Yuddha Kanda Sarga 77 – yuddhakāṇḍa saptasaptatitamaḥ sargaḥ (77)


|| nikumbhavadhaḥ ||

nikumbhō bhrātaraṁ dr̥ṣṭvā sugrīvēṇa nipātitam |
pradahanniva kōpēna vānarēndramavaikṣata || 1 ||

tataḥ sragdāmasannaddhaṁ dattapañcāṅgulaṁ śubham |
ādadē parighaṁ vīrō nagēndraśikharōpamam || 2 ||

hēmapaṭ-ṭaparikṣiptaṁ vajravidrumabhūṣitam |
yamadaṇḍōpamaṁ bhīmaṁ rakṣasāṁ bhayanāśanam || 3 ||

tamāvidhya mahātējāḥ śakradhvajasamaṁ tadā |
vinanāda vivr̥ttāsyō nikumbhō bhīmavikramaḥ || 4 ||

urōgatēna niṣkēṇa bhujasthairaṅgadairapi |
kuṇḍalābhyāṁ ca citrābhyāṁ mālayā ca vicitrayā || 5 ||

nikumbhō bhūṣaṇairbhāti tēna sma parighēṇa ca |
yathēndradhanuṣā mēghaḥ savidyut stanayitnumān || 6 ||

parighāgrēṇa pusphōṭa vātagranthirmahātmanaḥ |
prajajvāla saghōṣaśca vidhūma iva pāvakaḥ || 7 ||

nagaryā viṭapāvatyā gandharvabhavanōttamaiḥ |
saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha || 8 ||

satāragrahanakṣatraṁ sacandraṁ samahāgraham |
nikumbhaparighāghūrṇaṁ bhramatīva nabhaḥ sthalam || 9 ||

durāsadaśca sañjajñē parighābharaṇaprabhaḥ |
kapīnāṁ sa nikumbhāgniryugāntāgnirivōtthitaḥ || 10 ||

rākṣasā vānarāścāpi na śēkuḥ spandituṁ bhayāt |
hanumāṁstu vivr̥tyōrastasthau pramukhatō balī || 11 ||

parighōpamabāhustu parighaṁ bhāskaraprabham |
balī balavatastasya pātayāmāsa vakṣasi || 12 ||

sthirē tasyōrasi vyūḍhē parighaḥ śatadhā kr̥taḥ |
viśīryamāṇaḥ sahasā ulkāśatamivāmbarē || 13 ||

sa tu tēna prahārēṇa vicacāla mahākapiḥ |
parighēṇa samādhūtō yathā bhūmicalē:’calaḥ || 14 ||

sa tadā:’bhihatastēna hanumān plavagōttamaḥ |
muṣṭiṁ saṁvartayāmāsa balēnātimahābalaḥ || 15 ||

tamudyamya mahātējā nikumbhōrasi vīryavān |
abhicikṣēpa vēgēna vēgavānvāyuvikramaḥ || 16 ||

tataḥ pusphōṭa carmāsya prasusrāva ca śōṇitam |
muṣṭinā tēna sañjajñē jvālā vidyudivōtthitā || 17 ||

sa tu tēna prahārēṇa nikumbhō vicacāla ha |
svasthaścāpi nijagrāha hanumantaṁ mahābalam || 18 ||

vicukruśustadā saṅkhyē bhīmaṁ laṅkānivāsinaḥ |
nikumbhēnōdyataṁ dr̥ṣṭvā hanumantaṁ mahābalam || 19 ||

sa tadā hriyamāṇō:’pi kumbhakarṇātmajēna ha |
ājaghānānilasutō vajrakalpēna muṣṭinā || 20 ||

ātmānaṁ mōcayitvā:’tha kṣitāvabhyavapadyata |
hanumānunmamāthāśu nikumbhaṁ mārutātmajaḥ || 21 ||

nikṣipya paramāyattō nikumbhaṁ niṣpipēṣa ha |
utpatya cāsya vēgēna papātōrasi vīryavān || 22 ||

parigr̥hya ca bāhubhyāṁ parivr̥tya śirōdharām |
utpāṭayāmāsa śirō bhairavaṁ nadatō mahat || 23 ||

atha vinadati sāditē nikumbhē
pavanasutēna raṇē babhūva yuddham |
daśarathasutarākṣasēndrasūnvō-
-rbhr̥śataramāgatarōṣayōḥ subhīmam || 24 ||

vyapētē tu jīvē nikumbhasya hr̥ṣṭā
vinēduḥ plavaṅgā diśaḥ sasvanuśca |
cacālēva cōrvī paphālēva ca dyau-
-rbhayaṁ rākṣasānāṁ balaṁ cāvivēśa || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||

yuddhakāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed