Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nikumbhavadhaḥ ||
nikumbhō bhrātaraṁ dr̥ṣṭvā sugrīvēṇa nipātitam |
pradahanniva kōpēna vānarēndramavaikṣata || 1 ||
tataḥ sragdāmasannaddhaṁ dattapañcāṅgulaṁ śubham |
ādadē parighaṁ vīrō nagēndraśikharōpamam || 2 ||
hēmapaṭ-ṭaparikṣiptaṁ vajravidrumabhūṣitam |
yamadaṇḍōpamaṁ bhīmaṁ rakṣasāṁ bhayanāśanam || 3 ||
tamāvidhya mahātējāḥ śakradhvajasamaṁ tadā |
vinanāda vivr̥ttāsyō nikumbhō bhīmavikramaḥ || 4 ||
urōgatēna niṣkēṇa bhujasthairaṅgadairapi |
kuṇḍalābhyāṁ ca citrābhyāṁ mālayā ca vicitrayā || 5 ||
nikumbhō bhūṣaṇairbhāti tēna sma parighēṇa ca |
yathēndradhanuṣā mēghaḥ savidyut stanayitnumān || 6 ||
parighāgrēṇa pusphōṭa vātagranthirmahātmanaḥ |
prajajvāla saghōṣaśca vidhūma iva pāvakaḥ || 7 ||
nagaryā viṭapāvatyā gandharvabhavanōttamaiḥ |
saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha || 8 ||
satāragrahanakṣatraṁ sacandraṁ samahāgraham |
nikumbhaparighāghūrṇaṁ bhramatīva nabhaḥ sthalam || 9 ||
durāsadaśca sañjajñē parighābharaṇaprabhaḥ |
kapīnāṁ sa nikumbhāgniryugāntāgnirivōtthitaḥ || 10 ||
rākṣasā vānarāścāpi na śēkuḥ spandituṁ bhayāt |
hanumāṁstu vivr̥tyōrastasthau pramukhatō balī || 11 ||
parighōpamabāhustu parighaṁ bhāskaraprabham |
balī balavatastasya pātayāmāsa vakṣasi || 12 ||
sthirē tasyōrasi vyūḍhē parighaḥ śatadhā kr̥taḥ |
viśīryamāṇaḥ sahasā ulkāśatamivāmbarē || 13 ||
sa tu tēna prahārēṇa vicacāla mahākapiḥ |
parighēṇa samādhūtō yathā bhūmicalē:’calaḥ || 14 ||
sa tadā:’bhihatastēna hanumān plavagōttamaḥ |
muṣṭiṁ saṁvartayāmāsa balēnātimahābalaḥ || 15 ||
tamudyamya mahātējā nikumbhōrasi vīryavān |
abhicikṣēpa vēgēna vēgavānvāyuvikramaḥ || 16 ||
tataḥ pusphōṭa carmāsya prasusrāva ca śōṇitam |
muṣṭinā tēna sañjajñē jvālā vidyudivōtthitā || 17 ||
sa tu tēna prahārēṇa nikumbhō vicacāla ha |
svasthaścāpi nijagrāha hanumantaṁ mahābalam || 18 ||
vicukruśustadā saṅkhyē bhīmaṁ laṅkānivāsinaḥ |
nikumbhēnōdyataṁ dr̥ṣṭvā hanumantaṁ mahābalam || 19 ||
sa tadā hriyamāṇō:’pi kumbhakarṇātmajēna ha |
ājaghānānilasutō vajrakalpēna muṣṭinā || 20 ||
ātmānaṁ mōcayitvā:’tha kṣitāvabhyavapadyata |
hanumānunmamāthāśu nikumbhaṁ mārutātmajaḥ || 21 ||
nikṣipya paramāyattō nikumbhaṁ niṣpipēṣa ha |
utpatya cāsya vēgēna papātōrasi vīryavān || 22 ||
parigr̥hya ca bāhubhyāṁ parivr̥tya śirōdharām |
utpāṭayāmāsa śirō bhairavaṁ nadatō mahat || 23 ||
atha vinadati sāditē nikumbhē
pavanasutēna raṇē babhūva yuddham |
daśarathasutarākṣasēndrasūnvō-
-rbhr̥śataramāgatarōṣayōḥ subhīmam || 24 ||
vyapētē tu jīvē nikumbhasya hr̥ṣṭā
vinēduḥ plavaṅgā diśaḥ sasvanuśca |
cacālēva cōrvī paphālēva ca dyau-
-rbhayaṁ rākṣasānāṁ balaṁ cāvivēśa || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||
yuddhakāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.