gajaḥ |
tamindrakētupratimaṁ vr̥kṣaṁ mandarasannibham || 54 ||

samutsr̥jantaṁ vēgēna paśyatāṁ sarvarakṣasām |
sa bibhēda śitairbāṇaiḥ saptabhiḥ kāyabhēdanaiḥ || 55 ||

aṅgadō vivyathē:’bhīkṣṇaṁ sasāda ca mumōha ca |
aṅgadaṁ vyathitaṁ dr̥ṣṭvā sīdantamiva sāgarē || 56 ||

durāsadaṁ hariśrēṣṭhaṁ rāmāyānyē nyavēdayan |
rāmastu vyathitaṁ śrutvā vāliputraṁ raṇājirē || 57 ||

vyādidēśa hariśrēṣṭhān jāmbavatpramukhāṁstataḥ |
tē tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam || 58 ||

abhipētuḥ susaṅkruddhāḥ kumbhamudyatakārmukam |
tatō drumaśilāhastāḥ kōpasaṁraktalōcanāḥ || 59 ||

rirakṣiṣantō:’bhyapatannaṅgadaṁ vānararṣabhāḥ |
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānaraḥ || 60 ||

kumbhakarṇātmajaṁ vīraṁ kruddhāḥ samabhidudruvuḥ |
samīkṣyāpatatastāṁstu vānarēndrānmahābalān || 61 ||

āvavāra śaraughēṇa nagēnēva jalāśayam |
tasya bāṇapathaṁ prāpya na śēkurativartitum || 62 ||

vānarēndrā mahātmānō vēlāmiva mahōdadhiḥ |
tāṁstu dr̥ṣṭvā harigaṇān śaravr̥ṣṭibirarditān || 63 ||

aṅgadaṁ pr̥ṣṭhataḥ kr̥tvā bhrātr̥jaṁ plavagēśvaraḥ |
abhidudrāva vēgēna sugrīvaḥ kumbhamāhavē || 64 ||

śailasānucaraṁ nāgaṁ vēgavāniva kēsarī |
utpāṭya ca mahāśailānaśvakarṇāndhavānbahūn || 65 ||

anyāṁśca vividhānvr̥kṣāṁścikṣēpa ca mahābalaḥ |
tāṁ chādayantīmākāśaṁ vr̥kṣavr̥ṣṭiṁ durāsadām || 66 ||

kumbhakarṇātmajaḥ śīghraṁ cicchēda niśitaiḥ śaraiḥ |
abhilakṣēṇa tīvrēṇa kumbhēna niśitaiḥ śaraiḥ || 67 ||

ācitāstē drumā rējuryathā ghōrāḥ śataghnayaḥ |
drumavarṣaṁ tu tacchinnaṁ dr̥ṣṭvā kumbhēna vīryavān || 68 ||

vānarādhipatiḥ śrīmānmahāsattvō na vivyathē |
nirbhidyamānaḥ sahasā sahamānaśca tān śarān || 69 ||

kumbhasya dhanurākṣipya babhañjēndradhanuṣprabham |
avaplutya tataḥ śīghraṁ kr̥tvā karma suduṣkaram || 70 ||

abravītkupitaḥ kumbhaṁ bhagnaśr̥ṅgamiva dvipam |
nikumbhāgraja vīryaṁ tē bāṇavēgavadadbhutam || 71 ||

sannatiśca prabhāvaśca tava vā rāvaṇasya vā |
prahlādabalivr̥traghnakubēravaruṇōpama || 72 ||

ēkastvamanujātō:’si pitaraṁ balavr̥ttataḥ |
tvāmēvaikaṁ mahābāhuṁ cāpahastamarindamam || 73 ||

tridaśā nātivartantē jitēndriyamivādhayaḥ |
vikramasva mahābuddhē karmāṇi mama paśyataḥ || 74 ||

varadānātpitr̥vyastē sahatē dēvadānavān |
kumbhakarṇastu vīryēṇa sahatē ca surāsurān || 75 ||

dhanuṣīndrajitastulyaḥ pratāpē rāvaṇasya ca |
tvamadya rakṣasāṁ lōkē śrēṣṭhō:’si balavīryataḥ || 76 ||

mahāvimardaṁ samarē mayā saha tavādbhutam |
adya bhūtāni paśyantu śakraśambarayōriva || 77 ||

kr̥tamapratimaṁ karma darśitaṁ cāstrakauśalam |
pātitā harivīrāśca tvayā vai bhīmavikramāḥ || 78 ||

upālambhabhayāccāpi nāsi vīra mayā hataḥ |
kr̥takarmā pariśrāntō viśrāntaḥ paśya mē balam || 79 ||

tēna sugrīvavākyēna sāvamānēna mānitaḥ |
agnērājyāhutasyēva tējastasyābhyavardhata || 80 ||

tataḥ kumbhastu sugrīvaṁ bāhubhyāṁ jagr̥hē tadā |
gajāvivāhitamadau niśvasantau muhurmuhuḥ || 81 ||

anyōnyagātragrathitau karṣantāvitarētaram |
sadhūmāṁ mukhatō jvālāṁ visr̥jantau pariśramāt || 82 ||

tayōḥ pādābhighātācca nimagnā cābhavanmahī |
vyāghūrṇitataraṅgaśca cukṣubhē varuṇālayaḥ || 83 ||

tataḥ kumbhaṁ samutkṣipya sugrīvō lavaṇāmbhasi |
pātayāmāsa vēgēna darśayannudadhēstalam || 84 ||

tataḥ kumbhanipātēna jalarāśiḥ samutthitaḥ |
vindhyamandarasaṅkāśō visasarpa samantataḥ || 85 ||

tataḥ kumbhaḥ samutpatya sugrīvamabhipatya ca |
ājaghānōrasi kruddhō vajravēgēna muṣṭinā || 86 ||

tasya carma ca pusphōṭa bahu susrāva śōṇitam |
sa ca muṣṭirmahāvēgaḥ pratijaghnē:’sthimaṇḍalē || 87 ||

tadā vēgēna tatrāsīttējaḥ prajvalitaṁ muhuḥ |
vajraniṣpēṣasañjātā jvālā mērau yathā girau || 88 ||

sa tatrābhihatastēna sugrīvō vānararṣabhaḥ |
muṣṭiṁ saṁvartayāmāsa vajrakalpaṁ mahābalaḥ || 89 ||

arciḥ sahasravikacaṁ ravimaṇḍalasaprabham |
sa muṣṭiṁ pātayāmāsa kumbhasyōrasi vīryavān || 90 ||

sa tu tēna prahārēṇa vihvalō bhr̥śatāḍitaḥ |
nipapāta tadā kumbhō gatārciriva pāvakaḥ || 91 ||

muṣṭinā:’bhihatastēna nipapātāśu rākṣasaḥ |
lōhitāṅga ivākāśāddīptaraśmiryadr̥cchayā || 92 ||

kumbhasya patatō rūpaṁ bhagnasyōrasi muṣṭinā |
babhau rudrābhipannasya yathā rūpaṁ gavāṁ patēḥ || 93 ||

tasminhatē bhīmaparākramēṇa
plavaṅgamānāmr̥ṣabhēṇa yuddhē |
mahī saśailā savanā cacāla
bhayaṁ ca rakṣāṁsyadhikaṁ vivēśa || 94 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||

yuddhakāṇḍa saptasaptatitamaḥ sargaḥ (77) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed