Yuddha Kanda Sarga 78 – yuddhakāṇḍa aṣṭasaptatitamaḥ sargaḥ (78)


|| makarākṣābhiṣēṇanam ||

nikumbhaṁ ca hataṁ śrutvā kumbhaṁ ca vinipātitam |
rāvaṇaḥ paramāmarṣī prajajvālānalō yathā || 1 ||

nairr̥taḥ krōdhaśōkābhyāṁ dvābhyāṁ tu parimūrchitaḥ |
kharaputraṁ viśālākṣaṁ makarākṣamacōdayat || 2 ||

gaccha putra mayā:’:’jñaptō balēnābhisamanvitaḥ |
rāghavaṁ lakṣmaṇaṁ caiva jahi tāṁśca vanaukasaḥ || 3 ||

rāvaṇasya vacaḥ śrutvā śūramānī kharātmajaḥ |
bāḍhamityabravīddhr̥ṣṭō makarākṣō niśācaraḥ || 4 ||

sō:’bhivādya daśagrīvaṁ kr̥tvā cāpi pradakṣiṇam |
nirjagāma gr̥hācchubhrādrāvaṇasyājñayā balī || 5 ||

samīpasthaṁ balādhyakṣaṁ kharaputrō:’bravīdidam |
rathaścānīyatāṁ śīghraṁ sainyaṁ cāhūyatāṁ tvarāt || 6 ||

tasya tadvacanaṁ śrutvā balādhyakṣō niśācaraḥ |
syandanaṁ ca balaṁ caiva samīpaṁ pratyapādayat || 7 ||

pradakṣiṇaṁ rathaṁ kr̥tvā ārurōha niśācaraḥ |
sūtaṁ sañcōdayāmāsa śīghraṁ mē rathamāvaha || 8 ||

atha tānrākṣasānsarvānmakarākṣō:’bravīdidam |
yūyaṁ sarvē prayudhyadhvaṁ purastānmama rākṣasāḥ || 9 ||

ahaṁ rākṣasarājēna rāvaṇēna mahātmanā |
ājñaptaḥ samarē hantuṁ tāvubhau rāmalakṣmaṇau || 10 ||

adya rāmaṁ vadhiṣyāmi lakṣmaṇaṁ ca niśācarāḥ |
śākhāmr̥gaṁ ca sugrīvaṁ vānarāṁśca śarōttamaiḥ || 11 ||

adya śūlanipātaiśca vānarāṇāṁ mahācamūm |
pradahiṣyāmi samprāptaḥ śuṣkēndhanamivānalaḥ || 12 ||

makarākṣasya tacchrutvā vacanaṁ tē niśācarāḥ |
sarvē nānāyudhōpētā balavantaḥ samāgatāḥ || 13 ||

tē kāmarūpiṇaḥ sarvē daṁṣṭriṇaḥ piṅgalēkṣaṇāḥ |
mātaṅgā iva nardantō dhvastakēśā bhayānakāḥ || 14 ||

parivārya mahākāyā mahākāyaṁ kharātmajam |
abhijagmustatō hr̥ṣṭāścālayantō vasundharām || 15 ||

śaṅkhabhērīsahasrāṇāmāhatānāṁ samantataḥ |
kṣvēlitāsphōṭitānāṁ ca tataḥ śabdō mahānabhūt || 16 ||

prabhraṣṭō:’tha karāttasya pratōdaḥ sārathēstadā |
papāta sahasā caiva dhvajastasya ca rakṣasaḥ || 17 ||

tasya tē rathayuktāśca hayā vikramavarjitāḥ |
caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ || 18 ||

pravāti pavanastasminsapāṁsuḥ kharadāruṇaḥ |
niryāṇē tasya raudrasya makarākṣasya durmatēḥ || 19 ||

tāni dr̥ṣṭvā nimittāni rākṣasā vīryavattamāḥ |
acintya nirgatāḥ sarvē yatra tau rāmalakṣmaṇau || 20 ||

ghanagajamahiṣāṅgatulyavarṇāḥ
samaramukhēṣvasakr̥dgadāsibhinnāḥ |
ahamahamiti yuddhakauśalāstē
rajanicarāḥ paritaḥ samunnadantaḥ || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭasaptatitamaḥ sargaḥ || 78 ||

yuddhakāṇḍa ēkōnāśītitamaḥ sargaḥ (79) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed